________________
सामाइय अभिधानराजेन्द्रः।
सामाइय कानां लाभादिभावनिरूपणम् ।
(१) सामायिकस्वरूपमाह(४३) कस्यां दिशि किं सामायिकम् ।
सामाइय छेय परिहा-र सुहुम अहखाय देस जय अजया। (४४) वक्ष्यमाणनियुकिगाथाप्रस्तावना । (४५) कालद्वारनिरूपणम् ।
चक्षु अचक्खु ओही, केवल दंसण अणागारा ॥१२॥ (४६) गतिद्वारम् ।
समानां-शानदर्शनचारित्राणामायो लाभः समायः समाय एव (४७) मिश्रशब्दभावार्थः,व्यवहारनिश्चयनयमतविचारश्च ।
सामायिकं विनयादेः॥७।२।१६६॥श्राकृतिगणवादिकण्प्रत्ययः (४८) श्राहारकपर्याप्तकद्वारम् ।
यद्वा समोरागद्वेषविप्रमुक्तो यः सर्वभूतान्यात्मवत्पश्यति,श्रा(४६) सुप्तजन्मद्वारद्वयनिरूपणम् ।
यो लाभः प्राप्तिरिति पर्याया।समस्यायः समायः।समो हि प्र. (५०) स्थितिद्वारनिरूपणम् ।
तिक्षमामपूर्वैर्शानदर्शनचरणपर्याय वाटवीभ्रमणसंक्लेशवि(५१) वेद-संज्ञा-कपायद्वारत्रयप्रतिपादनम् ।
च्छदकैनिरुपमसुखहेतुभिरधःकृतचिन्तामणिकामधेनुकल्प(५२) आयुर्ज्ञानद्वारद्वयनिरूपणम् ।
द्रमांपमैयुज्यते, समाय एव सामायिक मूलगुणानामाधार(५३) योगोपयोगशरीरद्वारत्रयनिरूपणम् । (५४)कथं पुनरौपशमिकसम्यक्त्वं जीवस्याभ्युपगन्तव्यम्।
भूतं सर्वसावद्यविरतिरूपं चारित्रम् । यदाह वाचकमुख्या
"सामायिकं गुणाना-माधारः खमिव सर्वभावानाम् । न (५५) कथं पुनरस्यौपशमिकसम्यक्त्वलाभेऽवस्थितप
हि सामायिकहीना-श्चरणादिगुणान्विता येन ॥१॥ तस्मारिणामत्वम् ।
जगाद भगवान् , सामायिकमेव निरुपमोपायम् । शारीरमा(५६) 'ओरालिए चउकं' इत्यादिगाथाव्याख्या। नसान-कदुःखनाशस्य मोक्षस्य ॥२॥” यद्यपि च सर्वमपि (५७) संस्थानादिद्वारत्रयम् ।
चारित्रमविशषतः सामायिकं तथापि छदादिविशेषैर्विशेष्य(५८) लेश्याद्वारनिरूपणम् ।
माणमर्थतः शब्दान्तरतश्च नानात्वं भजते । प्रथमं पुनरवि(५६) परिणामद्वारप्रतिपादनम् ।
शेषणात् सामान्यशब्द पवावतिष्ठते "सामायिकमिति" ।त. (६०) वेदनासमुद्धातकर्मद्वारद्वयम् ।
च द्विधा इत्यरं, यावत्कथिकं च । तत्वरम्-भाविव्यपदे(६१) निर्वेटनोद्वर्तनद्वारद्वयम् ।
शान्तरत्वात् स्वल्पकालम्, तच्च प्रथमचरमतीर्थकरतीर्थे भर(६२) प्राश्रवकरणद्वारनिरूपणम् ।
तैरवतेषु यावदद्यापि शैक्षकस्य महावतानि नारोप्यन्ते ताव(६३) अलङ्कारशयनाऽऽसनस्थानचङ्क्रमणद्वारकदम्बक- द्विशेयम् । आत्मनः कथां यावद्यदास्ते तद्यावत्कथं यावजीवव्याख्यानम् ।
मित्यर्थः । यावत्कथमेव यावत्कथिकम् , एतच भरतैरवते(६४) परस्यातिप्रेयनिपुणत्वमवलोक्य सूरिकृताऽति
षु प्रथमचरमवर्जमध्यमद्वाविंशतितीर्थकरतीर्थान्तर्गतसाधूनां
महाविदेहतीर्थकरमुनीनां चावसेयम् , तेषामुपस्थापनाया निपुणत्वेन तत्प्रतिविधानं प्रतिपादितम् ।
अभावात् । कर्म०४ कर्म० । प्रा०म०। (६५) मानुषत्व लब्धेऽपि एतैः कारणैः दुर्लभं सामायि
"सध्यमिणं सामाइयं, छयाइविसेसियं पुण विभिन्नं । कमनुकम्पादिभिरवाप्यते ।
अविसेसियसामइयं, ठियमिह सामन्त्रसन्नाए ॥१॥ (६६) किं कारण तीर्थकरः सामायिकं भाषते ।
सावजजोगविरइ, त्ति तत्थ सामाइयं दुहा तं च । (६७) गणधराः केन कारणन सामायिकश्रवणं कुर्वन्ति ।
इत्तरमावकहं ति य, पढम पढमंऽतिमजिणाणं ॥२॥ कियच्चिरमिति कालद्वारम् ।
तित्थेसु अणारोविय-वयस्स सेहस्स थेवकालीयं । (६८) श्रुतवर्जसामायिकत्रयस्य पूर्वप्रतिपनप्रतिपतित
सेसाणमावकहियं, तित्थेसु विदेहयाणं च ॥३॥" . श्रुतसामायिकस्य च निरूपणम् ।
ननु चत्वरमपि सामायिकं करोमि भदंत ! सामायिकं याव(६६) यम्य नयम्य यत्सामायिकं मोक्षमार्गत्वेनानुमतं जीवमित्यवं यावदायुरागृहीतं, तत उत्थापनाकाले तत्परि. तद्दर्शनस्वरूपमनुमतद्वारम् ।
त्यजतः कथं न प्रतिज्ञालोपः । “नम्णु जावज्जीवाए, इत्ति(७०) कम्माजीव एव सामायिकं प्राप्नोति नाजीवादिः ।
रियं पि गहियं सुयं तस्स । होह पहराणालावो , जहाव(७१) एकस्मिन्नपि महावतादिक चारित्रसामायिक निर्यु- कहियं सुयं तस्स ॥१॥" निकृतः साक्षात् सर्वद्रव्योपयोगदर्शनम् ।
उच्यते ननु प्रागयोक्तं यत् सर्वमेवेदं चारित्रमविशषतः सा(७२) द्वितीयम्य द्रव्यार्थिकनयस्याभिप्रायनिदर्शनम् ।
मायिक, सर्वत्रापि सर्वसावद्ययोगविरतिसद्भावात् , केवलं (७३) सामायिकम्य वैशपिकलक्षगान प्रतिपादनम् ।
छेदादिविशुद्धिविशर्विशिष्यमाणमर्थतः शय्दान्तरतश्च ना(७४) सामायिक पदव्याख्यान सूत्रम् ।
नात्वं भजत ततो यथा यावत्कथिकं सामायिकं-छदो(७५) विनयढारप्रतिपादनम ।
पस्थापनं वा परमविशुद्धिविशेषरूपसूक्ष्मसंपरायादि चारि(७६) चालनाप्रतिपादनम:
त्रावाप्ती न भङ्गमास्कन्दति तथत्वरमपि सामायिकं विशुद्धि(७७) आघ-भव विनयोर्विवरगाम ।
विंशपरूपच्छदापस्थापनावाप्तौ नैव भकं प्राप्नोति। यदि हि प्रव(७८) श्रालोचनादीनि समायिकवत एव भवन्ति ।। ज्या परित्यज्यत तर्हि तद्भग प्रापद्यतन तु तस्यैव विशुद्धिवि(७६) प्रकीर्णकवाना।
शेषावाप्ती । उक्तं च-"नणु भणियं सव्वं चिय, सामइयमिणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org