SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ सामणविसेस अभिधानराजेन्द्रः। सामरणविसेस वस्तुनः, इति तद्वयतिरिक्नेन तु प्रक्रमाद् विज्ञानससृष्टन, उ- पणमुक्तम् । एतच्च दूषणमेकानेकस्वभावतयाऽस्य वस्तुन यद्-यथोक्नम् तथा, योग एव, इत्येवम् , श्रायातमाध्यम स्तरवतोऽदूषणमेव, अन्यथैवमनभ्युपगम, तदसत्त्वप्रसङ्गाशेषस्य जगत इत्युक्तिमात्रम्-वचनमात्रम् । कुन इत्याह- द् वस्तुनो ऽसत्त्वप्रसङ्गात् , इत्युक्तप्राय प्रायेणोकम् , अतो विवक्षिताभिधेयार्थशून्यत्वात् । शून्यत्वं चोक्लवद्-यथोक्तं विरोधिशब्दवाच्यन्वेऽपि सति, यस्तुन इति प्रक्रमः, तत्ततथा, तदयोगाद्-विवक्षितार्थायोगादिति । स्वभावनया कारणेन. तथोपलब्धेः-विरोधिशब्दवाच्यत्वेनोयत्पुनरेतदाशङ्कितम--' अभिपतनेवार्थः प्रबोधयत्या- पलब्धः, नित्यानित्यादिशब्दप्रवृत्तितया न कश्चिद् दोष इति न्तरं संस्कारं, तेन स्मृतिर्नार्थदर्शनात् ' इति । पतदर्थतः प्रस्तुताधिकारनिगमनम् । साध्वेव, क्षयोपशमस्य द्रव्यादिनिमित्तत्वाभ्युपगमात् , त __स्यादेतत् , अनलशन्दो ह्यनले तदभिधानस्वभावतया दनुसारेण तत्प्रवृत्तिसंभवात् । यत्पुनरिदमुक्तम्-'न, त यमभिधेयपरिणाममाश्रित्य प्रवर्त्तते , स जले नास्ति, संबन्धस्याऽस्वाभाविकत्वात् ' इति । एतदसाधु, उक्नव जलानलये रभेदप्रसङ्गात् , प्रवर्तते च समयाजलेऽनलदस्वाभाविकत्वासिद्धेः, वक्ष्यमाणत्वाच्चापोहाधिकारे । शब्दः, तथाप्रतातः । इति कथमनयावास्तवा यागः । अतः समयाऽदशेनेऽभावादित्ययक्कम । तस्य क्षयो- इति । उच्यत-शब्दस्यानेकस्वभावत्वात . न धनलशब्दपशमव्यजकत्वात् , तद्भावे तु तदभावेऽपि भावात, स्याऽनलगताभिधेयपरिणामापेक्षी तदभिधानस्वभाव एवैक्वचित् तथोपलब्धेः, अन्यथा सदा तदपेक्षा स्यात् ।। कः स्वभावः, अपि तु तथाविलम्बितादित्वेन जलगताएव च पुरुषच्छातोऽर्थानां स्वभावापरावृत्तरित्यादि याव भिधयपरिणामापेक्षी तदभिधानस्वभावोऽपि, तथा तत्प्रदशब्दसंयोजनमेवार्थ पश्यति दर्शनात् । इति । एतन्नि तीतेः, तद्वैचित्र्येण दोषाभावात् , क्षयोपशमवैचित्र्यतविषयमेव,अत्र ह्यनेकस्वभावतापच्या वस्तुनो नैरात्म्यमिति स्तथाप्रवृत्तेः, अन्यथा अहेतुकत्वेन तदभावप्रसङ्गादिति । परं दूषणम् । एतच्चैकानकस्वभावतयाऽस्य तत्वतोऽदूषण एतेन तथानुभवसिद्धेन शब्दार्थचयोपशमस्वभावधैचित्र्येमेव, अन्यथा तदसच्चप्रसङ्गादित्युक्तप्रायम् । अतो विरो- ण, एतदपि प्रत्युक्तम् , यदुक्तम्-'शब्देन्द्रियार्थयोर्भेद एधिशब्दवाच्यत्वेऽपि तत्तत्स्वभावतया तथोपलब्धेर्न क- व, अव्याहतेन्द्रियस्याऽन्यवाङ्मात्रणेवेन्द्रियार्थाविभावश्चिद् दोषः। नात् , इन्द्रियादेव च शब्दार्थाप्रतीतेः' इत्यादि । न ख ल्वऽव्यापृतेन्द्रियोऽपि तत्क्षयोपशमयुक्तः, अन्यवाङ्मात्रेण यापुनरित्यादि । यत्पुनरेतदाशङ्कित परेण । किमित्याह'अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कार, तन स्मृतिर्नार्थ न विभावयत्येवेन्द्रियार्थम् , तद्वर्णमानचिह्नादिनिश्चिते, दर्शनादिति । एतदर्थतः अर्थमधिकृत्य, साध्वेव-शोभन- तदन्यतुल्यजातीयमध्येऽपि भेदेन प्रवर्तनात् , क्वचित्तत्प्रामेष । कथमित्याह-तदनुसारेण-अर्थाभिपतनानुसारेण, त- स्तथा निवेदनाद , तथाऽस्पष्टं तु तत्साक्षात्कारेणाक्षप्रवृत्तिसंभवात्-क्षयोपशमप्रवृत्तिसंभवादिति । यत् पुनरि- व्यापारवैकल्यात् , न त्वतद्विषयत्वेन । एवमिन्द्रियादपि दमुक्तं पूर्वपक्षग्रन्थ एव-न. तत्संबन्धस्याऽस्वाभाविकत्वा क्वचित्तथाविधक्षयोपशम भावे, सङ्केतमन्तरेणापि भवति त् इति । एतदसाधु--अशोभनम् । कुत इत्याह-उक्तवद् यथाक्तं प्राक 'सर्ववस्तूनामेव प्रायस्तथा तथा सर्वशब्द शब्दार्थविभावनम् , तथान्तर्जल्पाकारादिबोधसिद्धेः, लोधाच्यखभाचत्वादित्यादिना' तथा, अस्वाभाविकत्वासिद्धे- कानुभवप्रामाण्यादिति । स्तत्संबन्धस्य वक्ष्यमारमत्वाचापोहाधिकारे तदसाचि स्यादेतदित्यादि । स्यादेतत् , अनलशब्दो ह्यनलेऽभिधेये ति । अतः समयादर्शन ऽभावादिति यदुशम् , तदयुक्तम् । तदभिधानस्वभावतया-अनलाभिधानस्वभावत्वेन, यकुत इत्याह-तस्य समयस्थ, क्षयोपशमव्याकरवात् , मभिधेयपरिणाममाश्रित्य प्रवर्तते, वास्तवं स जले सद्भावे तु-क्षयोपशमभाव तु तदभावेऽपि-समयाभायेऽपि, नास्ति परिणामः । कुत इत्याह-जलानलयोरभेद -- मावा--शब्दविशेषस्मृतेरिति प्रकमः । शब्दविशेषस्मृतिग्र- सङ्गात् तदेकाभिधेयपरिणामभावन । यदि मामैयं ततः हणं चाऽत्र प्रतिपस्युशलक्षण वेदितव्यम् । भावश्च क्वचिद किम् ?, इत्याह-प्रवर्तते च समयात-सङ्कनेम, जले अनलविशिष्टक्षयोपशमयति प्रमातरि, तथोपलब्धेः समयाभाये शब्दः । कुत इत्याह-तथाप्रतीतेः समयद्वारेण प्रवृत्तिऽपि.शब्दविशेषस्मृत्युपलब्धः । इत्थे चैतदङ्गीकर्त्तव्यमित्या- प्रतीते, इत्येवं कथमनयोः प्रक्रमाद वस्तुवाचकयोः, वाहै-अन्यथेत्यादि । अन्यथा--क्षयोपशमभावेऽपि, समयापे- स्तवो योगस्तात्त्विका सम्बन्धः ?, इति । एतदाशक्याहक्षाभ्युपगमे, सदा--सर्वकालं, तरक्षा स्यात्--समयापेक्षा उच्यत तत्र परिहारः, शब्दस्यानेकस्वभावत्यात् शब्दग्रहण स्यात् , ततश्च सगा संकेताकरणाप्त्या व्यवहाराभावः । वस्तूपलक्षणम् । उभयोरनेकस्वभावत्वात् . अनयोर्वास्तवो -चं या पुरुचेन्छातोऽर्थानां स्वभावापरावृत्तरित्यादि पूर्व। योग इति । अमुमेवार्थ प्रकटयन्नाद-न ह्यनलेत्यादि ।न: पक्षवचनं यावदशब्दसंयोजनमेयार्थ पश्यति दर्शनात्' इ- यस्माद् , अनलशब्दस्याऽनलगताभिधेयपरिणामापेक्षी अस्येवम् , निर्विषयमेव । कुत इत्याह-हात्रेत्यादि । श्रच य- नलगतमभिधेयपरिणाममपेक्षते तच्छी लश्च इति विग्रहः, स्माद, शोकस्वभावतापस्या वस्तुनो नैरात्म्यमिति परंदू-। तदभिधानस्वभाव एव-अनलाभिधानस्वभाव एव, एक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy