SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ सिद्ध यादयोतिपर्यन्ता निरन्तरमुत्कर्षतः सभ्यतात्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः परमन्तरं, तथा त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिद्धयन्तः उत्क र्षतः चतुरः समयान् यावत्प्राप्यन्ते, तत ऊर्ध्वमन्तरं, तथा पञ्चाशीत्यादयः परणवतिपर्यन्ता निरन्तरं सिध्यन्तः उत्कधनवीन समयान यादवाप्यन्ते परतो ऽवश्यमन्तरम् । तथा सप्तनवत्यादयोपुरपर्यन्ता निरन्तरं सिध्यन्न उरकतो द्वौ समयौ यावदवाप्यन्ते, परतो नियमादन्तरं तथाव्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादेक " 1 , सतपणसा समयं यादवाप्यन्ते न द्वित्रादिसमवानिति । एतदर्थसंग्राहिका चेयं गाथा - " बत्तीसा अडयाला, सट्ठी बावन्तरी बोम्बा बुलसी, दुरहियमदुत्तरखयं च ॥१॥" अत्रासामायिकेभ्य आरम्य दिसामायिकपर्यन्ता निरन्तरं सिद्धाः एकैकरिंथ विकल्पे उत्कर्षः पृचका संख्यापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं तथा भूपद्रव्यप्रमाणचिन्तायामेतयोर्द्वारयोः सत्य दप्ररूपणोव गाथा भूयोऽपि परावर्त्तिता - "संखाएँ अह को कोस अस सिद्धा देगा घोषा एक गसिद्धा उ संखगुणा ||१||" तदेवमुक्तं द्रव्यप्रमाणम् ॥ सम्प्रति क्षेत्रप्ररूपणा कर्त्तव्या - तंत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता । सम्प्रति प्रत्युत्पन्ननयमतेन क्रियते तत्र पञ्चदशस्वप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति ?, उच्यते-ऋजुगत्या मनुष्य क्षेत्रप्र माणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तम्- “इह बोदि चहत्ता संतस्थ मंसिरमा गतं क्षेत्रद्वारम् । सम्पति स्पर्शनाद्वारम् स्पर्शना क्षेत्रायमाहादतिरिका यथा परमाोः, तथाहि परमावोरेकस्मिन् प्रदेशेऽवगाह सप्तप्रादेशिकी व स्पर्शना । उक्तं च- " एगपएसोगाढं य से फुलणा " सिद्धानां तु स्पर्शना एवमवगन्तव्याफुस ते सिद्धे सव्वपरसहि नियमसो सिद्धो । ते असंखेज्जगुणा, सपपसेहि जे पुट्ठा ॥ १ ॥ " गत स्पर्शनाद्वारम् ॥ सम्प्रति कालद्वारम्-तत्र चेय परिभाषा - सर्वेष्वपि द्वारेषु यत्र यत्र स्थानेऽष्टशतमेकसमयेन सिध्यदुकं तत्र तत्राष्टौ समया निरन्तरं कालो वक्तव्यः यत्र यत्र पुनविंशतिदेश वा तत्र तत्र चत्वारः समयाः, शेषेषु, स्थानेषु द्वौ समयौ, उनं च - " जहि असयं सिज्झर, अट्ठ उ समया निरंतरं कालो । वी सदसपसु चउरो, सेसा सिज्यंति दो समय ॥ १ ॥” सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते तत्र क्षेत्रद्वारे जम्बूद्वीपे धातकीखराडे पुष्करवरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहेषूत्कर्षतोऽष्टौ समयान यावनिरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरश्चतुरः समयान् नन्दनवने गडकधने ही हो समयी कालद्वारे-उसमवसपिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टाष्टौ समयान शेषेषु चारकेषु चतुरचतुरः समयान् गतिद्वारे - देवरागत उत्कर्षतोऽष्टौ समयान् शेषगतिभ्य श्रागताचतुरः समयानिति वेदद्वार - पश्चात्कृतपुरुषवेदा अष्टौ समयान पश्चात्कतश्रीक्षेत्र नपुंसक वेदाः प्रत्येकं चतरचतरः 66 1 Jain Education International " ( ८३०) अभिधानराजेन्द्रः । www सिद्ध , 9 समयान् पुरुषवेदेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान् शेषेषु वष्टिसु भङ्गेषु चतुरश्चतुरः समयानिति तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीती या तीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान्, तीर्थकराः तीर्थकर्यश्च द्वौ दो समय वारे- स्वीयान् अलि प तुरः समयान् गृहिलो समय चारित्रद्वारे अनुभूतपरिहारविशुद्धिकारित्राश्चतुरः समयान् शेषा अष्ट " " " " व समयान् द्वारे बुद्धा ही समधी, बुद्धबोधता अौ समयान् प्रत्येकबुद्धा बुद्धीबोपिताः खियो बुद्धिबोधिता एवं सामान्यतः पुरुचादयः प्रत्येकं चतुरचतुरः समयान्, ज्ञानद्वारे - मतिभुतहानिनो द्वौ समयी, मतिश्रुतमनः पर्यायशानिनश्चतुरस्समयान् मतिथिज्ञानिनां मतिभूतापनि पर्याप निमो वा समयान् अवगाहनाद्वारे उत्कृष्टायां जय बागानायां दो ही समय, यवमध्ये चरः द्वौ समयान् उक्रं च सिकायाम् जयमा यचतारि समया' इति, अजघन्योत्कृष्टायां पुनरवगाहनायामष्ट समयान् उत्कृष्टद्वारे अतिपतितसम्यक्त्वा दी समयी सं रूपेालप्रतिपतिता अकामनिपतिताश्चतुरचतुरस्समयान्, अनन्तकालप्रतिपतिता अष्टौ समयान्। श्रन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति गतं मौकाल इति द्वारम् ॥ सम्प्रति षष्ठमन्तरद्वारम् अन्तरं नाम सिद्धिगमनविरहकाला सच सफलमनुष्यत्यदप्ररूपणायामेवोक्तः, यथा जघन्यत एकसमय उत्कर्षतः - . रामासा इति, ततः इह क्षेत्रविभागतः सामान्यतो विशेषतश्रोच्यतेच्यते तत्र जम्बूद्वीपे धातकीखण्डे च प्रत्येकं सामान्यतो वर्षपृथक्त्वमन्तरं जघन्यत एकसमयः, विशेषचिन्तायांजम्बूदीपविदेवे धातकी खरडविदेह योधोत्कर्षतः प्रत्येकं वर्षपृथक्त्वमन्तरे जघन्यत एकः समयः, तथा सामान्यतः पुष्करवरद्वीपे विशेषचिन्तायां च तत्रत्वयोरपि दि देदयोः प्रत्येकमुत्कर्षतः साधिके वर्षमन्तरे अचम्पत एकः समयः । उक्तं च- "जम्बूदीचे धावद प्रोह विभाने यतिसु विदेदेतुं । वासं अंतर पुषखरमुभर्दवासहिये ॥१॥" कालद्वारे भरतेश्वैरावतेषु च जन्मत उत्कृष्टमन्तरं किञ्चि दूना अष्टादश सागरोपमकोटीको ट्यः, संहरणतः संख्ये - यानि वर्षसहस्राणि जघन्यतः पुनरुभयत्राप्येकः समयः, गतिद्वारे निरयगतेरागत्योपदेशतः सिध्यतामुमन्तरं वर्षसहस्रं हेतुमाधित्य प्रतिबोधसम्भवेन सितां संरूपेपानि वर्षसहस्राणि जघन्यतः पुनरुभयत्राप्येकः समयः तिर्यग्योनिकेभ्य श्रागत्योपदेशतः सतां - शतपृथक हेतुमाश्रित्य प्रतिबोधतः सिं यानि वर्षसहस्राणि जघन्यतः पुनरुभयत्राप्येकः समयः तिर्यग्योनिक स्त्रीभ्यो मनुष्येभ्यो मनुष्य स्त्रीभ्यः सौधर्मेशानवयेभ्यो देवस्य च समागत्योपदेशः सि प्रत्येकमुक्तोऽन्तरं खातिरेक वर्ष मात् तिबोधतः सिध्यतां संख्येयानि वर्षसहस्राणि जघन्यतः पुनरुभयत्राप्येकः समयः, तथा पृथिव्यध्वनस्पतिभ्यो ग भैग्यान्तेभ्यः प्रथमद्वितीयनरकविभ्यामीशानदेवेभ्यः " For Private & Personal Use Only " 9 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy