SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ शब्दः सामाइय पादेये देव इत्यर्थः मोहनीय योतत्वानुकर्षणार्थ, उपेक्षणीयमुख्याया एव कारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो दृष्टव्यः ज्ञात एव ग्रहीतव्ये, तथा अग्रहीतव्ये तथोपेक्षणीये च, ज्ञान एव नाते अतिरेकामु सहिका ग्रहीतव्यः दिदिशस्त्रकण्टकादिः, उपेक्षणीयः- तृणादिः । श्रमुष्मिको ग्रहीतब्य:- सम्यग्दर्शनादितमित्यादि उपेक्षसीधी-विषादादिरिति ि · ति अनुस्वारलापादयति- - " ( ७६० ) अभिधानराजेन्द्रः । 4 , " , " 1 कामुष्मिकफलार्थिना सततमेन प्रवृस्यादि लक्षणः प्रयत्नः कार्य इत्यर्थः इत्थं चैतदङ्गीकर्तव्यं सम्यज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात् तथा वान्यैरप्यु लम् - " विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥ १ ॥ " तथाश्रमुष्मिक फलप्राप्त्यर्थिनाऽपि ज्ञात एव यतिष्यम् तथा नागमोऽप्येवमेव व्यवस्थितः यत उक्क्रम् - "पढमं गां सो दया एवं च सत्यसंजय अशी कि काह ति, किंवा गाहिति छेय पावगं ? ॥ १ ॥ " इतचैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकर गणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा तथा चागमः - " गीयत्थो यविहारो, बितिश्रो गीयत्थमीश्र भणिश्रो। एत्तो तइयविहा रो. सागुरावाओ जिरे ॥ १ ॥ यस्मादन्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमध्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितस्तस्य दीक्षां प्रतिपस्पर योऽपि न ताः संजय जीवाजीमालवस्तुपरकोपप्रमिति तस्माज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् । ' इति जो उवएसो सो नयो नाम ' ति-इति एव मुक्तेन न्यायेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नामः ज्ञाननय इत्यर्थः । श्रयं च चतुर्विधे सभ्यकन्यादिसामायिक सामायिकद्वयच्छति, ज्ञानात्मकत्वादस्य देशविर तिसर्वविरतिसामायिके तदायतत्यानेच्छति गुणभूतीतिगाथार्थः ॥ १०५४ ॥ उक्लो ज्ञाननयः अधुना क्रियानयावखरः तह वेदम्- क्रिचैव प्रधानमेहिकामुष्मिक फलमासिकार युक्तियुक्रस्यात् तथा नायमप्युल पक्षसिद्ध गाथामाद यानि गिरिहययस्यादि अ स्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये, अग्रहीतव्ये वैयकिामुकफलप्राप्त्यर्थमा पनि सत्यमेव न यस्मात् प्रवृत्पादिलक्षणप्रयत्नम्यतिरेकेण ब्रानयोऽप्यभिधीयाशिदेश्यते तथा चाक्रम्क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगशो न ज्ञानात् सुखितो भवेत् ॥ १ ॥ " तथाऽऽमुमिकफलप्राप्त्यर्थिना किया तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तम्- "बेइयकुलगण्संघे, श्रायरियां च पव्वयसु य । सव्वेसु वि तेस् 9 " 9 Jain Education International 9 3 कर्म तवसेज दे स्मात् तीर्थकरघरे विकलानां शार्मा विफलमेयोक्रम्, तथा चाऽऽगमः-- सुबहु पि सुयम— हीये किं काहि चरयमुस्स ह पलित्ता, दीवसयसहस्सकोडी वि ॥ १ ॥ " दृशिक्रियाविकत्वात् तस्येत्यभिप्राय एवं तावत् छायापशमिकं चारित्रम बारिकियेत्यनर्थान्तरं क्षायिकमध्यीकृत्य फलसाधकता एवं विज्ञेयम् यस्मादतो भगवतः समुरगानकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता हवपञ्चाक्षरोङ्गिरसमात्रकालावस्थायिनी सर्व संवररूपा चारित्रक्रिया नावासेति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्मिक फलप्राधिकारणमिति स्थितम् इति जो उबएसो सानो नाति इति एवमुक्रेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयाँ नाम : क्रियानय इत्यर्थः अयं च सम्यक्त्वादौ चतुर्विधे सामापिके देशविरतिसविरतिसामायिकद्वय किया त्मकत्वादस्य, सम्यक्त्व सामायिक श्रुतसामायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति, गुणभूते चेच्छति गाथार्थः ॥ १०५४ ॥ उक्तः क्रियानयः । इत्थं ज्ञानक्रियानकान्यादि विनयः संशयापा सम्राह किमच तवं पयेपि युक्तिसम्भवात् आचार्यः पुनराह ' सव्वंसि पि गाहा । श्रथवा ज्ञानक्रियानयमतं प्रत्येकमभिधावाधुना स्थित पक्षमुपदर्शयन्नाह · -- सामाइय सव्बेसि पि नया, बहुविहवत्तव्यं निसामित्ता । तं सम्पविद्धं चरणगुराडिओ साहू ।। १०५५।। सर्वेषामपि मूलनयानाम् अपिशब्दात्-तद्भेदानां च गयानाम् इच्पास्तिकादीनां बहुविषयां सामान्यमेवविशेषामेवापक्षमित्यादिरूपा धया नामानां नानक के साधुमत्यादि निशम्य श्रुत्वा तत् सर्वनयविशुद्धं सर्वनयसम्मतं व चने परगुरास्थितः साधु धम्मात् सा एव भावनिक्षेप मिच्छन्तीति गाथार्थाः । श्राव० । " 9 For Private & Personal Use Only 'ते' इत्यतिदेशयनाद , अंति तिब्वभणियं गां चिप भगइ किं पुसो भणियं । सम्बन्ध सोऽहमणियं चादिपउनो नि ।। ३५६७।। अणुवत्तणत्थमेव य, तग्गहणं नाणुवत्तणादेव । अपने विजमिद कया किंतु जने ॥ ३५६८ || 'भंत' इति पदं पूर्वमेव भणितं व्याख्यातम् इति नेह व्यायात तिने कारगोन-नेय हेतुमा पिरो यदि पूर्वमेवेदं भणितम्, तर्हि किं पुनरपीह भागतं सूत्रकृता ?ननु सान्यानुवर्तते एवासी, मणिनं चान्यत्र'श्रादौ प्रयुक्तोऽर्थः सर्वत्रानुवर्तत इति । गुरुराह - सत्यमेचैतत् सूत्रान्तं यावदनुवर्तनार्थमेव तस्य भदन्तशब्दस्य ग्रहणमादी कृतम् केवलं मानुवर्तनादेव नानुवर्तनमात्रादेय यस्मादनुि " न्तु यत्नेन कृतेन ते भवन्ति, तथा चोक्तं परिभाषासु www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy