SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ सामाइय दक्ख फिरिया, जं करानहींणकालम्मि ।। करणं सांची पावती साओ एएहि सुनीरोगो, कम्मरिपुं जिगह सव्वेहिं ॥ कर्मरिपुविजयपक्षे -- जीवो योधो, महाव्रतानि प्राणातिपातविरयाचीनि यानम् उत्तमा क्षान्तिरावरणं, ध्यानं ध ध्यानमि पर फसल दि द्वन्यक्षेत्रकालभावेषु यथोपानीयममणि या अनुरूपप्रतिपत्तिवर्त्तिता यथा साधूनामेतत्यान मेनोपायेन मेाचिन तिमीति तथा क्रिया-प्रत्युपावृत्पादनात कां स्वस्व प्रस्तावे श्रहीनं- परिपूर्ण करणं तत्-दक्षन्धम् तथाकरणं तपसेो द्वादशभेदस्य उपलक्षणमेतत् संयमस्य च सहनं चोपसर्गेषु समापतत्तु श्रत्र बहु त्यक्तम् । यदि वायथा स्वयम्भूरमण समुद्रमत्स्येन प्रांतभासं स्थितान् मत्स्यान् प्रतिमासं स्थितानि पद्मानि वा दृष्टा सामायिकमवाप्यत । स्वयंभूरमणे हि मत्स्यानां पद्मानां सर्वाशयपि संस्थामानिस मुक्कंसंस्थ " (se) श्रभिधानराजेन्द्रः । [झा० म० १ श्र० । दिट्ठे सुभू, कम्माण खए कए उसमे | यावजांगे, अपसत्ये लम्भए बोही ॥४४॥ भगवतः प्रतिमादी साभाविक पायथाग सेन भगवदर्शनादवाप्तमिति, कथानकं, साथः कथितव बाया यथाऽऽनन्दकामदेवाभ्याम पासमिति अत्र कानमुपरितना अनुभूि बाप्यते यथा पर विपकरप्रमा मेति, कथानकं कथिकातोऽवसेयं, कर्मणां क्षये कृते सति प्राप्यते यथा चण्डकौशिकेन प्राप्तम् उपशमे च सत्यवाप्यते यथाऽपि मागे च प्रशस्त स बोधिः, सामाधिकमनर्थान्तरमिति गाथार्थः । " चाकरणादिभिरामाधिकमित्याह-अनुकंपकामतिरपाल दाविपदि । संयोगवियोगे, वसरणूमधइष्टि सक्कारे ॥ ८४५ ॥ वेजे मेंठे तह इं-दाग कम उतपुप्फसालसुए । सिपमभाउ आहीरमपिता ८४६ ।। अनुकम्पाप्रवत्रितो जीवः सामायिकं लभते शुभणामयुक्तत्वाद्वैववत्, प्रतिशेयमेव समा विशेषत प्रतिष्यिा वाि वान् जीवः सामायिक लभते, शुभपरिणामव बालादिन्द्र शक्ति श्रद्धादानत्वात् कृतपुण्यकवत् श्राराधितविचयत्वात् पुष्पशालसुतवात्, अवाप्तविभङ्गज्ञानत्वात् सापसशिविराज विष योगचित् मथुराद्वयवासिगद्वयवत् अनुभूत व्यसनावात् श्र शकरकन्यापा प्रियद्वेष्यपुत्रद्वयवत् अनुभूतोत्सवत्वादाभीरवत् दृष्ट Jain Education International महादशाहार सत्कारत्वा दिलापुत्रवत् । इयमक्षरगमनिका | साम्प्रतमुदाह सामाइय रणानि प्रदर्श्यन्ते वारबतीय कल्हस्स वासुदेवम्स दो वेजा-धरी, वैतरणी य । धनंतरी श्रभविश्र, वेतरणां मपियो, सो साधू मिला पण साइति, जजस्व का यं तं तस्म फासूपणं पडोआरेग साहति । जति से अप खो श्रत्थि श्रोधाणि तो देति धरलंतरी पुरा जाणि साधसयां ताणि साहति श्रसाधुपाश्रोग्गाणि । ततां सालो भति श्रम् कतो एतानि ?, सा भगति - मए समखाणं अडाव अमाइत बेजस, ते दावि महारंभा महापरिहा य सञ्चार बारवतीए तिगिच्छं करेंति । श्रखदा कराडो बासुदेव तिस्वगर पुच्छति- बहू ढंकादी वधकरणं काऊ कहि गमिस्संति ?, ताधे सामी साधति - एस धरांतरी श्रपतिडाणे णरप उबवजिहिति । एस पुख वेतरणी कालंजरवत्तिणीय गंगाए महाणदीप विभस्त य अंतरा वायरताप पच्चाथाहिति । तां सो वय पत्तो सयमेब जूइति कादिति । तत्थ अरण्या साहुगां सत्ये स मं धाविस्संति । एगस्स य साधुस्स पांद सल्लो लाग्गहिति । तावे ते भांति - अहे पडिच्छामो । सो भक्ति - मा समरामो । वच्च तुम्भे श्रहं भत्तं पञ्चपखामि । ता काउं सोऽव ठिश्रोण तीरति सलं गीतं । - च्छा दिलं पावितो का ते गता । नाहे सो वाजूहवती तपस एति जत्थ सो साधू । जाब पुरिकलिलाइन तोते जहाहिये ि किलकिलास सो कसते यातून दिले सो साधु । तस्व तं दृट्टू इहा पहा करेंतस्स कहिं मया परिसादिट्ठा ति ?, जाती संभरिता बारवई संभरति । ताह तं साधुं वंति । तं च से सलं पासति । ताहे तिगिच्छं स 1 समता गिरिलोहसीओ ओसहीओ य गद्दाय आगतो। ताचे सल्लुद्धरणीय पादा आलिता । ततो एगमुहुत्तण पडिश्रो सल्लो । सीतां नरस पुरतो राि लिहति । जधा- - श्रह वैतरणी नाम वेजो पुध्वभवे बारती आस । तेहिं वि सो सुतपुब्वो, ताधे सो साधू - मं कथेति । न सो भत्तं पश्चक्ाति । तिरिण रातिदियाणि जीवित्ता सहस्सारं गतो । तथा चाऽऽह सो वा जूहवती, कंतारे सुविहियाणुकंपाए । भासुरवरत्रोंदिधसे, देवो वेमागियो जाओ ||८४७॥ निमदसिद्धा श्रहिं पयुंजति जाय पेच्छति तं ससाधुं तदापति भ ति-मुज्झ यसादे मए देविट्टी लद्ध ति । ततोऽग सो साधू मारितां तेसिं साधूणं सगासं ति । ते पुच्छंति-किस श्रागतो ?, ताहे साहति । एवं तस्स वासरइस सम्मत्तसामाइयसुयसामाइयन्त्ररित्ताचरित्तसा माझ्याण अनुकंपाला जातो, इतरथायोग् कम्माण करता सरयं गतो होन्तो । ततो धुतस्स चरितसामाइयं भविस्सति सिद्धी य १ । पकामजिराए, वसंतपूरे नगर इष्भवधुगा नदीए रहाति अरुणोय तरुणो तं दट्ठू भति" सुराद्दातं ते पुच्छ For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy