SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ सामायारी अभिधानराजेन्द्रः । सामुच्छेय समाचार्या सेवकानां फलमुदर्शयति थाभिः 'दिसा' शब्दे चतुर्थभागे २५२३ पृष्ठे दर्शिताः ।) ए तं सामायारिं, जुजंता चरणकरणमाउत्ता । (सच रुचकपर्वतः जम्बूद्वीपमध्यगतः । स च जम्बूद्वीप: साहू खवंति कम्मं , अणेगभवसंचियमणंतं ।। ७२३ ॥ 'जम्बूदव ' शब्दे चतुर्थभागे १३७१ पृष्ठे अनादृतनामदेवपताम्-अनन्तरोदितस्वरूप दशविधां सामाचारी यथा स्वामिको दर्शिनः । )( एवं सर्वे द्वीपाः समुद्राः दिशः विधि युञ्जानास्तथा चरण करणायुक्ताश्चरणं व्रतादि, उक्तं |- विदिशः देवलोकाः विमानादयश्च सस्वामिकाः इति स्वच-" वय ५ समणधम्म १० संजम १७, वेयावञ्च १० च स्वशब्दव्याख्यावसरे दर्शितम् ।) बम्भगुत्तीती । नाणाइतिय ३ तब १२ को-हनिग्गहा ४ सामिकत्तिय-स्वामिकार्तिकेय)क-पुंजकृतिकात्मजे स्कन्दे , चेव चरण तु ॥ १॥" करणं पिण्डविशुद्धयादि, तदुक्तम्- प्राचा०२ श्रु० १ ० १ ०२ उ० । " पिंडविसोही ४ समिई ५ भावण ११ पडिमा १२ य इन्दि- सामिकुट्ट-सामिकुष्ट-पुं० । ऐरवते वर्षे वर्तमानावसर्पिण्यां य निरोहो ५ । पडिलेहण २५ गुत्तीश्रो ३ , अभिग्गहा ४ चे- जाते विशे तीर्थकरे , प्रव० ७ द्वार । व करणं तु ॥ १॥" तयाः चरणकरणयोः संयुक्ताः सम्यग्- सामिणी-स्वामिनी-स्त्री०। भर्तृकायाम् , “हले हलि त्ति अ. समन्तात् उपयुक्ताः साधवः क्षपयन्ति कर्म अनेकभवसंचि. निति भहे सामिणि गोमिणि" इत्येवं बंदत् । दश० ७ अ०। तमनन्तमिति । इदानी पदविभागसमाचार्याः प्रस्तावः । सा| मरुदेवी साभिणी य" श्रा० म.१०। च कल्पव्यवहाररूपा बहुविस्तरा, ततः स्वस्थानादवसेया। सामित्त-स्वामित्व-स्वमस्यास्तोति स्वामी तद्भावः । नायश्रा म०१०। कत्वे , जं०१ वक्षः। प्रशा। जी। विपा० । स्वस्वामिसविकमवच्छराओ पच्छा सोलसवाससए(१६००) बहकते म्बन्धमात्रे, विपा०१ श्रु०२०। औ० । प्राधिपत्ये , कर्म० के वि तब्भत्तिया सावयसाविया तेसि मूरीणं नाऊण नि. ३ कर्म० । स्वामिभावत्व , स० ७८ सम० । स्वस्वामिभावे, याणिगणपरंपरं ठाइस्संति । के विदरभविया परम्मुहा हो भ० ३ श० १ उ० । ज्ञा। पं० सं० । विशे० । श्रा००। (त्रिविधं स्वामित्वम् ' णमुक्कार' शब्दे चतुर्थभागे २८२० ऊण परगणस्म सामायारिं गहिस्संति । अङ्ग. पृष्ठे दर्शितम् ।) (सामाचारीवैचित्र्यहेतुः 'अणुमा' शब्द प्रथमभागे ३६१ सामिय-स्वामिक-पुं० । अधिपती, शा०१ श्रु०६०। पृष्ठे गतः।) सामिल-सामिल-पुंगस्वनामख्याते वटुकब्राह्मणे, व्य०२७०। सामायारीउवकमकाल-सामाचार्यपक्रमकाल-पुं० । समाचार्या उपक्रमणमुपरितनाच्छूतादिहानं यत्र स सामाचार्यु सामिस-सामिष-त्रिका सहाऽऽमिषण-पिशितरूपेण वर्तत ह. पक्रमकालः । उपक्रमकालभेदे , विश०। ति सामिषम् । सस्पृह भोजनाद्यर्थ लुब्धे , उत्त। "सामि सं कुललं दिस्स , वज्झमाणं निरामिसं।" उत्त०१४ अ०। सामायारीविराहग-सामाचारीविराधक-पुंगसामाचारी-साधूनामहोरात्रक्रियारूपा सद्गच्छमर्यादा तस्या विराधकः । सामीविय-सामीप्यक-पुं० सामीपाधारे, यथा गङ्गायां घासामाचारीखण्डके , ग०१ अधिक। पः । श्रा० म०१०।। सामायारीसीयंतचोयणा-सामाचारीसीदच्चोदना-खी।सा सामुच्छेय-सामुच्छेद-पुं०। समुच्छेदो-वस्तुविनाशः समुच्छेमाचार्या यथायोगं सीदतः शिथिलीभवतश्चोदनायाम् , दमधीयते तद्विदन्तीति वा सामुच्छेदिकाः । तद् वेत्तीत्यण । व्य०१ उ०। क्षणक्षयिभावप्ररूपकेषु अश्वमित्रमतानुसारिषु निवेषु,ौ०। सामालिय(मालिय)पोंड-शाल्मलीपौएड-नाशाल्मलीपुष्पे, प्रा० म० । प्रा० चू० । विश० । अथ चतुर्थवक्तव्यतामाह"एग सामा)लियपोंडं, बद्धो पामोलतो होइ । " उत्त० ३०। ('अंग' शब्दे प्रथमभागे ३६ पृष्ठे व्याख्या गता।) बीमा दो वाससया, तइया सिद्धिं गयस्स वीरस्स | सामास-श्यामास-पुं० । श्यामा-रजनी तस्यामाशनमाशः । सामुच्छइयदिट्ठि, मिहिलपुरीए सामुप्पन्ना ।। २३८६ ।। रात्रिभोजने, प्राचा० १ श्रु०२ १०५ उ० । विशत्युत्तरं वर्षशतद्वयं तदा सिद्धिं गतस्य वीरस्यासीत्ततो. सामासिया-सामासिकी-स्त्री०। मतार्यमातुर्मातङ्गायाः प्रति- ऽत्रान्तरे सामुच्छेदिकदृष्टिमिथिलापुर्या समुत्पन्नेति । बेशिन्याम् , प्रा० म०१ अ०। यथोत्पन्नस्तथा दर्शयन्नाहसामि (ण)-स्वाभिन्-पुं० । स्वमस्यास्तीति स्वामी । मिहिलाए लच्छिहरे, महगिरिकोडिन्नासमित्ते य । नायक , प्रा०म०१०। प्रभौ, उपकर्तरि , श्राश्रये , पिं०। नेउणिय-णुप्पवाए, रायगिहे खंडरक्खा य ॥२३६०॥ शा० । पा०। प्रभुः स्वामीत्यनान्तरम् । आव०४० । राज- मिथिलानगर्या लक्ष्मीगृहे चैत्य महागिरिसूरीणां कौण्डिन्योनि, अनु० । जगद्गुरी, सू० प्र०१पाहु० । लोगणाहाणं' पुद्ग-1 नाम शिष्यः स्थितस्तस्याप्यश्वमित्रो नाम शिष्योऽनुप्रवादाभिलपरावर्तः संसार इति कृत्या लोकनाथाः (भगवन्तः) ल । धानपूर्व नैपुणिक नामवस्तु पठतिस्म,तत्र छिन्नच्छदनकनयव(चतुर्दशरज्वात्मकोऽयं लोक इति ‘लोग ' शब्दे पष्ठ- क्तायामालापकाः सामायातास्तद्यया "पडप्पन्न समयनरइया भागे गतम् ।) (चतुर्दशरज्ज्वात्मकलोकगतरुचकपर्वतात् । सव्वे वोच्छिजिस्संति एवं जाव वेमामाणिय त्ति । एवं बीरक्षप्रभाप्रथिव्यां दश दिशः गण्यन्त, ताश्च-'जस्स ज- याइसमास वि वत्तव्वं' अत्र तस्य चिकित्सा जाता ,तआप्राइचो उदइ सा भवइ तस्स पुवदिसा" इत्यादिगा- द्यथा प्रत्युत्पन्न समयनारकाः सर्वेऽपि तावद् व्यवच्छदं प्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy