SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ( ७१४) सामाइय अभिधानराजेन्द्रः। सामाइय 'गुगाप्रभागे। शानमिदम् ,तप्राध्यागमः' इत्याभिधानादिदं च नयाः सामायिकसमुदायार्थमाने व्याप्रियते ,जन सू.. दक्षायापशमिकभावरूप लक्षणमर्थापत्याभिहितमेव, श्रा- प्रार्थविनियोगिनः । वक्ष्यमाणास्तु मूलद्वारजयाः प्रतिपदं सः गमस्य क्षायोपशमिकभावलक्षणत्वात् ; किमिहानुगमे लक्ष- त्रार्थविषया इति विशेष इति । णस्य पुनर्ग्रहणम् ? इति ।। श्रथ किद्वारे आक्षेपपरिहारौ प्राऽऽहपरिहारमाह जीवगुणो नाणं ति य,भणिए इह किं ति का पुणो संका। निममेत्तमुत्त, वक्खाणिजइ सवित्थरं तमिह । तं चिय किं जीवाओ, अममणनं ति संदेहो ॥८६॥ अहवामुयस्य मणिय,लक्खणमिह तं चउण्हं पि॥९८४| ननु प्रमाणद्वारभेद गुणप्रमाणे सामायिक जीवगुणः त. निर्देशमाश्रमेव लक्षास्य प्रागुप्तम्-निर्दिएमय पूर्व ल- | त्रापि ज्ञानम् , न्याघुक्नेऽत्र कि समायिकम् ?.इति का श.. क्षणम्, न तु तथाविधव्याख्यया व्याख्यातमित्यर्थः । इह का यन किंद्वारमुच्यते ? , इत्याह-''तं चिये ' त्यादि , स्वनुगमे व्याध्यामप्रस्तावात् सविस्तरं तद् व्याख्यायते । तदव सामायिकं किं जीवादन्यत् , अनन्यद वा? इति संअथवा सतायोपशमिको भावः थुतसामायिकस्यैव पूर्व वहः, तदपनोदार्थमिह किंवागेपन्यास इति । लक्षणमुपपद्यते, इह तु श्रद्धानज्ञानदेशविरति--मविरति- अथ कथं वारविषयावापेक्षप-परिहारी प्राह--- रूप चतुर्गामगि सम्यकन्यधृतंदशचारित्रसर्वचारित्रसामा भणिए खोचसमियं-ति किं पुणो लभए कहं तं ति। यिकानां लक्षामुच्चतात चिशषः । इह सोच्चिय चितिजइ,किह लभए सो वनावसमो।ह. अथ नयद्वारे श्राक्षेपमाह-- ननु नामद्वारे क्षायोपशमिकं सामायिकम् इत्युक्त ' तदा भणिया नयप्पमाणे, भमंतीहं नया पुणो कीस ? । वरणक्षयोपशमात् तल्लभ्यते' इत्या दुक्कमच भवति । अतः मूलद्दार य पुणा,एएसि को णु विणिोगी ।।१८ 'कर्थ तल्लभ्यते ?' इत्यर्थप्रतिपादक किमितीह पुनरपि कननु पूर्व नयप्रमाण भाणता एव नयाः , किमिहोपोद्धाते थं द्वारमुच्यते ? । अत्रोत्तरमाह-इह कथमिति द्वारे ' पुनरपि भगवन्ते, तथा, वक्ष्यमाणे चतुर्थे नयलक्षणे मलानु- स एव क्षयोपशमश्चिमन्यते । कथम् ?, इत्याह---कर्य योगद्वारे भविष्यन्ते । तदमीषां पूर्वमनकशो भणितानां पु- लभ्यते स योपशमः ? , इत्येष विशषः । नर्भणन का विनियागः किं फलम् ?, न किश्चिदित्यर्थः। अथ द्वारबाहुल्याद् ग्रन्थविस्तरमवलोक्य संक्षिपक्षाह-- अत्र परिहारमाह--- किं बहुणा जमुवकम-निकाखेवेसु भणियं पुणो भणई। जेञ्चिय नयप्पमाण, ते चिय इहई सवित्थरा भणिया।। अत्थाणुगमावसरे, तं वक्खाणाहिगारत्थं ।। ६६१॥ जंतमुवक्किममेतं, वक्वाणमिणं अणुगमो ति ॥८६॥ किंबहुना ? , सर्वेष्वप्येतेषूपोद्धातद्वारेषु यदुगक्रम-निक्षेय एवं प्राक प्रमागतार संक्षेपमात्रेस नया उन्नाः, तप पयोर्भणितमणि पुनरप्याचार्यो भति, तदिहानुगमाच वह सविस्तरा भगिनाः, अग्ने भणियन्त इति भावः । सरे पर्वोपक्रान्तनिक्षिातवस्तव्याख्यानाधिकारार्थम्, इत्यवं कुतः । यतस्तदध्यननायकमणरुपमपक्रममात्रम, पतत्। भावनीयमिति । स्वानुगम इति कृत्वा नयानां व्याख्यानमिति । तदेवमुपोद्घातोक्नेष्वेतद्देशादिद्वारेषु प्रत्येक विशषतश्चापनिहारान्तरमाह --- लनाप्रत्यवस्थाने अभिधाय, इदानीं सामान्येन सर्वस्या:अह्वा नन्थ पमाणं, इहं सरूवावहारणं तेसि । प्युपोद्धातस्य चालनामाह-- तत्तो वकंता वा, इह तदणुमयावयारोऽयं ॥ ६८७॥ सत्थसमुत्थाणत्थो, पायेणोवक्कमो तहाऽयं पि । अथवा-प्रमाणद्वागधिकागत् प्रमीयते वस्वेभिरिति प्र- सत्थस्सोवग्घाओ, को एएसि पइविमेसो।। ६६२ ॥ मा--भावमात्रं नथानां तत्राभिहितम् । इह तु-उपोद्धातनि- श्राह-ननु उपक्रमोऽपि प्रायः शाखसमत्थानार्थमेव, तत्रायुक्त्यनुगमे तेषां सरूपव्याख्यानम् । अथवा-तत्रोपका- नुपूादिभिरिरुपक्रम्य शास्त्रं नामादिन्यासव्याख्यानन्ताः, इह त्वयं तदनुमतावतारश्चिन्त्यते । इदमुक्तं भवति- योग्यतामानीयत इत्यर्थः , तथाऽयमप्युगोद्घातः शास्त्र-- प्रागुपक्रमाधिकागदध्ययन नयैरुपक्रम्यते, इह तु कस्य न- स्योद्देशनिर्देशनिर्गमादिभिरैिरुत्थानमुपवण्ये व्याख्यानयोयस्य कि सामायिकमनुमतम ? रति चिन्त्यत, तथा च व- ग्यतामुपकल्पयति , इति कोऽनयोर्विशेषः ? न कश्वित् । क्ष्यनि-" तब संजमो अगुमा , निर्गथं पवयम् च वव- तत एतयोयोरम्यतर एव वाच्य इत्यभिप्राय इति । हारो। सबज्जुसुयागे। पुण, निव्वाणं संजमा चेव ॥१॥" प्रत्यवस्थानमालतेषां च नयानामिह समवतरगं, समवतारा यत्र संभव- उद्देसमेत नियो, उवक्कमोऽयं तु तब्विबोहत्थं । नि तत्र दशनीयः, यद वक्ष्यते-'नूनाइय सुयं का-लियं पाएणोवग्घाओ,नणु भणिोऽयं जोऽणुगमो॥६६३|| तु न नया समायरंति इहं ।' इत्यादीति । उहेशमात्रनियत एवोपकमः-नामस्थापनाद्रध्यादिभिः , (३३) मूलद्वारनयैः सहामीषां भदमाह भानुपूादिभिश्च भेदैरुषकमः शास्त्रमुद्दिशत्येव न तु व्यासामाइयसमुदाय-स्थमेत्तवावारतप्परा एए । स्यानयतीत्यर्थः । अयं पुनरूपोद्घातः प्रायेण तस्य शालमूलद्दारनया पुण,सुत्तफासोवोगपरा ॥६८८॥ स्य विबोधार्थो-व्याख्यानार्थः । कुत इचायते, इत्याहसर्वेऽपि चते नय-प्रमाणोक्ताः उपोद्घातनियुक्तिद्वारोला- ननु यस्मादयं प्रस्तुतोऽनुगमो भणितः, उपोद्घातश्चानुगम For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy