________________
(७३३) सामाइय अभिधानराजेन्द्रः।
सामाहय दार्थानामुपलब्धये-उपलब्धिनिमित्तं भवति । तस्याश्च शु. मान्यश्रुतसामायके,जघन्यतस्त्वेकभवमेव, मरुदेवीवत् । इ. भाऽशुभपदार्थोपलब्धः सकाशात् शुभेषु प्रवृत्तिः, इतरे- ति नियुक्निगार्गः । विशे० । आ. क० प्रा०चू०। श्राव० । भ्यस्तु निवृत्तिर्भवति । ते च निवृत्तिप्रवृत्ती 'संजमतव' ति प्रा० म०। संयमतपसोः कारण-निमित्तं भवतः, अशुभनिवृत्तिः सं- तदेवं 'दब्वे अहाउय' इत्यादिनोपक्षिप्तान कालयमकारणम् , शुभप्रवृत्तिस्तु तपःकारणमित्यर्थः । तयो- भेदान् व्य य प्रस्तुते येनाधिकारस्तमाहश्च संयमतपसोः पापकर्मणोऽग्रहणम्, तथा-कर्मविवेकश्च
एत्थं पुण अहिरो, पमाणकालेण होइ नायव्यो । कर्मनिरारूपो यथासंख्यं कारणं निमित्तं प्रयोजनमिति यावत् । कर्मविवेकस्य च कारणं प्रयोजनमशरीरतैव चेति ।
खेतम्मि कम्मि काल-म्मि भासियं जिणवरिंदेण ।२०८२। 'अथ विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह--कर्मवि- अत्र पुनरनेकविधकालप्ररूपणायामधिकारः-प्रयोजनं प्र. चेक:-कर्मपृथग्भावोऽशरीरतायाः कारणम् । अशरीरता पु- स्तावः प्रमाणकालेन भवति-ज्ञातव्यः । श्राह-ननु'दब्बे अद्ध नरनाबाधतायाः कारणं भवति । ' हो अणबाहनिमित्त'
अहाउय' इत्यादिद्वारगाथायां 'पगयं तु भावेण' इत्युक्तम् , ति-अनाबाधतानिमित्तम्-अनाबाधताकारणम् अनाबाधत.
इह पुनः अधिकारः प्रमाण कालेन भवति-शातव्यः, इत्युया हेतुभूतयत्यर्थः , अवेदनो-वेदनारहितो भवति जीवः ।
च्यते, तत् कथं न पूर्वापरविरोधः?। अत्रोच्यते-'क्षायिकअवेदनत्वाच्चानाकुलोऽविह्वलो भवति । रोगाद्यनाकुत्स्वा
भावकाले वर्तमानेन भगवता सामायिकाध्ययनं भाषितम् । कच नीरुक-समस्तभावरोगरहितो भवति । नीरुक्कया पु
इत्यभिप्रायवता ' पगयं तु भावेणं' इति प्रागुक्तम् , तथा नरचला, अचलतया च तत्रैवमुक्तिक्षेत्रे शाश्वतो--नित्यो
'पूर्वावलक्षणे प्रमाणकाले च भगवता भाषितं सामायिक भवति । शाश्वतभावं चापगतः सन्नव्याबाधसुखं लभते ।
इत्यध्यवसायवताऽत्रोक्तं प्रमाणकालनाधिकारः ' इत्युभइत्थं पारम्पZणाव्याबाधमुक्तिसुखनिमित्तं सामायिकश्रवणं
यसंग्रहपरत्वाददोषः। अथवा-श्रद्धाकालपर्यायत्वात् प्रमासिद्धम् । इति निर्युनिगाथादशकार्थः ।
णकालोऽपि भावकाल एवेत्यविरोधः । श्राह-ननु कस्मिन्
क्षेत्रे श्रीमन्महावीरजिनवरेन्द्रेण प्रथमतः सामायिकाध्यपताश्च याथाः सुगमत्वात् संक्षेपतो भाष्यकारः किश्चिद
यनं भाषितम् ? , तथा , प्रमाण कालोऽपि दिनप्रथमपौरुव्याचिख्यासुराह
षीपूर्वाह्वादिभेदादनेकविध इत्यतः प्रश्नः प्रमाणकाले च तित्थयरनामकम्म-क्खयस्स कारणमिदं जिणिंदस्स ।
कस्मिस्तजिनवरेन्द्रेण भाषितम्-विनेयः पृच्छति-कस्मिन् सामाइयाभिहाणं, नाणस्स उ गोयमाईणं ॥२१२६।।
क्षेत्रे काले च च सामायिकस्य निर्गमः ? इत्यर्थ इति । तं पि सुभेयरभावो-बलद्धिए सा पवित्तिनियमाणं ।
अत्रोत्तरमाहएवं नेयं कमसो , पुव्वं पुवं परनिमिर्च ।। २१३० ।।
वइसाहसुद्धइक्का-रसीऍ पुवण्हदेसकालम्मि । इदं सामायिकाभिधानं-सामायिकभाषणं जिनेन्द्रस्य
महसेणवणुजाणे, अणंतर परंपर सेसं ॥ २०८३ ॥ तीर्थकरस्य भगवतस्तीर्थकरनामकर्मक्षयस्य कारण-हेतुः।
वैशाखशुकैकादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामित्यगौतमादीनां पुनर्वानस्थ ' तच्छुचणं कारणम् ' इति गम्यते ।
र्थः, कालस्यान्तरङ्गत्वम्यापनार्थमेव प्रश्नाद व्यत्ययेनोत्तरसदपि मानं शुभाऽशुभभावोपलब्धः कारणम् , एपाऽपि प्र
निर्देशः, महासेनवनोद्यानलक्षणे क्षेत्रे चानम्तरं निर्गमः सावृत्तिनियमयोः-प्रवृत्तिनिवृत्त्योः कारणम् । एवं क्रमशः क्रमेण
मायिकाध्ययनस्य । ' परंपर सेस ' ति-अम्येपूर्व परस्य-उत्तरस्य निमित्तं तावउझेय यावत् शाश्वतत्वा
ध्वपि गुणशिलकाद्युद्यानक्षेत्रेषु पश्चात् प्ररूपिनमेव भदव्याबाधं मुनिसुखं लभते । इति गाथाद्वयार्थः । उक्त का
गवता सामायिकम् , किन्तु-महासेनयनात् शषं रणद्वारम् । विशे।
क्षेत्रजातमधिकृत्य परंपरनिर्गमः . तस्य केवलज्ञानोत्पअथ भवद्वारमुच्यते । तत्र कियतो भवानेकजीवः सामा
सावपापामध्यमानगया महासनवनोद्यान एवं प्रथमं तस्य यिकचतुएयमुत्कृष्टतः तपद्यते ? इत्याह--
प्ररूपितत्वादिति । तदेवं 'नाम ठपणा दविए,खने काले तहेष सम्मनदेसविरया, पलियस्स असंखभागमेत्ताओ।
भावे श्र। एसो उ निग्गमस्स,निक्खयों छठियही होह ॥१॥ अद्र भव उ चरित्ते, अणंतकालं च सुयसमए।।२७७६।। अस्थां निर्गमनिक्षेत्रप्रतिपादकगाथायामुहिटी व्याख्याती क्षेसम्यगृहपयो, देशविरताश्व , प्रत्येक क्षेत्रपल्योपमा अस- त्रकालनिर्गमौ। संययभागमात्रान् भवान् यावद् भवन्ति । इदमुक्नं भवति
श्रथ भावनिर्गममभिधित्सुराहक्षत्रपल्यापमस्यासङ्ख्ययभागे यावन्तो नभःप्रदेशास्तावता खइयम्मि वट्टमाण-स्स भगवो निग्गयं जिणंदस्स । भवानुकृप्रतः सम्यक्त्वं देशविरतिं च प्रतिपद्यन्त, जघन्य- भावे खोवसमिय-म्मि वट्टमाणेहि तं गहिय।।२०८४ तस्वकं भवम् । ततः परं सिध्यन्ति । इह च सम्यक्त्वभ- भावशब्दोऽत्रापि संबध्यते । ततश्च क्षायिके भावे घर्तमावासख्येयकाद् देविरतिभवासंख्येक लघुतरं द्रष्टव्यम् । नम्य जिनेन्द्रस्य भगवतः श्रीमन्महावीरस्य निर्गतं लामाचारित्र तु विचार्यऽधी भवानुकृष्टतस्तत् प्रतिपद्यत , उ- यिकम् । क्षायिकोपशर्मिक भावे च वर्तमानस्तस्मात् मामास्कृष्टताऽटी तस्यादानभवाः, जघन्यतस्वकः, ततः सि- यिकमन्यच्च श्रुतं गृहीतम् (गणधरादिभिः) इति गम्यते । तत्र ध्यति । 'अगतकालं च सुयसमए ' त्ति-अनन्तकालोऽन- भगवतो दर्शनशानचारित्रावरणस्य सर्वथा क्षीणत्यात् न्तमयरूपम्नमनन्तकालमव प्रतिपत्ता भवत्युत्कृष्ठतः सा- क्षायिका भावः,गणधगदीनां तु नदावरगाम्य तदानीं क्षयोप
१८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org