SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ (७८७) सावगधम्म अभिधानराजेन्द्र:। सामजकिरिया पालिकाकल्पोरशे नास्ति, जिनप्रभसूरिकृतस्त्वत्रालापक- सावगधम्मपत्ति-श्रावकधर्मप्रज्ञप्ति-स्त्री० । सम्यक्त्यमूलरूप एव वर्तते, तत्रच 'पडिमारूवो साधगधम्मो बुच्छि स्य द्वादशविधस्य श्रावकधर्मस्य प्रतिपादके हरिभद्रसूरिजिस्सा 'इत्यक्षराणि सन्तीति ॥ ४६॥ सेन० १ उल्ला। विरचित ग्रन्थभेदे, श्रा०। "एल्थ सामाचारी-सायंगण पोसधं पारेतेण णियमा सा सावगपाढण-श्रावकपाठन-न० । श्रावकेभ्यः सूत्रप्रवान,जी. धूणम दातुं ण पारेयव्वं, अन्नदा पुण अनियमो-दातुं वा १ प्रति० । । श्रावकसिद्धान्तगाथापाठनविचार: पाढयंत' पारेति पारितो या देश ति, तम्हा पुवं साधूणं दातुं पच्छा पारतव्वं, कधं ? , जाधे दसकालो नाध अप्पणो सरीरस्स शब्दे पञ्चमभागे ८२४ पृष्ठ गतः ।) . विभूसं काउं साधुपडिस्सयं गंतुं णिमंतति, भिक्खं गराह- सावगभजा-श्रावकभायों-स्त्री०। श्रावकपम्याम् , अनु० । ध त्ति साधूण का पडिव त्ति ?, ताध अराणो पडलं अ- (अस्या 'श्रणणुयोग' शब्द प्रथमभागे २८५ पृष्ठे कथा गता।) एणो मुहर्णसय अण्णा भाणं पडिलेहति, मा अंतगइयदोसा सावगवय-श्रावकवत-न० । सम्यक्त्वाणुव्रतादिप्रतिपत्ती, उर्षितगदोसा य भविस्संति,सो जति पढमाए पारुसीय णि ध०२ अधि० । महा। मंतेति अस्थि णमोकारसहिताइतो तो गेज्झति,अधव णस्थि गा गज्झति, तं यहितम्वयं होति । जति घणं लगजाताधे सावगाभास--श्रावकाभास-पुं०। सम्यक्त्वाणुनताविश्रजागेज्मति संचिक्खायिजति । जो वा उग्घाडाए पारिसीए धर्मरहिते नमस्कारगुणनजिनाचनयन्दनाभिग्रहप्रतिमाह के पारति पारणालो प्रणा वा तस्स दिज्जति, पच्छा तेण श्रायके, ध०२ अधिक। सायगेण समग गम्मति, संघाडगो पञ्चति , एगो ण घ- सावज-सावध-म०। भषचं-पापं सहायचेन धर्तन इति इति पसितुं, साधू पुरो सायगो मग्गता, घरं णऊण | सावचम् । सपाप,विशः । स्था। दश । प्रश्न । महायचेन मासणण उपणिमंतिजति । जति णिबिट्टगा तो लट्ठयं; म- दोषण वर्तत इति सायद्यम् । उत्त०६ श्रका सहायधेन गर्हित. धण णिसंति तधाथि विणयो पउत्सो, ताधे भत्तं पाण कर्मणा-सादिना वर्तत इति सावद्यम् । हिंसादिदोषयुक्ने, सय चेव इति । अथवा भाण धरेति भजा देति, अधया भी। प्राचा० । भाषा उत्त० । श्रा०चू० । विश०। ठितीना अच्छति जाव दिएणं, साधू वि साबसेस ब्वं अथ षष्ठं सायद्यपदं व्याचिख्यासुर्गाथोत्तरार्धमाहगयहति, पच्छाकम्मपरिहारट्ठा, दातूण वंदितु विसज्जति, गरहियमवजमुत्तं, पावं सह तेण सावजं ॥३४६६।। यिसत्ता अणुगच्छति, पच्छा सय भुजति । जं च किर साधूण ण दिएणं तं सायंगण प भोत्तम्व, जति पुण साधू गर्हितमित्यादि, गहित-निन्द्य वस्त्ववद्यमुक्तं तच्चह पत्थि साधे देसकालयलाए विसालोगो कातव्यो, विसु पापम् , सह नावचन धर्तते इति सावधस्तं साषचं योगं अभायण चितियव्यं-जति साधुणो होता तो णिस्थारितो प्रत्यापयामीति वश्यमाणं गभ्यत इति । होतो शिविभासा"।वमपि च शिक्षापयतमतिवाररहिन. अथषा-अन्यथा सायपशब्दो व्युत्पात इत्याहमनुपालनीयमिति, मत माह-अतिथिसंविभागस्य-प्रा- महवेह बाणिजं, बजं पावं ति सहसकारस्स । ननिकीपतशम्पार्थस्य भमणोपासकेनामी पशानिचारासा दिग्पत्ता देसामी, सह वजेणं ति सावजं ।। ३४६७ ।। सध्यान समाचरितम्याः, तपथा-सचित्तनिक्षेपणं--स प्रथह पर्जनीय बर्यत इति वर्जे पापमुख्यत, सह बजेबिघुबीयाविषु निक्षेपणमसांवरदामधुझ्या मातस्था सपर्सन इति सहस्य सभायात्सर्जः,सकारस्य व प्राकृतस्ये. मना, एवं सबिनविधान-सबितेन फलादिना विधाम नवीषिधानासायमित्युक्तम् । विश० । हिमाचीर्यास्थगमिति समासः, भाषना प्राण्यत् . 'कालानिकम' इति विगाहनकर्मालम्बने, स्था० ७ ठा० ३३० भ० । ग० । प्रकालस्यातिक्रमः कालानिक्रम पनि उचिती या भिक्षाकालः भ०।१०। गहिसकर्मयुक, प्रश्न०२प्राभाद्वारा प्रायः । साना तमतिकम्यामागतं पा भुरऽतिकाम्त था, तथा प्रति गह,सप०१७०१०२ उ०। प्रवचं-मिध्यास्थल. सकिन लम्धनापि कालातिकाम्नस्यात् तस्य, उप लगाकवायलक्षणं सहप्रयचं यस्य येनपा स सायचः । श्रि०। "काले विएणस्त पधे-पणस भगघो ण तीरने काउं। त प्रबंधन सह पर्तमान, मा० म०१०। मा०५० । साथसब प्रकालपणा-मियस्स गएहतया णस्थि ॥१॥" 'पर चामाम-कर्मचम्धी प्रयासह तण जो सो साया। व्यपदेशात भात्मण्यतिरिक्तो योऽम्यः स परस्तस्य व्यपदेश जागोतिषापामारो सिधा पीरियं तिषा सामरथं ति था इति समासः, साधोपापधापयासपारणकाले भिक्षायै स एगह । माचू.१०। सायजमणुबिलु ति पा पाषकम्म. मुपस्थितस्य प्रकरमन्नादि पश्यतः भाषकोऽभिध-पर मासषितं तिथा वितहमा ति पा एगट्ठा । भा० कीयमिमिति, नाम्माकीममतोमवामि, किश्चियाचितो १० । साबजमणाययणं असोहिट्ठा कुसीलसम्मा थाऽभिधने--विद्यमान पयामुकस्यमास्त, तत्र गस्था मा- | एगा । मौ०। गयत यूयमिति । 'मात्सर्यम्' इति याचितः कुप्यनि सपदि सावजकडा-सावधकता-खी। साषचभाषायाम् , भाय० नवनि, 'परोन्ननियमनस्यं च मात्सर्य' मिति, एतन ताबदमकणा याचितेन दतं किमहं ततोऽप्यन इति मान्सगद ददाति, कषायकलुषितेनैव चिन्तन तो मात्सर्यमिति सावअकिरिया-सावधक्रिया-स्त्री० । पञ्चविधश्रमणाचर्थकव्याख्यातं सातिचारं चतुर्थ शिक्षा पदव्रतम् । आव०६०।। तबसतो, स्थानादिकुर्वतस्तथाविधे उपाश्रये, प्राचा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy