SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ सिंगार सिंधु मैः सार्द्धं संयोगाभिलापजनकः, तस्य तत्कार्यत्वादेव तथा सिंघली पुं० [देशीले देशविशेषे त्रितवासिनि जने मण्डनविलासवियो कहा स्पली लारमणानि लिङ्गं यस्य स त " था, तत्र मण्डनं कङ्कणादिभिः विलासः कामगर्भो रह्यो नय: नादिविभ्रमः विग्बोय'त्ति देशिपदम् अविकारा प्रतीनं लीला कामगमनभाषितादिरमणीयवेश, रमणं-कीडनमिति । उदाहरणमाह- 'सिंगारी' इत्यादि - 'महुरगाहा' श्यामा | स्त्री मेखलादाम रसनासूत्रं दर्शयति प्रकटयति इत्यर्थः । कथंभूतमित्याह - रणन्मणिकिङ्किणिस्वरमाधुर्यान्मधुरं तथा विसानः-शालितं--मनोहारि तथा दोहास्थिम् किमिति इत्याह-यती-हृदयीमान रम्बलमरदीपनं यूनामिति शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति । अनु० | हा० । विपान | प्रश्न० । मण्डनपाठोपे जं० ९ वक्ष० । अलङ्कारादिकृतायां शोभायाम्, तथी[गाष्करम् शृङ्गारमिव शृङ्गारम् अतिशुशोभायति, भ० २ ० १ ० । अलङ्कृते रा०नि० चू०| देवानामेकान्तात्यन्तिकमनो प्रकृत्यादिरूप कामभेदे, नायरन्योन्यरक्लयो रतिप्रकृतिः शृङ्गारः इति । (core) श्रभिधामराजेन्द्रः । , स्था० ४ ठा ४ उ० । सिंगारकहाविरय-शृङ्गारकथाविरत - त्रि० । कामकथा निवृत्ते, पञ्चा० १० वि० । सिंगारमद-शृङ्गारमति स्त्री० मूलपिण्डे उदाहृतस्य सिन्धुरा जस्य भार्यायाम्, पिं० । ('मूलकम्म' शब्दे षष्ठभाग व्यापाया।) 9 Jain Education International " सिंगारमंजरी-शृङ्गारमञ्जरी-खी० शीतलराजस्य भगिन्यां विक्रमसिंहस्य भार्यायाम् ०२ द्वारा सिंगाररस- शृङ्गाररस-५० मन्मथदीपके दश० ३ ० सिंगाररसोवेय--शृङ्गाररसोपेत त्रि० । कामोत्को चके, शा० १ 9 ध्रु० ६ ० । " सिंगारागार - शृङ्गारागार-न० ० शृङ्गारस्य विशेषस्था गारमिवागारम् । शृङ्गां ० ० १ ० शृङ्गाराकार-त्रिशृङ्गारो मदन भूषणादिस्तत्प्रधान - कारः - श्राकृतिर्यस्येति तथा । मण्डनप्रधानाकृतिसहिते, [झा० १ ० १ ० भ० जी० । श्र० सिंगारागारचारुवेसा--शृङ्गारागारचारुवेषा- त्रि० । शृङ्गा मण्डन भूषणा टोपस्तत्प्रधान आकारो वास तान्या वावेषा मनोहरवेषाः मनोहरनेपथ्याः पश्चात् कर्मध रथः। श्रथ वा-शृङ्गारस्य प्रथमत्यस्यामाथि गृह मित्रा शर्मा तास्तथा | जं० ( वक्ष० । कृतसुन्दरत्रेषायाम्, रा । प्रश्न० । मू० प्र० । विशे० । चं० प्र० । श्र० । सिंगारिय शृङ्गारिक पुं० शृङ्गाररसपति उपा० ८० सिंग (ए) शृङ्गिन् ५० शृङ्गस्येति विप -- , -- शौ, अनु । आ० म० । सिंघ सिंह पुं० " हो घोऽनुस्वारांत् ॥ २६४॥ इनि हस्य घो वा । मृगाधिपे प्रा० १ पाद । -- च भ० श० ३३ ५० । सिंघाडग-शृङ्गाटक- न० । त्रिकोणे. जलजफलविशेषे, स्था० ३ डा० ३ ॐ० प्रा० शृङ्गाटकाति आ० म० १ ० । अमु० | शा० । स्था० । प्रश्न० । कल्प० । रा० । चन्द्र सूर्य वा गृह्णतो राहोः कृष्णपुद्गले, नं० प्र० २० पाहु० । भ० | कल्प० । औ० । दशा० । रा० । जं० सू० प्र०१ श्राचा० । वृ० । श्राय० । निपाणसिद्धारा २० नाशिकाप्रेमनि ००३ उ० | स० | ध० नं० । उत्त० । नाशिकाद्भवे श्रेष्मणि, स्था० ५ ठा० ३ ० । कल्प० । शा० | तं० । सिंच-सि-पा० शरणे "सिसिसिपी" ४४ ६६ ॥ इति सेचतेः सिञ्चादेशः । सिंचाइ । सिञ्चति । प्रा० । श्राचा० । " सिंदी - सिन्दी स्त्री० । खर्जूर्याम् आ० म० १ ० । सिंदुवार - सिन्दुवार पुं० डा० | आचा० । सिंदुवारकुसुम- सिन्दुवारकुसुम--न सिंदुवारकुसुम- सिन्दुवारकुसुम-१० निर्गुडीपुष्पे पञ्चा०५ विव ॥ ॥ सिंदूर- सिन्दूर-म० इद् वा ८५ ॥ पते इकार एव सेन्दूरं । सिन्दूरं । वर्णकद्रव्यविशेषे प्रा० १ पाद । सिंधव सैन्धव-१० "इत् सैन्धय-शनैश्वरे ॥ १४६ ॥ इति ऐत ३६ वा । प्रा० । सिन्धुदेशोद्भव लवणे, अश्वे, पुं० । सूत्र० १० ५ ० १ उ० । स्था० । श्राम्रा० । सिंधु - सिन्धु-पुं० । वीतिभयनगरप्रतिबद्धे जनपदभेदे, प्रा० ६ पद । सूत्र० । श्रा० म० । आ० क० स्त्री० । जम्बूद्वीपे मन्दर दक्षिणेन पश्चिमसमुद्रगामियां मदानाम् स्था०८ ठा० ३ उ० | पाइ० ना० । आ० चूट | स० । ( अस्याः सिन्धुमहानद्या वक्तव्यता गङ्गाया इव । गंगामहानदीवक्तव्यता' गंगा' शब्दे तृतीयभागे ७८२ पृष्ठे गता । ) । २०० । 66 For Private & Personal Use Only ० एवं सिंए अच्यं जाय तस्स यं पउमदहस्स पथत्थिमिले तोरणं सिंए आवनकडे दाहिणाभिमुही सिंधुष्पवायकुंड सिंधुद्दीवो अट्ठो सो चेवं ०जाव आहे तिमिसगुहा अपव्ययं दालदत्ता पच्चत्थिमाभिमुही श्रवत्ता समाणा चोद्दससलिला अंह जगई पच्चत्थिमेणं लवणसमुदं ० जाव समप्पेइ सेसं तं चैव नि । ( ० ७४ X ) अथ गङ्गानद्या श्रायामादीन्यत्रावतारयति 'एवं सिन्धु' इत्यादि । एवं सिन्ध्वा श्रपि स्वयं नेतव्यं यावत्तस्य पद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिदुखीपयोजनशतानि पर्वतन गरया सिध्वानकूडे घा वृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रीकोनविंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा महता www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy