SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ (१५) सिजापडिमा अभिधानराजेन्द्रः। सिज्जायरपिंड इति वतीया । सदपि फमकादिकं यदि यथासंस्तृतमेवा- पके बाऽऽश्रय अध्यासीत-सुखं तुःखं वाऽधिमहेत, प्रतिस्ते ततो प्रहीष्यामि नान्यथेति चतुर्थी । आसुच प्रतिमासु माकरिपकापेक्षं चैकरात्रमिति , स्थविरकल्पिकामाघयोःप्रतिमयागच्छनिर्गतानामग्रहः,उत्तरयारम्यतरस्या पेक्षया तु कतिपया रात्रयः , विचसोपलक्षणं च रात्रिमभिग्रहो, गच्छाम्तर्गतानां तु चतस्रोऽपि कल्पन्ते इति । प्रहर्णामति सूत्रार्थः । स्था०४ ठा० ३ उ०। अत्रनिदद्वारम् , हच'श्रय पावगंति सूत्रावयवमर्थन: सिजापरिसह-शय्यापरि(A)पह-पुंशरबा-वसतिस्तत्परि- स्पृशन् उदाहरणमाह नियुक्तिकारःपहणं च तजन्य दुःखादेपेक्षा । भ० = श. - उ. । कोसंबी जम्मदत्तो, य सोमदत्तो. य सोमदेवो य । समविषमभूमिकापाशूत्करप्रचुरमतिशिशिरं बहुधर्मकं वा पायरिय सोमभूई, दुराहं पि य होइ खायच्वं ॥१.८॥ उपाश्रय मृदुकठिनादिभेदेनोच्चाववं वा संस्तारकं घा प्राप्योधगाकरणे , प्रथ० ८६ द्वार । " शुभाशुभायां सम्बाइगमणं वियड-रग्गा दोषि ते नईतीरे । शय्यायां , विषदेत सुखासुखे । रागद्वेषी न कुर्षीत ,! पाओवगया नइपू-रएण उदहिं तु उवणीया ॥१०॥ प्रातस्माज्येति चिन्तयेत् ॥ १." ध०३ अधि०। व्याख्या-कोशाम्बी यशदत्तः सोमदत्तश्च सोमदेवश्च प्राषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निवर्तेता चार्य। सोमभूतियोरपि च भवति-सातव्यः। स्वशानिग. तस्तत्परीषहमाह मनं विकटवैराग्यात् द्वायपि तौ नदीतीरे पादपोपगती उच्चावयाहि सिजाहिं, तवस्सी भिक्खू थामवं । नदीपूरकेणोदधिं तूपनीतौ इति गाथाद्वयाक्षरार्थः । हाइवेलं विहलिजा, पावदिट्ठी विहामाइ ।।२२।। (सू०) भावार्थस्तु वृद्धसम्प्रदायादवसेयः , स चायम् कोसंबीए णयरीए जराणदत्तो धिज्जाइओ, तस्स दो पुऊर्च चिता उच्चा, उपलिप्ततलाद्युपलक्षणमेतत् , यद्वा त्ता-सोमदत्तो सोमदेवा य । ते दोडाव निम्बिएणकामभीशीतातपनियारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोचाः. गा पब्बतिया सोमभूईअरणगारस्स अंतिए, बहुस्सुया बतद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्व उच्चावचा. नानाप्रकारा हुअागमा य जाया। ते अन्नया य सत्रायपल्लिमागया, तेबोचावचास्ताभिः,शय्याभिः-वसतिभिः तपस्वी-प्रशस्य सिं मायापियरो उज्जेणिं गतल्लिया। तहिं च विसर धितपाऽम्बिता, भिक्षुः प्राग्वत्, स्थामवान्-शीतानपादिस जाइणो वियर्ड प्रावियंति । तेहि तसिं वियर्ड अनेण दहनं प्रति सामर्थ्यवान् नातिवेल-स्वाध्यायादिवे लातिक चण मेलेऊण दिगण । केऽवि भणति-वियर्ड चव प्रयामेण विहन्यात्-हनेगतावपि वृत्तरत्राहं शीतादिभिरभिभू मंताण दिराणं, तेहि बि य तं विसेसं अयाणमाणहिं पीयं । त इति स्थानान्तरं गच्छेत् । यद्वा-श्रतिवेलाम्-अन्यसमया पच्छा विय इत्ता जाया .ते चिंतेति-अम्हहिं अजुतं कतिशायिनी मर्यादा-समतारूपामुख्चा शय्यामबाण्याहो ! य, पमाश्रो एस, वरं भतं पश्चक्खार्यति । ते एगाए णदीसभाग्यो ई यस्येशी सकल सुखोत्पादिनी मम शय्येति, ए तीरे तीसे कट्ठाण उरि पानावगया । तत्थ अकाल अवचावाप्तौ या अहो! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादादिना न विह परिसं जायं, पूरो य ागतो , हरिया, बुज्झमाणा य उ दएण समुई णीया। तेहिं सम्म अहियासियं , अहाउयं , न्यात्-नोलञ्जयेत् , किमित्येवमुपदिश्यत इत्याह-पावदि पालियं, सेज्जापरीसहो अहियामितो समविसमाहिं सेट्ठी विहन्नह 'त्ति ग्राम्वदिति सूत्रार्थः । ज्जाहिं । एवं एसा अहियासियन्बो ति। उत्त. २ श्रा किं पुनः कुर्यादित्याह "सेज" त्ति शय्या संस्तारकः-चम्पकादिपटी मृदुकपइरिकमुवस्सयं लद्धं, कल्लाणं अदुव पावगं । ठिनादिभेदेनाचायचः प्रतिश्रया वा पांशूस्करप्रचुरः शिशिकिमेगरायं करिस्सइ, एवं तत्थहियासए ॥२३॥(सू०) रो बहुधर्मको वा तत्र नोद्विजत ११, पाव०४ अ०। सिजापरिसहविजय शय्यापरी(रि)पहविजय-पुं०विविधमप्र. 'पइरिक स्यादिविरहितत्वेन विविनमव्याबाध वा उपा चुरशर्कराशकलसंकुलेषु शीतषा एघु वा देशेषु मृदुफठिनादि श्रय-वसतिं लब्ध्वा-प्राप्य कल्याण-शोभनम् 'अदुव' त्ति अथवा पापं-पांशूल्कराकीर्णत्वादिभिरशोभनं, किं?.न कि- भदाभन्नचम्पकादिपट्टषु वा निद्रामनुभवतः सम्यक प्रवचनाश्चित् , सुखं दुःखं चेति गम्यते, एका रात्रिर्यत्र तदेकगत्रं नुसारेण तस्कृतवाघासहन, अरागगमने च । पं० सं०४ द्वार । करिष्यति-विधास्यति? कल्याणः पापको बापाश्रय : सिज्जाभंड-शय्याभाएड-त० । शय्यापकरण, भ०१५. श. इति प्रक्रमः । कोऽभिप्रायः ?-केचित् पुरोपचितसुकृता वि- उ०। विधमणिकिरणोदयातितासु महाधनसमृद्धासु महारजतर- मिजाया-शयातर-पुं० । शय्या-वसतिस्तया तर्गत सजतोगनिनभित्तिषु मणिनिर्मितोरुस्तम्भासु तदितरे तु जीर्ण । | सारमिति शय्यानरः । साधूनां बसनिदानरि, दश० ३ १०। शाणभन्नकण्टकस्थूणापटलसवृतद्वागसुकचवस्तुपमू ('सागारिय'शब्देऽस्मिन्नेव भागे६०६पृष्ठेऽस्य व्याख्या गता।) पकोत्करपांशुबुमभस्मविभूत्रावसङ्कीर्णासु श्वनकुलमाार ( शय्यातरेण कीशन भवितव्यमिति 'णिगंथी ' शब्दे मूत्रप्रसेकदुर्गन्धिष्वाजन्म वसतिषु वसन्ति । मम त्वद्यवे - चतुर्थभाग २०४८ पृष्ठे गतम् । ) यमीहशी श्वोऽन्या भविष्यतीति किमत्र हर्षेण विषादेन!. वा?.मया हि धर्मनिहाय विविक्तत्वमेवाश्रयस्थान्येयं,कि सिज्जायरपिण्ड-शय्यातरपिण्ड-पुं० । शय्यातरो-यसतिमपरेष?, 'एवमिति-अमुता प्रकारेण 'तंत्र' ति कल्याणे पा- स्वामी तस्थ पिराडः । सागारिकण दीयमाने अशनादिद्वादश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy