________________
सामरण बिसेस
जश्च समप्रेभ्यः सकाशात्, तद्भेदाभेदासिद्धेस्तस्याः सापहया भेदाभेदाभ्यामसि तत्वतः परमार्थतः समग्रमात्रत्वात् सामग्र्या इति । तदुपादानादिभेदेन तेषां समप्राणामुपादननिमित्तभेदेन तद्भेदः - सामग्रीभेदः तथाहिरूपाऽलोकादिसामध्यामेकत्र रूपमुपादानमालकानेकगर्भस्य तस्यैकत्वायोगात् अतिप्रसङ्गात् निबन्ध
:
यो निमित्तम्, अपरत्रालोकादय उपादानं रूपं निमित्तमिति सामग्रीभेद इति चेत् । एतदाशङ्कयाह - नेत्यादि । न-नैतदेवम् कुत इत्याह- तत्स्वभावभेदमन्तरेण तेषां समझास्वभावमेतरेण तख सामग्रीमेराशं च - " रूपं येन स्वभावेन, रूपोपादानकारणम् । निमिसकारं ज्ञावे, तत् तेनान्येन वा भवेत् ? ॥ १ ॥ यदि तेजैव विज्ञानं, बोधरूपं न युज्यते । अथान्येन बालाद् रूपं, द्विस्वभावं प्रसज्यते ॥ २ ॥” इति । तद्भेदे च -स्वभावभेदे च, समाग्राणामनेकस्वभावताऽपराधो महानयमेकान्तैकस्वभाववादिनः । श्रन्यथेत्यादि । श्रन्यथैव मनभ्युपगमे, उभयोः समग्रयोरिति सामध्युपलक्षणम् । किमित्याह - तुल्यतापकार्ययोरपि पाकादिरूपः ल्यता । कुत इत्याह- सामस्त्येनोभयजननस्वभावात् । उभयादेकस्वभावात् समग्रोभयात् उभयत्रतेपात् तथात्वेत्यादि । तस्याधिकृतस्वभावद्वयस्य तथात्वकल्पनाया - भिन्नजातीयोभय जननेकस्य भायत्यकल्पनायाः, - विश्वापादनेनाधिकृतस्वभावद्वयवैश्वापादनेन हेतुना योगात् तथाहि-- वाचिषात् स्वभावद्वयाचित्रद्वयभावः पद्रियायोचित एवस्था दिति प्रतिमेतद्यानेकान्तसिद्धी ने मतम्यते इति एवं परमते सहकरार्थासिद्धेः कारणात् श्रशोभनस्तदुप्रन्यासः -- सहकायास इति परिचिन्त्यतामेतत् ।
3
"
3
9
,
1
1
सिविकल्प संभवाभावोऽपि न्यायतस्तद्वस्थ एव त, दनुभवस्यानेकशक्तिसहकारित्वविरोधात् एकस्वभावत्वादं तस्य चानित्याद्यन्यतम विकल्प सहकारित्वतभ्यात्; अन्यथा तदेकस्वभावत्वासिद्धेः । एकान्तैकस्वभावत्वे च कथमस्य नित्यादिविकल्पशक्तिसहकारिभावः ? इति चिन्त्यम् । न हि नीलविज्ञानजन्मसहकारिस्वभावं नी लं कदाचिद् रसादिविज्ञानजन्मसहकारितां प्रतिपद्यते तननविरोधादिति ।
"
Jain Education International
3
( ६८६ ) अभिधानराजेन्द्रः ।
,
"
मिश्रविश्वसंभवाभावोऽपि निमित्तान्तराभावन पूर्वोक्र न्यायतस्तदवस्थ एव । कुत इत्याह-तदनुभवस्य प्रस्तुतस्वलक्षणानुभवस्य, अनेकशक्ति सहकारित्वविरोधात् । विरो
स्वभावत्वात् । तस्य कस्य स्वभावस्यानित्याद्यम्यतमधिकल्पशक्ति सहकारित्वस्यात् सहकारित्यस्वभावत्यात् । श्रन्यथैचमनभ्युपगमे तदेकस्वभात्वासिद्धेः-तस्यानुभवस्यैकस्यभावस्यासिद्धेशिक सहकारिभावेन एकान्तेकस्वभावचे च कथमस्यानुभवस्य नित्यादिल्पिशक्तिसहकारिभावः ? इति चिन्त्यम्--नैयानित्यादिविकल्पशक्तिं विहाय सहकारिभाव स्पर्थः । अनुमेयायें निदर्शनेनाहनदीत्यादिना न पखाद्मीविज्ञानजन्म सहकारि स्वभावं नीलं कदाचित् रसादिविज्ञानजन्मसहकारितां |
१७३
सामण्णविसेस प्रतिपद्यते । किं न प्रतिपद्यते ? इत्याह-तत्तत्वविरोधात् तस्य नीलस्य नीलविज्ञानजन्म सहकारिस्वभावत्वं तर भाविति ।
अनेनानेकश क्रिसहकार्येकस्वभावत्वकल्पना प्रत्युक्ा
1
"
नव्यवस्थाभावात् विश्वस्यैकनिबन्धनतापत्तेः इति स्वलक्षणदर्शनाहितवासनाकृतचित्ररूपाः सर्व एव विकल्पा: ' इति वचनमात्रमेव ।
श्रनेनानेकशक्तिसहकार्येकस्वभावत्वकल्पना प्रत्युक्ता । थमित्याह - अनेक गर्भस्य तस्य अधिकृतस्वभावस्य एकस्वायोगात् । अनेक गर्भधानेकशक्ति सद्कार्येकस्वभाव इति परिभावनीयम् योगेऽप्यतिप्रसङ्गात् सर्वस्य सर्वसहकारिकल्पनया । ततश्च निबन्धनव्यवस्थाऽभावात् ' नेत्रमस्य कारणम्' इति । व्यवस्थाभावे च विश्वस्यैकनिबन्धनतापतेः अनेक कार्यकररीक स्वभावत्वादेकस्य इत्यपि वक्तु शक्यत्वात् । इति 'अनन्तरोदिता कल्पना प्रत्युक्ता इति फ़ियायोगः । इति एवं स्वलक्षणदर्शनाहितवानाकृत• विप्लवरूपाः सर्वच विकल्पाः' इति वचनमात्रमेव भिप्रेतार्थत्वादर्भिः ।
,
For Private & Personal Use Only
3
"
तत्प्रतिबद्धजन्मश्वासि देश "तथाहि कस्तेषां वस्तुना प्रतिबन्धः १ इति वाच्यम् । न तादात्म्यम्, तद्देशादि - भेदाइ, अनभ्युपगमाच । न तदुत्पतिः, तदरूपत्वात् तदनन्तराभावाच । पारम्पर्येण वचदुत्पचिरिति चेत् । न । विहितोत्तरत्वात् तत्तद्भावेऽपि तन्निमित्तत्त्वाविशेषात् नित्यादिविकल्पेभ्योऽपि तनिश्चितिसिद्धेः, वस्तुनस्तथात्वप्रसङ्गात् अनेकान्ताप्रचेरिति न च न नित्यादिविकल्पानामपि तत्प्रतिबन्धः तेषामपि तदग्रसवाभ्युपगमात्, नान्येषाम् वद्भेदप्रसवे सत्यपि ' इत्यापन्यासात् तद्भेदप्रधार्थभेदादुत्पादः स चानित्यादिविकल्पानामिवामीषां तत इति । तत्कथं न तेभ्यस्वभिथितिः ।
|
.
3
"
इदेोपपरपरमा
स्वजन्मस्यासिदेश-वस्तुप्रतिबद्धजन्मत्वासिद्धेश्व 'विकल्पानाम्' इति प्रक्रमः । तथादित्यु कामधिकृत विकल्पानां - स्तुना सह प्रतिबन्धः ? इति वाच्यम् । न तादात्म्यं प्रतिबन्धः, तदेशादिमेदाद-वस्तुरेशादिभेदात् । श्रादिशब्दात्कालस्वभाषादिग्रहः । श्रनभ्युपगमाच्च । न हि परेणापि वस्तुविपयोस्तादात्म्यमभ्युपगम्यते । न तदुत्पत्तिः प्रतिबन्धः, विकल्पानां वस्तुना । कुत इत्याह- सदसरूपत्यात्-वस्त्यरूपत्वाद् विकल्पानाम् । उपपस्यन्तरमादतदनन्तराभावाच्च वस्घनन्तराभावाच्च कारणादिति । पारम्पर्येण स्वलक्षणशानव्यवधानजेन तत्तदुत्पत्तिः-स्माद् वस्तुनो विकल्पोत्पत्तिरिति चेत् एवाहन विहितोसत्यात् परदर्शने निमित्तान्तराभावेन विहितांत्तरमेतत् कथं वा निर्विकल्पकत्वेनाभिन्नाद् भिन्नषि
"
www.jainelibrary.org