SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ सिद्ध अभिधानराजेन्द्रः। सिन्द বন্ধ সিলিম, বিঘমলিয়ন ঘিম- তুমু যি ৰক্স কমমম্বা ল ম 'যােনি स्थितिकत्वस्यैव युज्यमानन्यात् इति । प्रागुक्तमेव । तेदेवमेतावता 'नाऊण बेयणिज' स्यादिअथ विषमस्थितिकमपि समर्क क्षपयति । तदयुक्तम् । कु नियुक्तिगाथा व्याख्यातेति । तः? इत्याह अथ परप्रेर्यमाशङ्कय परिहरनाह असमढिईण नियमो , को थोवं भाउयं न सेसं नि । कह व अपुनदिइयं, खवेउ कत्तो व तस्समीकरणं । परिणामसभावाभो, अधुवबंधो व्व तस्सेव ।।३०४५।। कयनामाइभयाउ, तो तस्स कमक्खो जुत्तो।३०४०॥ "असमस्थितिकानां कर्मणां स्तोकमायुरेव . म शं वेदकथं वा स मुमुक्षुरपूर्णस्थितिकमायुष्कापेक्षया दीर्घस्थि नीयादिकम् ' इति कोऽयं नियम... येनोच्यते-नाऊम्प तिक वेदीय-नाम-गोत्रकर्मत्रये इस्वस्थितिकायुष्कानु वेयणिजं प्राइवहुयं पाउग च धोवाग' इति । इनर्माण करोधन पियतु-हस्वीकरोतु, कृतनाशप्रसङ्गात् ? । कृममाश स्माद् नोच्यते-'नाऊण श्राउयं खलु अइबहुयं यावयं न चैवमेवाधिकस्य खगडयित्वा नाशनात् । अथायुषकं वृद्धि वेयणियं' इति । अत्रोच्यते-बन्धपरिणामस्वाभाम्यान . मुंगभीय घेदनीयादिभिः सह समस्थितिकं कृत्वा समकमे एवंभूतो घायुषः कोऽपि बन्धपरिणामो वर्नते, येन पयंचक्षपयतीत्याशङ्कयाह- कत्ती ये 'त्यादि कुतो वायुष्क से वेदनीयायपेक्षया समं स्तोकं वा भवति, नत्यधिकळमस्य बेदी यादिभिः सह समीकरण-समस्थिनिकेत्यापाद ति । अत्र दृष्टान्तमाह-यथा बन्धपरिणामस्वाभाव्यादध्रुवनम् , अकृताभ्यागमप्रसङ्गात् । तत्प्रसङ्गश्च स्वस्यायुषो बन्धस्तस्यौवायुषो भवति , अन्तर्मुहर्तमात्रबन्धकालन्यान् . दीर्घत्वापादनात् । ततस्तस्य मुमुक्षाइँदनीयादिकर्मणां कर्म न तु वेदनीयाः तस्य धूवबन्धित्वात् , पवमत्रापि स्तोकक्षय एव युक्तः प्रथममायुषस्ततः शेषाणामिति । त्वमायुष एव , न तु वेदनीयादेगिते। अत्र गुरुरुत्तरमाह पाह-ननु समुदातगता जातुर्वदनीयादिकर्मणः किं कराभस्मइ कम्मखयम्मी, जयाउमाईऍ तस्स निद्वेजा। ति ? इत्याहतो कहमत्थउ सभवे,सिज्झउ व कहं सकम्मंसो १।३०४१॥ विसमस करेइ समं, समोहो बंधणेहि ठिइए य । भएयतेऽत्रोत्तरम्-कर्मक्षये मुक्तिगमनसमयवर्तिनि कर्मक्ष कम्मद्दव्याई बं-धणाई कालो ठिई तेसि ॥३०४६।। यकाल , पाठान्तरतः फर्मक्षये वा यद्यायुगदावव तस्य निस्तिष्ठत्-निष्ठां यायात् , क्षीयेतेत्यर्थः, शेषाणि तु क्रमशः स समवहतः केवलिसमुद्धानगतो जीव आयुष्कालधिपश्चात् , ततः कथमसौं क्षीणायुकः शेषकर्मक्षपणार्थं भवे कत्वेन विषम वेदनीयादिकर्मत्रयमपवर्तमानः स्वम् यिन्या श्रायुकेण समं करोति । कैः कन्या समं करोति ? इत्यातिष्ठतु, तदवस्थाननिबन्धनस्यायुषकस्याभावात् ? । अथ तदभावात् सिध्यत्वमी, किं निवार्यते ? । तदयुक्तम् ,यत श्रा ह--बध्यते जीवो येस्तानि बन्धनानि तैर्बन्धनैः कर्मदयुषि क्षीण ऽपि सहवेदनीयादिकोशैर्वर्तते इति सकर्मीशः व्यैः , स्थित्या च काललक्षणया । अत एवाह-कर्मद्रव्याग्णि कथं सिभ्यतु, 'सकलकर्मक्षयादेव मोक्षः' इति वचनात् ? बन्धनानि भरायन्ते, कालस्तु स्थितिस्तेषां घेदनीयादीनाइति। मिति । समीकुर्व श्वैतशिष्टदलिकनिपकणान्तर्मुहूनास्थीत__ तर्हि किमत्र युक्तम् ? इत्याह कं सर्व करोति। तम्हा तुल्लट्ठिइयं, कम्मचउकं सभावो जस्म । कथम् ? इत्याह-- सोअकयसमुग्घाओ, सिम्झइ जुगवं खवेऊणं॥३०४२॥ प्राउयसमयसमाए, गुणसढीऍ तदसेखगुणियाए । जस्स पुण थोवमाउं, हवेज सेसं तयं च बहुतरयं । । पुव्वरइयं खबहिइ, जह सेलेसीऍ पइसमयं ।।३०४७॥ तं तेण समीकुरुए-गंतूण जिणो सग्यायं ।। ३०४३ ॥ वेद्यमानस्यायुषो यावन्तःसमयाः शषा अवतिष्ठन्ते तत्सम यसमानयाऽन्तर्मुहर्तप्रमाणयेत्यर्थः, दलिकमाश्रित्यासंख्येय - अपि सुगमे । नवरं तेण 'ति-तत् शेषकर्मत्रिकमप गुणया प्रथमसमयनिधिक्कदालिकाद् द्वितीयसमयनिषितमम यननातः खण्डयित्वा तेनायुष्कण समं कुरुत इति । ख्येयगुणम् ,ततोऽपि तृतीयसमयनिपिनमसण्ययगुणम् ए नन्येवं कृतनाशादिदोष उक्रः स कथं परिहर्तव्यः ? इत्याह यं यायश्चरेमसमयनिषिक्रमसंख्येयगुणमितिः एवमर्मस्पेय - कपनामाइविधाओ, को पुरा जह य नाण किरियाहिं।। मुणया स्थानान्तरप्रसिद्धया गुयाश्रेण्या तद् वेदनीयानिक कम्मस्स कीरइ खोन चेदमोक्खादो दोसा।३०।। त्रयं केवलशानाभोगेनाकलय्य तथा रचयति यथाऽनन्त रोक कृतनाशादिदोषाणां विघातः-परिहारः कृताऽस्माभिःन प्रकारेण पूर्वरचितं तदेतत् शैलश्यां प्रतिसमयं क्षपयंश्वरक? पुरा-पूर्वमुपक्रमकालविचारे, "न हि दोहकालियर मसमये सर्वमसौ क्षपयिष्यति । अत्र गुण घि, नासो तस्साणुभूइश्री खिप्पं । बहुकालाहारस्स: थ्रगिस्थापना आयुषस्तु गुणणिनं भवनि, दुयमग्गियरोगिणो भोगी ॥१॥" इत्यादिना ग्रन्थेगा । यथा । किन्तु यथावद्धमेव तद् वेद्यते । अतस्तस्यै- - च शान-क्रियाभ्यां चिरकालस्थितिकस्यापि कर्मणः क्षि- ना-'जह उल्ला साडीया' इत्यादिगाथायाः- पूर्वाधमप्रमेव क्षयः क्रियत, तथा प्रापि 'सज्ममुवकामिजा, ए गमत्वाद् न व्याख्यानम् । उत्तरार्ध तु यदुक्तम्-तह कम्नतो चिय सज्झरोगी व्व।' इत्यादिनाऽनेकशः प्रोक्तम् । न लहुयसमए'ति तत्र कर्मलघुनायाः समयः कः इत्यचेदपक्रम इयत, तमोक्षादयो दोषा इत्यपि जाता- कम्मलहुयाएँ समो, भिन्नमहत्तावसेसमो कालो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy