SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ सामाइय अभिधानराजेन्द्रः। सामाइय कारसवरिसो जाओ , लेहसालाश्रो पागतो रोयति-दहि- धणधन्नहिरण्णाद पइदियह बहुति, चिंता जाया-अस्थि मे भत्तं, मा उवज्झापण हम्मिहामि त्ति । तार ताओ संवल- धम्मफलं ति, तो महं हिरण्णादि बढति, ता पुराणं करेथायातो मोयमो दिमो, णिग्गतो खायतो तत्थ रयणं पा- मि त्ति कलिऊण भोयण कारितं. दाणचणेण विसणं । त्ततो सति, लेहडपहिं दिट्ट, तेहिं पूवियस्स दिम दिवे दिवे पुतं रज्जे ठवेऊण सकततंबमयभिक्खाभायणकदुच्छुगोधअम्ह पोल्लियाओ देहि त्ति । इमोऽवि जिमिते मोयगे भिवति गरणो दिसापोक्खियताबसाण मज्झे तावसो जातो । छट्ठतेष दिवाणि,भणति सुकभरण कताणि, तेहि यहिं तहेव | टुमातो परिसडियपंडुपत्ताणि आणिऊण श्राहारेति । एवं से पवित्रतो । से तणो य गंधहत्थी णदीए तंतुएण गहि- चिट्ठमाणस्स कालेण विभंगणाणं समुप्पन्नं संखजदीबतो , राया प्रादरणो , अभयो भणति-जा जलकतो - समुहविसयं, ततो गरमागंतूण जधोवलखे भावे पाणत्थि तो छदेति, सो राउले अतिबहुअत्तगण रतणाण चि-1 बेति । अण्णता साधवो दिट्ठा, तेसिं किरियाकलावं विरेण लम्भिहिति त्ति काऊण पडहो णिफिडितो- जो ज- भंगाणुसारेण लोएमाणस्स विसुद्धपरिणामस्स अपुब्बलकंतं देति तस्स राया रजं श्रद्धं धूतं च देति ताधे | करणं जातं, नतो केवली संवुत्तो त्ति ॥६॥ (श्राव०) : इवाणि पुविएण दिएणो , णीतो, उदगं पगासितं, तंतुओ जाणति- वयगण, दो भाउगा सगडेण वशंति , चक्कुलेण्डा य थलं गीतो, मुक्को, गट्ठो । राया चिंतेति-कतो?, पुवि- सगडवहाए लोलति, महल्लेण भणियं-उब्वत्तेहि भंडिं, इतयस्स पुच्छति-कतो एस तुज्झे, निम्बंधे सिर्टी-कय- रेण बाहिया भंडी, सा सन्नी सुति, छिएणा चक्केण, मता पुराणगपुत्तेण दिएणो . राया तुट्ठो, कस्स अण्णस्स हो- इत्थिया जाया हत्थिणापुरेणगरे, सो महलतरो पुठचं मरिहिति?, रराणा सदाविऊण कतपुराणो धूताए बिवाहि- ता तीसे पोट्टे पायाश्रो पुत्तो जाओ, इट्ठो, इतरोऽवि तीसे तो , विसनो से दिराणो , भोगे भुंजति । गणिताऽवि भाग- चेव पोट्टे पायामो, जं सो उववरणो तं सा चिंतेति-सिलं ता भवति-एचिरं कालं अहं बेणीबंधेण अच्छिता, स- व हाविज्जामि, गम्भपाडणेहिं बिण पडति, मो सो जाना ब्बवेतालीश्रो तुमं अट्ठाए गवसाविताओ , एत्थ दिट्ठो त्ति, दासीए हत्थे दिराणो,छडेहि, सो सेट्टिणा दिट्ठोणिजंतो, तेण कतपुराणो अभयं भपति-पत्थ मम चत्तारि महिला- घेत्तूण अण्णाए दासीए दिएको, सो तत्थ संवह । तन्म ओ, तं च घरं ण याणामि , ताहे चेतियघरं कतं , लप्प- हल्लगस्स णाम रायललिओ इयरम्स गंगदत्तो । सो महलो गजक्खो कतपुराणगसरिसो कतो, तस्स अच्चणिया घो- जं किंचि हर ततो तस्स वि दांते, माऊए पुण अणिट्ठा, साविता , दो य वाराणि कताणि , एगेण पंवसो पगेण णि- जहिं पेच्छा तहि कट्ठादीहिं पहणइ । अण्णया इंदमहो प्फेडी। तस्थ अभश्रो कतपुराणो य एगस्थ बारभासे जाओ, तो पियरेण अप्पसागारियं प्राणीश्रो आसंदभासंपवरगया अच्छंति, कोमुदी आणत्ता , जधा पडिम- गस्स हेट्ठा को, जेमाविज्जा, पोहाडिओ ताहे कहविपबेसो अञ्चभियं करेह । यरे घोसितं-सबमहिलाहिं दिट्ठो, ताहे हत्थे घेतूण कडिओ चंदणियाए पक्खितो, ताएसव्वं , लोगोऽवि एति । तापोऽवि ागताओ, चेडरूवा- हे सो रुबर, पिउणा रहाणिो , एत्थंतरे साहू भिक्खस्स णि तत्थ वप्पो त्ति उच्छंगे णिविसति , णाताओ तेण । अतियो । सिट्टिणा पुच्छिो -भगवं ! माउप पुत्तोथेरी अंबाडिता , ताऽवि आणिताओ , भोगे भुजति णिटो भवा?, हंता भवाह, किह पण ?, ताहे भणति-ये सत्तहि वि सहितो। बद्धमाणसामी य समोसरितो , कत- रष्टा वर्णते कोधः, बहश्च परिहीयते । स विशेयो मनुष्येपुराणो सामि चंदिऊण पुन्छति-अप्पणो संपत्ति विप- ण, एष मे पूर्ववैरिकः ॥ ९॥ यं दृष्टा वर्धते स्नेहः, श्रोधश्च त्तिं च । भगवता कथित-पायसदाणं, संवेगेण पञ्चरतो। परिहीयते । स विशेयो मनुष्यण, एष में पूर्वबान्धवः ॥२॥' एवं दाणेण सामाइयं लम्भति ॥४॥ इदाणि विणपण- ताहे सो भइ-भगवं ! पब्वायेह पयं, बादति विसज्जिमगधविसप गोव्वरगामे पुष्फसालो गाहावती , तस्स ओ पब्वहो । सिं प्रायग्यिाण सगासे भायावि से गहाभद्दा भारिया , पुत्तो से पुष्फसालसुश्री । सो मातापिरं गुरागण पव्वइओ, ते साहू जाया इरियासमिया, मणिपुच्छति-को धम्मो ?,तेहिं भरणति-मातापितरं सुस्सू स्सितं तवं करेति । नाहे पो नत्थ गिदाणं करे-जा - सितव्व-"दो चेव देवताई,माता य पिता य जीवलोमम्मि। स्थि इमस्स तवणियमसंजमस्स फलं तो श्रागमेसाणे जतत्थ वि पिया विसिट्ठो, जस्स बसे वट्टते माता ॥१॥" णमणणयणाणंदो भवामि, घोरं तवं करेता देवलोयं गओ सो ताण पगे मुहधोवणादिविभासा , देवताणि व ताणि ततो चुत्रो वसुदेवपुत्तो वासुदेवो जाओ । इयरोऽवि बलसुम्सूसति । अण्णता गामभोइअो आगतो, ताणि संभंता देवो एवं तेण वसगण सामाई लद्धं ॥ ७॥ उस्सवे एगम्मि णि पाहुगणं करेंति, सो चिंतेति-पताण वि एस देवतं , पतं पच्चंतियगामे भाभीराणि, ताणि साहुणं पासे धम्म सुणेपूएमि तो धम्मा होहिति, तस्स सुस्सूसं पकतो। अ ति, ताहे देवलोए वराणेति, एवं तेसिं अस्थि धम्मे सुयुराणता तस्स भोइओ, नस्स वि अराणो, तस्स वि प्रणा, द्धी । अराणदा कयाइ इंदमहे वा अराणम्मि वा उस्सवे गयाजाव सणियं रायाणं ओलग्गिउमारद्धो सामी समोसढो, णि णगरि, जारिमा बारबाई, तत्थ लोयं पासन्ति मंडितपसेणिश्री इड्डीए गंतूण वंदति, ताहे सो सामि भणति साहियं सुगंधं विचित्तणेवत्थं ताणि तं दट्ठण भणतिअहं तुम्भे ओलग्गामि ?, सामिणा भणितं-अहं रयह एस सो देवलोश्रो जो साहहिं परिणो; एत्ताहे रणपडिग्गहमत्ताए ओलाग्गजामि। ताणं सुणणाए संबुद्धो, जह बच्चामा सुद करेमो, अम्हेवि देवलोए उवयज्जाएवं विणएण सामाइयं लम्भति ॥५॥ इदानी विभंगेण ल- मो, ताहे ताणि गंतूण साहूण साहंति-जो तुम्भेहिं श्रम्ह भति, जधा-अस्थि मगधजणवए सिवा राया तस्स कहि श्री देवलाओ सा पच्चक्खा अम्हेहि दिट्रो । साह भणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy