SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ संखडि अभिधानराजेन्द्रः। संखय वा ठविय ति अगारदाहं वा करेज, साहुं वा पदुट्ठो हणेज । अचित्तेण केसवेण पुट्ठो-भयवं अरिट्टनेमी, सामिणो भविअसुईपहिं वा छिकंति उप्फोसेज अहिगरणं भवति । सो वा स्सस्स अरिहो पासस्स पडिमा चिट्रा। नियदेवयावसरे संखडिसामिश्रोधीयारेसु अभुंजतेसुसंजयाणं पदुसेज रिक्को तुम पूरसि । तेण ते निरुवहवं व जयसिरी य होहिति । तं मे विसचयो जानो होज्जति । अधवा-धिज्जाइयाणं दाउं - सोऊण विराहुणा सत्त मासे तिन्नि दिवसा अप्पिया य नागजावेद एताणट्टा वित्तचो मे अस्थिगो जाश्री त्ति । भव कार- रापण । तो महसवपुव्वं प्राणिता नियदेवयावसरे - णं जेण पलोइजा। वित्रा पूएउमाढत्तो तिकाल विहिणा । तो तीए राहवणोगाहा दगेणं अहिसित्ते सयलसिन्ने नियत्तेसु जरारोगसोगाइअसिवे प्रोमोयरिए, रायडुढे भए व गेलखे। विग्यसु समच्छीअं विराहुणो सेनं । कमेष पराजिनो जराअद्धाण रोधए वाजतणाए लोयणं कुजा ॥४३॥ सिंधू । लोहासुरगयासुरवाणा राइणो अनिजिया । तप्प भिवं धरणिंदपउमावईसन्निदेसण य सयलविग्घहारिणी इमा जयणा। गाहा सयलरिद्धिजणणी य सा पडिमा संजाया ठवित्रा तत्थेव संइत्थेण आदिसिंते, अणावडंतो प्रणाभिडंतोय। । खपुरे । कालंतरेण पच्छन्त्रीहश्रा, कमेण संखकृवंतरे पयडी हुा । अज जाव चेइहरे सयलसंघण पूजा, पूरेड य अणेदिस्सऽस्ममुहो भणति,होजा णे कञ्जममुएणं ॥४४॥ गविहे पब्बए तुरुकरायाणो वि तत्थ महिम करिति । “संहत्थेण ण दापति इअोर ति अथावडतो श्रणाभितो उ खपुरट्रियमुत्ती,कामियतित्थं जिणेसरोपासो। तस्स य समए फासणदोसपरिहरखत्थं णाश्रो णतो अराणतो मुहं पलोपत्ता श्रा णता अण्णता मुह पलाएत्ता कप्पे,लिहियो गीयाणुसारेणं ॥१॥" ती०२ कल्प । प्रा०क। सणियं भणाति,अमुगेण दहिमादिणा कजं होतव्वं । तं च गकछवग्गहकर पपीय पलिटुं पजत्तं दवं पलोएति । नि० संखमाल-शंखमाल-पुं० । सुखमसुखममयां जाते कल्पद्रुमचू०३ उ०। जातिविशेषे , जं० २ वक्षः। संखडिकरण-संखडिकरण-ना परमाने उपस्कृते,व्य०१उ०। संखय-संस्कृत-त्रि० । संस्क्रियत इति संस्कृतम् । तद्वर्तयितुं संखडग-शंखनक-पुं० । लघुशङ्खषु, जी०१ प्रति। प्रक्षा। बोटयितुं संधातु वा शक्ये , उत्त० । सम्प्रति संस्कृतप्रतिनि० चूछ। षेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वासंखणाम-शंखनाम-पुं० । स्वनामख्याते महाग्रहे, कल्प०१ च्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथापि धात्व थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षामाअधि० ६ क्षण । सू० प्र०। ( स च ' महग्गह' शब्दे षष्ठे भागे दर्शितः)। नियुक्तिकृत् । उत्त०४०। (असंस्कृतस्य व्याख्या 'श्र . संस्खय' शब्दे, प्रथमभागे ८१६ पृष्ठे गता।) (द्रव्यस्य कथा संखतल--शंखतल-न० । शंखस्योपरितने भागे,जी० ३ प्रति० 'धण' शब्दे, चतुर्थभागे २६४५ पृष्ठ गता।) (करणस्य व्या४ अधि० । रा० । शंखतलेन कम्बुरूपेण विमलेन पङ्कादिरहि. ख्या 'करण' शब्दे, तृतीयभागे ३५६ पृष्ठे गता।) तेन सनिकाशः शंकाशः सदृशो यः सः । स्था० ६ ठा० ३ उ०। इदानी कर्मणामबनध्यतामभिदधत् प्रकृतमेवार्थ शंखतसबिमलणिम्मलदधिघणगोखीरफेणरययनिगरप्पगासे ' इति-विमलं-विगतमलं द्रढयितुमाहयत् शंखतलं शास्योपरितनभागो यश्च निर्मलो दधिधनो घनीभूतं तेणे जहा संधिमुहं गहीए, दधि गोक्षीरफेनो रजतनिकरश्च तद्वत् प्रकाशःप्रतिमता यस्य सकम्मुणा किञ्चइ पावकारी । तत्तथा। जी०३ प्रति०४ अधि०॥"संखदलविमलसरिणगा एवं पया पिच्छ इहं च लोए, " शस्त्रस्य यद्दल खण्डं तलं वा रूपं विमलं तत्सन्निकाशः सदृशो यः स तथा । भ०१५ श०। कडाण कम्माण न मोक्खो अस्थि ॥३॥ संखधमग-शंखध्मक-पुं० । शंख ध्मात्या ये जेमम्ति यदन्यः स्तेनः-चौरः यथेति दृष्टान्तोपदर्शने, सन्धिः-क्षत्रं तस्य कोऽपि नागच्छतीति । वानप्रस्थभेदे, औ०। नि०० भ०। मुखमिव मुख-द्वारं तस्मिन् गृहीतः-आत्तः स्वकर्मणा-श्रासंखपाणिलेह-शंखपाणिरेख-पुं० । शंखाङ्कितहस्ततले , जी० स्मीयानुष्ठानन, किम् ?-कृत्यते-छिद्यते, पापकारी-पातक निमित्तानुष्ठानसेवी । कथं पुनरसौ कृत्यत इति चेद्-अत्रो३ प्रति०४ अधि०। प्रश्न। च्यते सम्प्रदाय:-" एगम्मि नयरे एगो चोरो, तेण अभिजसंखपुर-शंखपुर-नास्वनामख्याते नगरे, ती । पुब्धि किर तो घरगस्स फलगचियस्स पागारकविसीसगसग्निहं स्वतं नवमो पडिवासुदेवो जरासिंघो रायगिहाश्रो समग्गसिन्न- खणियं । खत्ताणि अणेगागाराणि-कलसागिई नंदावत्तसंसंभारेण नवमस्स वासुदेवस्स कराहस्सय विग्गहत्थं पच्छि ठियं पउमागिई पुरिसागिई च । सो यतं कविसीसगसंमदिसंचलिमो,कण्हो वि समग्गसागग्गीए बारवईओ निग्गं. ठियं खत्तं खणतो घरसामिए णिवेइयो। ततो तेष्ण श्रद्धतूण संमुहं तस्स गो । विसयसीमाए तत्थ भयवयाऽरिट्ट- पविठ्ठो पाएसु गहितो । मा पविट्ठो संतो पहरणेण पहरिनेमिणा पंचजमो संखो पूरिश्रो । तत्थ संखेसरं नाम नयर स्सति ति, पच्छा चोरेण वि बाहिरत्येण हत्थे गहिरो । सो मिथिटुं । तो संखस्स निनाएण खुभिपण जरासंधेण जरा- तेहि दोहि वि बलवंतेहि उभयहा कहिज्जमाणो सयंकिभिहाणं कुलदेवयं पाराहिता विउब्विया विरिहणो बाल- यपागारकविसीसगेहि फालिज्जमाणो अत्ताणो विलविति" जरातपखाससासरोगेहि य पीडियं नियसेनं दिटुं । पाउली। एवममुनवोदाहरणदर्शितन्यायेन प्रजाः-हे प्राणिनः ! पे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy