SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ सावग (य) अभिधानराजेन्द्रः। सावग (य) विबुहजणनिदिएणं, किं संसाराऽणुबंधेणं ॥ ३६२ ।। । श्रवणामिउत्तमंगा, तं बहु मनंति सुहझाणा ॥३६॥ नदत्र ( सामग्यां) यन्त्र प्राप्तं तदर्थमेवोद्यमं करामीति वि- तेऽपि च साध्वादयः कृताञ्जलिपुटा रचितकरपटाञ्जलयः बुधजननिन्दितेन किं संसारानुवन्धन । इति निमदसिद्धा श्रद्धासंबेगपुलकितशरीरा:-श्रद्धाप्रधानसंवेगतो रोमाश्चिगाथात्रयार्थः। नवपुषोऽवनामितोत्तमाङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुइत्थे चिन्तनफलमाह भध्यानाः-प्रशस्ताध्यवसायाः। वेरग्गं कम्मक्खय-विसुद्धनाणं च चरणपरिणामो । इत्युभयोः फलमाहथिरया आउय बोही, इय चिंताए गुणा हुंति ॥३६३।। तेसिं पणिहाणाओ, इयरेसि पि य सुभाउ झाणाओ। इत्थं चिन्तयतो वैराग्य भवत्यनुभवसिद्धमवैतत् , तथा क- पुन जिणेहि भणियं,नो संकमउत्ति ते मेरा ।। ३७०॥ मक्षयः तत्त्वचिन्तनेन , प्रतिपक्षत्वात् विशुद्धशानं च निव- तेषामाद्यानां वन्दननिवेदकानां प्रणिधानात्तथाविधकुशधनहानः , चरणपरिणामः प्रशस्ताध्यवसायत्वात् , स्थिरता लचित्तादितरेषामपि च बन्द्यमानानां शुभध्यानात्तच्छ्रवणधर्म प्रतिपक्षासारदर्शनात् , अायुरिति कदाचित्परभवायु प्रवृत्त्या पुण्य जिनैणितम्-अर्हद्भिरुक्तं नच संक्रमत इकबम्धस्ततस्तच्छुभत्वात्सर्व कल्याणं बोधिरित्थं तत्त्वभाव- ति न निवेदकपुण्यं निवेद्यसंक्रमण यतश्चैवमतो मर्यादियनाभ्यासात् । एवं चिन्तायां क्रियमाणायां गुणा भवन्त्यवं मवश्यं कार्यति । चिन्तया वेति । विपर्यये दोषमाहगोसम्मि पुब्बभणिो , नवकारेणं विबोहमाईओ । जे पुणऽकयपणिहाणा, वंदित्ता नेव वा निवेयंति । इत्थ विही गमणम्मि य, समासओ संपवक्खामि।३६४। पच्चक्खमुसाबाई,पावा हु जिणेहि ते भणिया ।।३७१।। गोसे-प्रत्युपसि पूर्वभणितो नमस्कारेण वियोधादिः ये पुनरनाभोगादितोऽकृतप्रणिधाना वन्दित्वा नैव वा वअत्र विधिः इति गमने च समासतः संप्रवक्ष्यामि विधि न्दित्वा निवेदयन्ति अमुक स्थान देवान्वन्दिता यूमिति मिति। प्रत्यक्षमृपावादिनोऽकृतनिवेदनात्पापा एव जिनैस्ते भणिता अहिगरण खामणं खलु, चेइयसाहूण वंदणं चेव ।। मृषावादित्वादेवेति । संदेसम्मि विभासा, जइ गिहिगुणदोसविक्खाए ३६५। जे वि य कयंजलिउडा, सद्धासंवेगपुलइयसरीरा । श्रधिकरणक्षामगं खलु मा भूत्तत्र मरणादौ वैरानुबन्ध इति बहु मन्नंति न सम्म,वंदणगं ते वि पाव त्ति ॥३७२।। तथा चैत्यसाधूनामेव च चन्दनं नियमतः कुर्यात् गुणदर्शनात्,संदेशे विभाषा (यतिगृहिगुणदोषापेक्षयति) यतेःसंदेश येऽपि च साध्वादयो निवेदिते सति कृताञ्जलिपुटाः श्रद्धासं. को नीयते न सायद्यो गृहस्थस्य इति चैत्यसाधूनां वन्दनं वगपुलकितशरीरा इति पूर्ववत्र बहु मन्यन्ते न सम्यक वन्द. चेति यदुक्तं तद्विस्फारयति । नकं कुर्वन्ति तऽपि पापा गुणवति स्थाने ऽवज्ञाकरणादिति । क्वचिद्वेलाभावेऽपि विधिमाहसाहूण सावगाण य, सामायारी विहारकालम्मि । जत्थ स्थि चेइयाई, वंदावंती तहिं संघं ॥ ३६६ ।। जइ विन बंदणवेला, तेणाइभएण चेइए तह वि । साधूनां श्रावकाणां चोक्तशब्दार्थानां (२) सामाचारी-व्य दहणं पणिहाणं, नवकारेणावि संघम्मि ॥ ३७३ ।। वस्था का विहरणकाले-विरहणसमये, किं विशिष्टत्याह- यद्यपि क्वचिच्छून्यादौ न वन्दनवेला स्तनश्वापदादिभयषु यत्र स्थाने सन्ति चैत्यानि बन्दयन्ति तत्र संघ चतुर्विधमपि चैत्यानि तथापि दृष्टा अवलोकननिबन्धनमपि प्रणिधानं प्रणिधानं कृत्वा स्वयमेव वन्दत इति । नमस्कारेणापि संघ इति संघविषयं कार्यमिति । पढ़मं तो य पच्छा, बंदंति सयं मिया ण बेल ति। तम्मि य कए समाणे, वंदवणागं निवेइयचं ति । पदम चिय पणिहाणं, करंति संघम्मि उवउत्ता॥३६७।। तयभावम्मि पमादा,दोसो भणिो जिणिदेहि।।३७४॥ प्रथमिनि-पूर्वमेव सई बन्दयन्ति ततः पश्चात्सलवन्द तस्मिन्नपि एवंभूते प्रणिधाने कृते सति वन्दनं निवेदनोत्तरकालं वन्दन्ते,स्वयम्-आत्मना आत्मनिमित्तमिति स्या- यितव्यमेव वस्तुतः संपादितत्वात् , तदभाव-तथाविधप्रणिन वेलेति-स्तेनादिभयसार्थगमनादौ तत्रापि प्रथममेव धानाकरणे प्रमादा तोर्दोषा भणितो जिनन्द्रर्विभागायातवन्दने प्रणिधानं कुर्वन्ति संघविषयमुपयुक्ताः संघं प्रत्येत शक्यकुशलाप्रवृत्तेरिति । द्वन्दनं संघोऽयं वन्दत इति । उपसंहरनाहपच्छाकयपणिहाणा, विहरंता साहुमाइ दट्टणं । एयं सामायारिं, नाऊण विहीइ जे पउंजंति । जपति अमुगठाणे, देवे दाविया तुम्भे ॥ ३६८ ॥ ते इति इत्थ कुसला, सेसा सब्वे अकुसला उ॥३७शा पश्चात्तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादि- एतामनन्तरोदितां सामाचारी-व्यवस्थां ज्ञात्वा विधिना तत्वाद्विहरन्तः सन्तः साध्वादीन् दृष्टा साधु साध्वीं ये प्रयुञ्जते यथावद् ये कुर्वन्तीत्यर्थः, ते भवन्त्यत्र विहरणविश्रावक श्राविकां वा जल्पन्ति व्यक्तं-च भणन्ति । किम् अ- धौ कुशलाः शेषा अकुशला एव-अनिपुणा एव; नचेमुकस्थाने-मथुगदी देवान्बन्दिता यूयमिति । यमयुक्ता संदिपवन्दनकथनतीर्थस्नपनादिदर्शनादिति । श्रा ते विय कयंजलिउडा, सद्धासंवेगपुलइयसरीरा। (श्रावकदिनक्रिया 'सावगदिणकिरिया' शब्दे वक्ष्यत ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy