SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ सिद्ध ( १२) अभिधानराजेन्द्रः। सिद्ध नाधिकाः ६, तेभ्योऽपि भरतैराबसिद्धाः संख्ययगुप्या ७, सर्बस्लोकाः,तत उत्सबिरमां दुषमासिजा विशेषाधिकाः, तभ्योऽपि महाविदेहसिद्धाः सख्येयगुणाः ८, तथा पुष्कर- ततोऽयसमिरमा कुषमासिद्धाः संख्येयगुणा , तेभ्योऽपि वरीपाढे हिमवच्छिम्नरिसिद्धाः सर्वस्तोकाः १, तेभ्योऽपि बयोरपि दुप्चमसुषमासिद्धाः संख्ययगुग्गाः , तताऽवसनिमहाहिमबक्मिसिद्धाः संख्येयगुणाः, तेभ्योऽपि निषध एयां सर्वसिद्धाः संख्येयगुणाः, तेभ्योऽण्यत्सपिणीसर्वसिभीलवसिद्धाः संस्थेयगुणाः ३, नेभ्योऽपि हैमबर्तरगयच- द्वा विशेदाधिकागतं कालद्वारम् । सम्प्रति गतिद्वारं ततसिजा। संस्पयगुणाः ४, तेभ्योऽपि देवकुरूतरकुरुसिद्धाः मानुषीभ्योऽनन्तरागताः सिद्धाः सर्चस्तोकाः , ततो संख्येयगुणा: ५,तेभ्योऽपि हरिवर्षरम्यकसिद्धाः विशेषाधि- मामुषेभ्योऽनन्तरागता सिद्धाः संख्येयगुणाः, तभ्योऽपि काः ६, तेभ्योऽपि भरतैरावतसिद्धाः संख्ययगुणाः ७, स्व- नैरयिभ्योऽमन्तरागताः सिद्या संख्ययगुणाः, तेभ्योऽपि स्थानमिति कृत्वा, तेभ्योऽपि महानिदेहसिद्धाः संख्येयगु- तिर्यग्योनिस्त्रीभ्यो ऽमन्तरागता सिद्धाः संख्येनगुणाः, तरयाः, क्षेत्रबाहुल्यात स्वस्थानाच ८, सम्प्रति त्रयाणामपि भ्योऽपि तिर्यग्यानिकेभ्योऽनन्तरागताः सिद्धाः संस्थेयगुसमवायनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमब- णाः, तेभ्योऽपि देवीभ्योऽनन्तरागताः सिद्धाः संख्येयगुलिछखरिसिद्धाः १,तेभ्योऽपि हैमवतैरण्यवतसिद्धाः संख्येय- णा,तेभ्योऽपि देवभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, गुणाः २,तेभ्योऽपि महाहिमवदिशासिद्धाः संख्येयगुणाः३, उक्त च-" मणुई मणुया मारव , तिरिक्खिली सह तेभ्याइपि देवकुरुत्तरकुरुसिद्धाः संख्येयगुणाः ४, तेभ्योऽपि निरिक्ख देवीश्री । देवा य जहाकमसो, संखेजगुणा मुणेहरिधर्षरम्यकसिद्धाः संख्येयमुसा ५, तेभ्योऽपि निषध- यम्वा ॥१॥" तथा एकेन्द्रियेभ्योऽनन्तरागता: सिद्धाः मीलबत्सिखा सबस्यमुखाः ६, सेभ्योऽपि धातकीखण्ड- सर्यस्तोकाः, ततः पश्चेन्द्रियेभ्योऽनन्तगगताः सिद्धाः संहिमपच्छिमारिसिद्धा विशेषाधिकाः, स्वस्थाने तु परस्पर भयेयगुणाः, तथा बनस्पनिकायभ्यो ऽमन्तरागताः सियाः तुल्याः ७, ततो धातकीखण्डमहाहिमवक्मिपुष्करपरती- सर्यस्तोकाः, नतः पृथिवीकायेभ्योऽमस्तरागनाः सिदद्याः पानिमवच्छिखरिसिकाः संख्ययगुणाः, स्वस्थाने तु संख्ययगुणाः,ततोऽयकायेभ्योऽनन्तरांगताः सिद्धाः संख्य चत्वारोऽपि परस्परं तुल्याः ८, ततो धातकीखएडनिष- यगुणाः,तेभ्योऽपिसकायभ्योऽनन्तरागताःसिद्धाःसंख्ये. धनीलवस्सिद्धाः पुष्करवरद्वीपा“महाहिमवक्मिसिद्धाश्व यगुणाः,उक्तं -"एगिविपहिं थोबा,सिद्धा पञ्चेदिएहि सं. संख्येयगुणाः स्वस्थाने तु परस्परं तुल्याः ६, ततो धातकी- खगुणातरुपुढविभाउतसका-इएहि संखागुणा कमसो।।" मराहमयतैरण्यवतसिद्धा विशेषाधिकाः १०, तेभ्योऽपि तथा चतुर्थपृथिवीमोऽनन्तरागताः सिद्धाः सर्वस्तोकाः नेम्यपुष्करबरद्वीपाईनिषधनीलवत्सिद्धाः संख्येयगुणाः११, ततो स्तृतीयपृथिवोतोऽनम्तरागताः सिद्धाः संख्येयगुणाः, तधातकीखण्डंदवकुरूसरकुरुसिद्धाः संख्ययगुणाः १२,तभ्यो- भ्यो ऽपिद्वितीयपृथिवीतोऽनन्तरागताः सिद्धाः संख्येयगुऽपि धातकीखण्ड एव हरिवर्षरम्यकसिद्धा विशेषाधिकाः१३ लाः, नेभ्योऽपि पर्याप्तवादरप्रत्येकवनस्पतिभ्योऽमन्तरागस्तः पुरकरवरद्वीपार्द्धदैमवतैरण्यवतसिताः संख्येयगुणाः साः सिद्धाः संख्येयगुणाः, तेभ्योऽपि पर्याप्तबादर पृथिवी१४तेभ्योऽपि पुष्करवरद्वीपाड़े एव देवकुरूत्तरकुरुसिद्धाः कायभ्योऽनन्तरामताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि पसंख्येय गुणाः १५, तेभ्योऽपि तत्रैक हरिवर्षरम्यकसिङ्गा वि. र्यातबादरापकायेभ्योऽमन्तरागताः सिद्धाः संख्येयगुणाः,ते. शेषाधिकाः १६, तेभ्योऽपि जम्बूलीपभररावतसिद्धाः भ्योऽपि भवनपत्तिवेवीभ्यो ऽमन्तरागताः सिद्धाः संख्येयगु. संख्ययगुणाः १७, तेभ्योऽपि धातकीखण्डसत्कभरतैरा- णाः, सेभ्योऽपि भघमवासिदेवेभ्योऽनन्तरागताः सिद्धाः संबतसिद्धाः संख्येयगुणाः १८, तेभ्योऽपि पुष्करवरद्वीपार्द्ध- स्येयगुणाः, ततोऽपि व्यन्तरीभ्योऽनन्तरागताः सिदद्याः सं. भरतरावतसिद्धाः संख्ययगुणाः १६, तेभ्योऽपि जम्बूद्वीपे ख्येयगुणाः, तेभ्योऽपि व्यन्तरंदवेभ्योमप्रगगताः सिद्धाः विकसिद्धाः संख्येयगुणाः २०, ततो धातकीखण्डविवेह- संख्येयगुणाः,तेभ्योऽपि ज्योतिष्कटेची यो नन्द गाःसि. सिद्धाः संख्येयगुणाः २१, ततोऽपि पुष्करवरद्वीपार्ने विदेह- धाः संख्येयगुणाः, तेभ्योऽपि ज्योतिष्कदेवेभ्योऽनन्तरागसिद्धाः संख्येयगुणाः २२, इवं च क्षेत्रविभागेनापबहावं- ताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि मनुष्यस्त्रीभ्याऽप्यनसिद्धप्राभृतटीकातो लिखितम् । गतं क्षेत्रद्वारम् । अधुना का. स्तरागताः सिद्धाः संख्ययगुणाः, तेभ्योऽपि मनुष्येभ्यो:खद्वारम्-तत्रावसपिण्यां संहस्णत एकान्त दुष्पमासिद्धा. न्सरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि प्रथममरकसर्वस्तोकाः, इतो दुषमासिद्धाः संख्येयगुणाः तेभ्यः सुष- पृथिवीतोऽन्तरागताः सिद्धाः संख्येयगुणाः तेभ्योऽपि निमदुषमासिद्धा असंख्येयगुणाः कालस्यासंख्येयगुणत्वात् , र्यग्यानिस्त्रीभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तभ्यो तेभ्योऽपि सुषमासिद्धा विशेषाधिकाः , तेभ्योऽपि सुष- उपि तिर्यगयोनिकेभ्योऽनन्तरागताः सिद्धाः संख्ययगुणाः, मसुषमासिद्धा विशेषाधिकाः, तेभ्योऽपि दुष्पमसुषमासि- तेभ्योऽपि अनुत्तरोपपातिकदेवेभ्योऽमन्तरागताः सिजाः सं. द्धाः संख्येयगुणाः, उक्तं च-"अइसमाइ थोवा संख अ- सयेयगणा तेभ्योऽपि वेयकेभ्योऽमन्तरागताः सिद्धाः संस्खा दुवे विसेसहिया । दूसमसुसमा संखा-गुणा उ ओस. संख्ययगुणाः, तभ्योऽप्यच्युतंदवलोकादनन्तरागताः सिद्धाः प्पिणीसिद्धा॥१॥" एवमुत्सर्दिपण्यामपि द्रष्टव्यम् , तथा संस्येयगुणाः, तेभ्योऽएि श्रारणदेवेभ्योऽनन्तरागताः सिचोकम्-"असमाइ थावा, संखअसंखा उ दुन्नि सवि खाः संख्ययगुणाः एवमधामुखं तावन्नेयं यावत् सनत्कुसेसा दूसमसुसमा संखा-गुणा उ उस्सप्पिगीसिद्ध ॥१॥" मारादनन्तरागताः सिद्धाः संख्ययगुणाः, तत ईशाममेघीसम्प्रत्युत्सपिण्यवसपिण्योः समुदायेनाल्पबहुत्वमुच्यते- भ्याऽनन्तरागताः सिद्धाः संख्ययगुणाः , ततोऽपि सौधतत्र द्वयोरप्यत्सपिण्यवसपियोस्कान्तनुपमासिद्धाः। मवीभ्योऽनन्तगगताः सिद्धाः संख्ययगुणाः, तेभ्योऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy