SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ सामाइय जीवाणायावगायी जागे । लाउ तर जरा-भयान नस्य मात्राओं ॥ २४७ ॥ व्याख्यातार्थव । ( ( ६ ) आह-नात्मा गान्गमपगमभेदोप लोकीसरागमखिविधः तम् केत ? न्याशङ्कयाहसुगम गगहारी तस्मिं । एवं अनानंतर परंरागमयमाणम् ॥ २८ ॥ अत्थे उ वित्करगहर से सामेवमेवेदं । नाजीवाद एतद्वाह बागमप्रमाग व्यथना एवमात्मानगरपरस्प मन्तव्यः कथम् इत्याह-सूत्रा गयाममागतेय वस्त्र नितितत्वासू. अत आत्मनाशादानत्वा । तु नियामां तु जम्बूस्वाम्यादीनां सामायिकम अनन्तगंगागमनागमन हेतोः । तथाऽवशेषाणां प्रभवमवादीनामेतत् सूत्रे परंपरागमः सुपरकपरयाऽनमनमायोऽस्येति सुक्ने । वे सूतो यथासंख्येन गमनात्यगमादियजनाकृती अवाप्यमंवयकय यथासंध्यनी " जम्बूपमृतीस्परा हयस्मात । (१३) नवय . ( ७०७) अभिधानराजेन्द्रः । सत्यमद्वारा सूदन॥ ४८ 'मूढनायें सूर्य का वचनाद् मूढननि विनयविदार चकार इति । (१५) या कालादर्थात् अनुभवविचारी विषिष्ट Jain Education International बुक जानक आपूि वरि समास ॥ ५० पूरा-पूरान चतुर्णामनुगानामनगावे प्रतिसूत्रं चतुमप्यवतार न्यायलय नियतो निश्चित आसीत् । साम्प्रत गालिग समा-सियाई त सट्टा " 3 ॥ १ ॥ 'इति वचनात् पार्थक्येन व्यवस्थापने सति मास्त्यसो नयावतारः । किं सर्वथा न इत्याह-- भवेद् वा प्राज्ञपुरुषविशेषं समासाद्य कोऽपि कियानपीति । इदश्रीमदाबादस्मिनस गननुयायानम् नयविचार विस्ताऽसीत्। तत तैरेव श्रीमदारक्षितरिभिर्विचारयाबादशिष्याय बागान स्थाप ताः तद्यथा कालिकधुते चरणकरणानुयोग एवं व्या स्थेयः उत्तराध्ययनादिषु धर्मकथानुयोग, सूर्यमादिषु + सामाइय गतानुगः । नारा क प्रायो निषिद्धः । इति मं सामायिकस्य प्रायो नयेध्यत्रतार इति । (१६) नादसंखामा कालिय- सुयपरिमाणे परितपरिमाणं । सुपीम मियं समयं ॥ ५१ ॥ संख्या नाम-स्थापना- प्रव्य-क्षेत्रकाली पम्य- परिमाणभाषमेाऽनुगम का कालिग तंत्र सूत्रतस्तु सामायिकाध्ययनं परीतं याताक्षरादि नियतपरिमागम्य सामायिकस्वार्थतः पुनर नन्तर्यात्परिमाणं भणितमिति प्रमाणमप्युक्तं संक्षेपतः । (१७) अथ चन्यताभिधित्सुराह समय जो सोसो पग तिपि । तत्थ इमं अभय, ससमयवत्तच्वया निययं ।। ६५२ ।। यः सिद्धान्तः सताउने । स्वरात्र वक्र समय--परसक्यो-मयसमयमंत 7 व्यताऽनुयोगद्वारे त्रिविधा प्रोका अस समयनका. स्वपरोसा मायकाध्ययने वसमतम् प्रतिपचानवादिति । " ᅲ For Private & Personal Use Only न केवलमध्ययनम् दध्ययनानि स्वसमयवकन्यतानियताम् इत्याह-ससमय जण । ५३ ।। सम्यगृः स्वसमय परसमओ उभयं वा सम्म साई यता परसमया, उमयसमय एव यथावद्वियविभागात् । ततो यद्यपि कचिदध्ययनेषु यताऽपि श्रूयंत, तथापि लागि सर्वानियताव सम्पनष्टिपरिग्रहात् एतच्च पूर्वमनेकशो भावितमेषेति । क्रिशमिमय सम्म जं च तदुवगारम्मि | बड़ परसिर्द्धतो, तो तस्स तो ससिदेतो ॥६५४|| मिध्यात्वानामेकान्क्षणिक क्षणिकत्वादिसमताहिमतानां यः समूहः-समुदायः स्यात्पलाञ्छितः स एव यस्मात् सम्यक्त्वं नान्यत् । यस्माच्च तस्य स्वसमय[स्योपकारस्तदुपकारस्तस्मिन् वर्तते परसिद्धान्तः परसि वान्तव्यावृत्यैव स्वसिद्धान्तसिद्धेः असमञ्जसादित्वं परसिद्धान्तानां दृष्ट्वा 'स्वसिद्धान्ते स्थैर्यसिजेश्चेति । ततस्तस्मातस्य सम्यग्दृष्टस्तकः परसिद्धान्तः स्वसिद्धान्त एव । तदेवं सम्यग्रः सर्वोऽपि विषयविभागेन स्थापितः स्व सिद्धान्त एव इति सर्वाण्यप्यध्ययनानि स्वसमयचक्रव्यतानियतान्येवेति स्थितम् । तदेवमभिहिता वक्तव्यता । (१) अधार्थाधिकारमभिधित्सुराहसावजजोगविरई, अश्झपवत्थाहिगार इह सो य । " star स्व www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy