SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ सामाविसेस राऽपि वर्धमान तापापतिपादि स्वाः कुन इत्याह- अधिकृतवस्तुनः श्रनेकस्वभावनया नियतस्य वद विचित्रस्य तथान्यावराजा मनज्ज्ञान इत्यादिन्यविरोधात् तथाहि--अजू काती मारूयमानादि श्रविकलात्मग्राहक जकात्मकत्वेन एव एकत्र बनादिशाने श्र निशानाभावे तयापेक्षया उत्यतिसूक्ष्मधिया भावनीयादिति एकाश्यादि। एक कस्वभाववस्तुवादिनस्तु बौद्धादेः, एष दोष:- अनन्तानां एष दोष:- अननानां सदविकलात्मग्राहकझानाऽभावलक्षण अनिवारितप्रभर एव । कथमित्याह--तद्भेदनिबन्धना -- अनन्तज्ञानभेदनिबन्धना अधिनस्यानुपपत्तेः उद् अधिकृत ८६६३) अभिधान राजेन्द्रः । , मेवात्र कारणमिति । दूषणान्तरमाह-किश्चेत्यादिना । किश्व-निर्मिकल्पकनाऽपि प्रत्यभिमतेन एकस्यभावे - एकान्नैकस्वभाषे वस्तुनि भवदभिमते परि सति कथं नाऽनेकप्रमाणवादहानरिति चिन्त्यम् । प्रमेयास्तराभावेन प्रमाणान्तराभावाद हानिरेवेत्यर्थः । पराभिप्रायमाह -- प्रत्यक्षस्य निर्विकल्पकस्य, अनिश्चयरूपत्वात् काचिद्ि " यदुक्त भवना न च यत्द् अपूर्वमिति उपदर्शयन्नाह - आह च न्यायवादी न प्रत्यक्षं कस्याचिद् निश्चायकम्, राद्यमपि गृह्णाति तं न निश्रयेन किं तर्हि ? प्रतिभासेन तच यत्रशि पाधात्वं निषयं जनयितुं शक्रोति तत्रैव प्रमाण्यमात्मसात्कुरुते, यत्र तु भ्रान्तिकारण सद्भावाद् अशक्रं तत्र प्रमाणान्तरं व्याप्रियते समारोपव्यवच्छेदार्थमिति भ्रान्तिव्युदासाय प्रमाणान्तरप्रवृत्तिरिति । , 1 " आचम्यायवादी धर्मकीर्ति किमाद, इत्याहन प्रत्यक्षं कस्यचित् पदार्थस्य विधायकम् तद्यमपि पदार्थ गृह्णाति त न निश्चयेन ' एवमेतद्' इत्येवंरूपेण, कि समासेन आदर्शवत् कारण तच्च एवंभूतं प्रत्यक्षम् यत्रांशे वस्तुगते, पाश्चात्यं निवयं जनयितु शक्नोति नीलादौ तत्रैवांऽशे प्रामाण्यमानीतादौ यत्र तु अंशेऽनित्यादी खान्तिकार सद्भावात् कारणात् श्रशक्त पाश्चात्यं निश्चयं जनयितुम्, तत्रांशे प्रमाणान्तरं व्याप्रियतेऽनुमानम् । किमर्थमिन्याह- समारोप परिकल्पितसमारो दार्थम् इत्येवं भ्रान्ति व्युदासा समारोपयुदासाथ प्रमा मान्तरप्रवृति: अनुमानप्रवृत्तिः । , पूर्वपामाशङ्कयाहअत्रोच्यते - यदुक्तम्- "न प्रत्यक्षं कस्याचिद् निश्चायकम् " इति, कोऽयं निश्चयो नाम ?, स्वालम्बनोऽध्यवसाय एवेति तु नायं तदाकारोत्पत्तिव्यतिरेकेस अस्व ततः को दोषः इति चेत नासौ-न प्रत्यक्षेऽपि कथमनियिकं तत् ?, वस्तुमात्र प्रतिमासनाद् इति चेन् अवस्तुप्रतिभासां तर्हि निश्चयः। न । तत्रैव दृढः प्रत्यय , • , Jain Education International " सामण विसेस इति चेत्, कथं तदाकारशून्यस्तत्रेति । किञ्च किं पुनरस्य किं निर्विकल्पक समनन्तरत्वम्? किंवा वास द " ? उताऽप्यवसिततद्भावता? आहोस्वित् - गः । न तावद् निर्विकल्पक समनन्तरत्वम् तदपरानर्विपकेन व्यामेचारात् निर्विकल्प कसमनन्तराद् निविकल्पकोत्पतेः । नाऽपि वासनाजन्म, निर्विकल्पकस्याऽपि तत उत्पनेः तत्तत्समनन्तरा व्यतिरेकात्। नापि अध्यवसिततद्भवता, अतदाभेन तत्परिच्छेदायोगात् तत्त्वतस्तदनुपपत्तेः । नाऽपि ध्वनियोगः, तत्तादात्म्याद्ययो गतस्तदचिद्वेः तस्यापि तदाकारोत्पनिप्रभ नत्वादिनि न सेव केवला अनिश्रयः स्वालम्यनपरिच्छेदात् न च न सोऽपि तवतः तत्स्वभारतद्वोघोषपतेः न च मूककल्पत्वात् नति, बोधस्यानिवत्वविरोधात् । न चाऽस्पष्टतया नेति, तस्य स्पष्टताऽभ्युपगमादिति । " 1 1 , For Private & Personal Use Only श्रत्रोच्यते - यदुक्तमित्यादि । यदुक्क्रमादौ - 'न प्रत्यक्षं कस्यविद् निश्चायकम् इति । अत्र व्यतिकरे कोऽयं निश्चयो नाम ? स्वाऽऽलम्बनाध्यवसायः- स्वविषयपरिच्छेद एवेति चेत् । एतदाशङ्कयाह - नायं यथोदिताध्यवसायः तदाकारोल्पा नम्यतिरेकेण स्वालम्बनाऽऽकारोन्यनिव्यतिरेकेण - सत्वेवम् भवतु स्वालम्बनाकरोत्पत्तिरेव निश्चयः, ततः को दोष इति । दायाद-नाथी स्वालम्बनाकारो त्पत्तिः, न प्रत्यक्षेऽपि किं तर्हि अस्त्येव । श्रतः कथमनिश्चापकं तत् प्रत्यक्षम् भवद्मनिलयोपर्निशाकमेव इत्यर्थः । वस्तुमात्रप्रतिभासनान चेत् एतदाशङ्काऽऽह स्तुप्रतिभासी तईि निय तताऽनिश्चय तनावस्तुमानभासी, किंतु सव वस्तुनि दृढः प्रत्ययो निश्चयः इति चेत्। एतदाशङ्कयाहकथं तदाकारयो यस्याकारशून्यस्तन्मात्रािसन तत्रेति वस्तुनीति। अभ्युच्चयमाह कियेत्यादिना किं पु. नरस्य प्रत्ययस्य दादर्थम् ?, किं निर्विकल्पक समनन्तरत्वम्, निर्विकल्पकं समनन्तरापस्येति निि कसमनन्तरत्वं तत् ? । किंवा वासनाजन्म वासनाती जन्म तत् ? । उताऽध्यवसिततद्भावना अध्यवसितः परिच्छिन्नः सद्भावोऽवस्तुमा येनेति विस्वद्भावोद्भाव ता ? अहोस्वित् ध्वनियोगः-शब्द सम्बन्धः प्रत्ययदाख्यमितिचतुष्टयमुपन्यस्याऽनयद् निर्विकल्पक समनन्तरत्वं प्रत्यय दादर्थम् कुत इत्याह- नदपरनिर्विकल्पकेन व्यभिचारात् तस्माद् अधिकृत्य ि कल्पकं च तेनाऽनैकान्तिकत्वात् । एतत्प्रकटनायैवाऽऽद्दनिर्विकल्पक समनन्तरात् सकाशात्, प्रबन्धन निर्विकल्पकोम्पत्तेः । नाऽपि वासनाजन्म प्रत्ययदादर्थम् । कुत इत्याहनिर्विकल्पकस्यापि तता वासनातः उत्पत्तेः कारणात् उत्पात्तश्च तत्-तत्समनन्तराऽव्यतिरेकात् तस्या-वासनायाः तत्समनन्तरापतिरेकात् निर्विकसन - - --- + , www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy