SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ माहम्मिडरगर सु चतुरो मासान् यावदिति साधर्मिकावग्रहः । श्रवग्रह दे भ० १६ श० २ उ० । प्रति० । श्राचा० । " ( ७१६ ) अभिधान राजेन्द्र ०३३० साइम्मिणी- साधर्मिणी-स्त्री० संवत्याम् साहम्मिय- साधर्मिक पुं० समानेन चरतीति साध र्मिकः । भ० १६ श० २ उ० । समानो धर्मः सधर्मस्तेन चरतीति साधर्मिकः । स्था० १० ठा० ३ उ० । प्रतिपनैकप्रवचने, प्रव० ७२ द्वार । लिङ्गप्रवचनाभ्यां स मानधार्मिके, प्रति० । साम्भोगिके, श्राचा० २ ० १ चू० १ श्र० ६ ॐ० । व्य० । नि० चू० । स्था० । प्रश्न० । समानधर्मयुक्रे साधौ, स्था० ६ ठा० ३ उ० । पञ्चा० । वृ० प्र० । य० । साहम्मियाण अड्डा, चउव्यिहो लिंगओ जह कुटुंबी मंगलमासमणी, जे वा कथं तत्थ आदेसो ॥६६॥ स्वाधम्मिकाणामर्थाय कृतं न कल्पते सध स्तत्र लिङ्गतः साधमिकस्तीर्थकरो यथा कुटुम्बी | ततस्त निमित्तं कृतं कल्पते । श्रन्यच्च भगवतां मङ्गलनिमित्तं शाश्वतो मोक्षस्तन्निमित्तं च भक्त्या यत् क्रियते समवसरण - मायतनं वा तत्रादेशो ऽनुज्ञावस्थानस्येति भावः । व्य० ६ उ० । सम्पति साधर्मिकस्य द्वादश निक्षेपमाह नामं उणा दविए, खेने काले व पत्रपणे लिंगे । दंसणनाणचरिते, अभिग्गहे भावणाओ य ।। १३८ ॥ 6 नाम' ति नाम्नि साधर्मिकः । १। स्थापनायां साधर्मिकः २ इयेयः साधर्मिका ३ क्षेत्रस्वाधर्मिका | ४ | कालसाधर्मिकः । ५। प्रवचनसाधर्मिकः । ६ । लिङ्गसाधर्मिकः कः । ७ । दर्शन साधर्मिकः । ८ । ज्ञानसाधर्मिकः ॥ चा धर्मिकः १० अर्मकः ११'भाओ यत्ति-भावनातश्च साधर्मिको भवति ॥ १२ ॥ पिं० । तत्र नामस्थापनाद्रव्यसाधमिक प्रतिपादनार्थमाहनामम्मि सरिसनामो, ठवणाए कटुकम्ममादीसुं । दम्बम्मि उ जो भवियो, साहम्मिसरीरगं चेव ।।१३।। नाम्नि नामविषये साधम्मिको यः सदृशनामा यथा देवदत्ता देवदत्तस्य स्थापनायां साथमिक कामादिषु स्वाप्यमानः पथा वादिशब्दात् पुस्तकम यराटकादिपरिग्रहः इयरूपता साधको यो भव्यो भावी स च त्रिप्रकारः, तद्यथा एकभविको मद्धायुकोऽभिमुखनामगोत्र ग्रामीणां य भावना इष्यभि वायनीया च साधर्मिकशरीरं स्वप शिलातलादिगतं तत् द्रव्यसाधम्मिकः · भूतभावत्वात् । , Jain Education International द्रव्यता. चास्य क्षेत्र कालप्रवचनलिङ्गसाधर्मिकानाहखेचे समासदेसी, कालम्मि उ एककालसंभृती | परागयरो, लिंगे रहरपुनी ||१४|| शेषतः साधर्मिकः समानदेशी यथा सौराष्ट्र सौराष्ट्रस्य । काले कालतः साधमिकः एककालसंभूतां यथा वर्षाजातो वर्षाजातस्य, प्रवचनमिति प्रवचनतः साधमिकः संघमध्ये एकतरः श्रमणः श्रमणी श्रावकः श्राविका चेति जिङ्गे साहम्मिय लिङ्गतः साधम्मिकः ' रजोहरणमुहपोत्ति ' ति रजोहरमुखपोतिकायुक्तः । संप्रति दर्शनादिसाधम्मिकानाह दंसणा चरणे, तिग पण पण तिविद होइ उ चरिते । टाओ अभिग्गह अह भारसमो अणि बाई ॥१५॥ दर्शनसाधमिकः 'तिग' त्ति-त्रिविधस्तद्यथा- क्षायिकदर्शनिनः क्षायिकदर्शनी औपशमिकदर्शननः श्रपशमिक दर्शनी क्षायोपशमिकदर्शनिनः क्षायोपशमिकदर्शनी । श्रन्ये पुनराहुसम्यगष्टि मिध्यामि थ्यादृष्टिः मिश्रस्य मिश्रः । ज्ञानतः साधम्मिकः, 'पण' तिपधिः, तद्यथा-भिधिनी अभिनियोधिकजानिन एवं तावधिमनः पर्यायकेयलेष्वपि भावनीयम् । चरणतः साधम्मिकः 'पण' ति-पञ्चप्रकारः सामायिकसामायिकचारित्री एवं स्थापन परिहारविशुद्धिपरायचाव्याप्यपि वाच्यम्' - रिते' इति - त्रिविधः- त्रिप्रकारो भवति चारित्रं चारित्रतः साधर्मिकः । तथा-सायिकवारित्र क्षायिकवारिविण इत्यादि 'यादी अभिमाह त्ति - श्रभिः साधम्मिका द्रव्यादौ - वेदितव्यः, तद्यथा द्रव्याभिग्रही द्रव्याभिग्रहिणः। क्षेत्रेका अपि माध्यम् तुशब्दोऽनुक्तसमुचयार्थः। तेन षष्ठादिक्षपणाभिग्रही षष्ठादिक्षपणाभिग्रहिण इत्याद्यपि द्रष्टव्यम्। भाषनातः साधकोऽनित्यवादी वथा एक नित्यत्वभावन भावयत्यपरोऽप्यनित्यत्वमिति भावनासाधमिकः एवं शेषाश्यपिपासु व्यम्। तदेषमुक्तः साधयिकस्य द्वादशको संमति लिने भयति मात्र इति तदेतत् व्याधिक्यासुरादसाहम्मिएहि कहिए - हिं लिंगाई होइ चऊभंगा | नामं वा दविए, भावे विहारे य चत्तारि ।। १६ ।। साधयिषु कथितेषु सत्सु गाथायां तृतीया सप्तम्य प्राकृतत्वाशिङ्गादी प्रवचनादिभिः सह भयति प्रत्येकं चतु भङ्गी गाथायां पुंस्त्वमापत्वात् विहारे ये चत्वारो नेदा प्रागुक्रमे तद्यथा - नामवहारः स्थापनाविहारो द्रव्यविहारो भावविहार तत्र लिङ्गादिषु प्रवचनादिभिः सह प्रत्येकं चतुर्भङ्गमात्रिर्भावयः प्रथमतो लिङ्गप्रवचनेन चतुर्भङ्गी सूचामाह लिंगेा उ साहम्मी, नो पवयणश्रो उ निरहगा सच्चे । पत्रयण साहम्मी पुण, लिंगे दस होंति ससिहागा || १७ | लिङ्गेन रजोदरादिना सानो इत्येको भङ्गः । के ने इत्याह-सर्वे निह्नवास्तेषां संघबाह्यत्वात्, रजोहरणादिलिङ्गोपेतत्वाश्च तथा प्रवचनतः साधमिको न पुनः लिङ्गे लिङ्गतः एष द्वितीयः । के ते एवंभूता इत्याह--दश भवन्ति सशिखाकाः अमुण्डि - तशिरस्काः श्रावका इति गम्यते । श्रावका हि दर्शनयतादिप्रतिमाभेदेन एकादशविधा भवन्ति, तत्र For Private & Personal Use Only www.jainelibrary.org.
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy