SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ सावदिकिरिया 31 , पते भोषणसमय वारसाला ॥ १ ॥ (० 1 ) " भोजनानन्तरं वाम कटिस्था परिकाद्वयम् | शयन निद्राया हीनम् - यद्वा पदशतं ब्रजेत् ॥ १३ ॥ " अथोसरार्द्धव्याख्या - संवरणे' त्यादि भोजनानन्तरं संवरणंप्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृति क्र र, सति संभवे देवगुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयं, यता दिन देवं गुरुं वदिता कार्ड रद इति । तथा ततः प्रत्याख्यान करणानन्तरं, शास्त्रार्थानां शाप्रतिपादितभावान स्मरणं विचार वादतितिरमिति यावत् कथं साई सह कैः तज्ज्ञेः तं शास्त्रार्थ जानन्तीसि तज्ज्ञास्तगीतार्थयतिभिः प्रचचनकुशल थाकपुत्रैर्वेत्यर्थः गुरुमुखाच्छ्रुतान्यपि शास्वार्थरस्यानि परिशीलनायिकानि नचेतसि सुद तिष्ठानि भवन्तीति कृत्वा । " , संम्प्रति संध्याविषयं यत्कर्तव्यं तदाहसायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता । गुरोर्विश्रामणा चैव स्वाध्यायकरणं तथा ।। ६६ ।। सायं-संध्यासमयेऽन्तर्मुहूर्तादक पुनस्तृतीयवार-मित्यर्थः जिनाभ्यर्चा- देवपूजनं विशेषतो शुद्धिधर्मे इति संङ्कः । एवमयेऽपि । अत्र चार्य विशेषः-सर्गतः केकयारभोजिनेय भाग्यम् यदभाष दिनकस्य उस चित्ताहार इक्कासणगभोई अ, मयारि तब य ॥ १ ॥ " यश्चैकभक्तं कर्तुं न शक्नोति स दिवसस्याष्टमे भागेऽस्तमुद्वलक्षये यामिनीमुखादौ तु रजनीमोजनमा प्रसादय कालिकं करोति तोदिन नसकेर । 9 3 3 9 काउं जो एभतं जत्रो गिद्दी । दिवसस्स में भागे, तना भुंजे सुसा ॥१॥" वैकालिकानन्तरं च यथाशक्ति दि यसवर सूइयान्तं मुख्यवृत्या दिवसे सति द्वितीयपदे किरोति संध्या दर्शनपुनरपि यथाविधि जिन पूजयति सा दीधूपरूपा यसेपेति भाषा तथा प्रतिक्रमणस्य सामायिकम् चतुर्दि शतिस्तो २, वन्दनकम् ३, प्रतिक्रमणम् ४, कार्योत्सर्गः ५, प्रत्याख्यानं ६ चेति षड्विधावश्यकक्रियालक्षणस्य कारिता करणम्, विशेषतो गृहिधर्म इति संबन्धः । श्रयं भावः--संध्यायां जिनपूजनानन्तरं श्रावकः साधुपार्श्वे पौधशालादौ वा गत्वा प्रतिक्रमणं करोति । प्रतिक्रमणशब्दश्चावइयकविशेषवापि पत्र सामान्येव सानप दविधावश्यक कियायां रूद्र अध्ययनविशेषवाचिनोऽपि प्र तिक्रमणशब्दस्य नाश्रागमतो भावनिक्षेपमपेश्य षडावश्यकरूपज्ञानक्रियासाधात् क्रियारूप एकदेशे आगमस्यामापात्रो आगमनस्य देशनिषेधार्थ सू. उ"फिरिक्षागमा डोस्यो सो नि" समाधिकारीद्रयान पराग धर्म नकरन शत्रु मित्राश्चनादिषु समता, तश्च पूर्वमुकं चतुविंशतिस्तयः चतुर्विंशतत्तीर्थकराणां नामोत्कीर्तनपूर्वकं गुणकीर्तनं तस्य च कार्योत्सर्गे मनसाऽनुध्यानं शेषका लं पपपाठ: अपि पूर्वमुक्तः चन्दनं पन्दनयोग्यानां " , १६७ Jain Education International , ( ७८५ ) अभिधानराजेन्द्रः । 3 सावगधम्म धर्माचार्याणां पविशत्यावश्यकविशुद्धं द्वाविंशदोषरहितं नमस्कर नवयमेव रात्रिकर्त्तव्यं सयण' शब्देऽस्मिन्नेव भागे उक्तम् । ) अथ निद्वान् किं कर्तव्यमित्याहनिद्राक्षयेऽङ्गनाऽङ्गाना-मशौचादेर्विचिन्तनम् | इत्याहारात्रिकी चर्या, आवकाणामुदीरिता ॥ ६८ ॥ ततः परिणतायां रात्रौ निद्रायाः क्षये-नाशे सत्यनादिभवाभ्यासरसोल्लसद् दुर्जयकामरागजयार्थम् अङ्गनाः स्त्रियस्तासामङ्गनानां दीपावित्र्यं तस्य विनि विशेष विचारणय आदिशब्दात्-जम्बूस्वामीस्थूलभद्रादिमहर्षिसुधाद्धादि दुप्पालनशी लपालन पवित्ररित्रकषायजयापायभवस्थिस्यत्यन्तः स्वताधर्ममनोरथानां हराम्ययामपि चिन्तनमित्यर्थः तद्विशेषतो ि भवतीत्यस्वयः । ध० २ अधि० । अमारियामाइयङ्गाइ सही कारण फासए । पोसई दुरओ पक्खं एगराई न हावए ।। २३ ।। 1 अगारी - गृहस्थः सामायिकाङ्गानि सामाधिकस्याि सामायिकाङ्गानि निःश मूढप्रमुखाणि कायेन स्पृशति, कीदृशः सन् श्रद्धी-श्रद्धावान् सन् पुनर्गृहस्थः उभयोः- शुक्लकृष्णपक्षयोः पौषधं सेवते चतुर्दशी पूर्णिमास्यादिषु पौषधम् आहारपीपधादिकं कुर्या त् एकरात्रिमपि - एकदिनमपि न हापयेत्-न हानि कुर्यादित्यर्थः । रात्रि दियाय्याकुलतयां रात्री आणि पौष कुर्यात् । चेत् एवं न स्यात् तदा बहुदेशी मी मि दाकल्यास पूर्णिमा चतुर्मात्रस्य दिप कुर्यात्। सामायिकाङ्गत्वेनैव सिद्धे भेदेनोपादानमादरख्यापनार्थम् । " उत्त० ५ ० | सावगधम्म- आयकधर्म-पुं० भावका सामुदान दुर्गनगरपरिणामस्व कधर्मः । पञ्चा० १ वि० । आव० सम्यक्त्वमूलेऽबत शि गुरारूप में समागत यासाध्ये, ल० । ध० । श्र० । पञ्चा० । साम्यतं द्वादशविधं आपकधर्ममुपन्यस्यन्नाहपाईगुवाई हुंति तिव सिक्खावयाइँ चउरो, सावगधम्मो दुवालसहा ॥ ६ ॥ पति कावधारणं पश्यन ड्डा । अणूनि च तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षयाचात्यमिति स्थूणातिपातादिविनिवृत्तिरूपाशीत्यर्थः । गुरुतानि च भवन्ति यूनाधिकानि वा असु तानामेवोत्तरगुणभूतानि व्रतानि गुणवतानि दिवतभोगोभोगपरिमाण करणामधे द्रडविरतिलक्षणानि एतानि च अयन्ती शिक्षापदानि शिक्षातामियात शिक्षा - अभ्यासः स च चारित्रनिबन्धनविशिष्टक्रियाकलापविषस्तस्य पदानस्थानानि सद्विषयाणि वा जनानि शिक्षानि पानि च चत्वारि सामायिकदेशानकाशिकपोधोपपासातिथिविभागाच्यानि एवं आवक द्वादशद्वार इति नाथासमासार्थः । 1 For Private & Personal Use Only ܪ www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy