SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ( ४१ ) अभिधान राजेन्द्रः । संख न प्रतीतः केवलमलकाभिधानो राजा वाराणस्यां भगवता प्राजितोऽन्तदासु भूयते स यदि परं नामान्तरेणार्य भवतीति । स्था०८ ठा० ३ उ० । हरिकेशबलसाधोः पूर्वभवजीवस्य सोमदेवपुरोहितस्य प्रज्ञापके मथुराराज्यमुपभुज्य प्रमजिते स्वनामयते राजनि उस०] १२ प्र० । हस्तिनापुरनगरवासिनि स्वनामस्याने हयधावके, ०४ तस्व श्रा० चू० । वैताख्यपर्वतस्योत्तरथेः सुरस्याया नगर्य्या राजनि स्वनामख्याते विद्याधरेन्द्रे, ती० ६ कल्प । स्वनामरुपाते महानिधी, जं० ॥ विहीगाडगविही, कम्पस्स य चउब्बिहस्स उप्पत्ती । संखे महाणिहिम्मि, तुडियंगाणं च सव्वेसिं ॥ ६ ॥ जं० ३ वक्ष० । ति० । दर्श० । ती० । ( नवनिधिवक्तव्यता ' सिद्धि' शब्दे चतुर्थभागे २१५१ पृष्ठे गता । ) ऋषभदेवस्य शतपुत्राणां तृतीये पुत्रे, कल्प० १ अधि० ७ क्षण । जम्बूद्वीपे मन्दरस्य पश्चिमे शीतोदाया महानया इति पाण्या चक्रवर्तिविजये स्था० ८ डा० उ० अरिनेः पूर्वभवजीये स्वनामख्याते राजनि, उत्त० १२ अ० । " संख्य त्रि० | संख्यानं संख्या तामईतीति संख्यः । 'वडादेर्यः ||६|४|१७८ || इति यप्रत्ययः । संख्याते, कर्म०५ कर्म० । संक्यायत इति संख्यः पक्षमाखर्त्ययनादिप्रमिते काले, विशे० । संग्रामे, पृ० ३ उ० । सांख्य-पुं० संख्यानं संख्या विवेकस्तां वेतीति सांख्यः । कपिलशिष्ये, सू० १ ० ० उ० सांचया प्रा-शेषपिचितात्, प्रधानादेव केवलात् कार्यभेदाः प्रयम्ले तपा पवभावतः॥७॥ यदशेषाभिर्महदादिकार्य प्रासजनिकाभिरात्मभूताभिः शक्तिभिः प्रचितं युक्तं सरबरजस्तमसां साम्यावस्थालक्षणं प्रधानम्, तत एव महदादयः कार्यभेदाः प्रवर्तन्त इति कापिलाः प्रधानादेये' स्यवधारणं कालपुरुषादिव्यवच्छेदार्थ, ' केवलादि ति वचन सेश्वरसांख्योपकल्पितेश्वरनिराकरणार्थम् 'प्रवर्तन्ते' इति साक्षात्पारम्पर्येण उत्पद्यन्त इस्वर्थः तथाहि तेषां प्रक्रिया प्रधानाद-बुद्धिः प्रथममुत्पद्यते, बुजेश्वाहंकार, अहंकारात्पश्ञ्च तन्मात्राणि शब्दस्पर्शरूपरसगन्धात्मक नीति, इन्द्रियाणि चैकादशोत्पद्यन्ते - पश्च बु· 1 द्रियाणि श्रोतृत्वकचतुर्जिहा प्राणलक्षणानि, पञ्च कर्मेद्रियादिवाक्पाणिपादपापहानिका ति पञ्चभ्यस्तस्मात्रेभ्यः पञ्च भूतानि शब्दादाकारा स्प द्वायु:, रूपान्तेजः, रसादापः, गन्धास्पृथिवीति । तदुक्तमीनर्मदांतोऽहङ्कारस्तस्माङ्गणा पोडशकः । तस्मादपि पोका पश्चभ्यः पश्च भूतानि ॥२२॥' अत्र - महामिति बुद्ध्यभिधानम्, बुद्धिश्च घटः पट इत्यध्यवसायल पारसुभगोऽहं दर्शनीय इत्याद्यभिधानस्यरूपः । ममस्तु संकरूपलक्षणम्, तद्यथा- कश्चिद्वदुः शृणोतिप्रामान्तरे भोजनमस्तीति तत्र तस्य कः स्वाद्यास्यामीति किं तदधि स्यात दुग्धमित्येवं संकल्पः स्यात् मन इतिहारमनसां परस्परं विशेषोऽन्त यः महदादयः प्रधानपुरुष बेति पश्चविशतिरेषां तस्थानि यथोक्तम्- "पञ्चविंशतितस्वशेो यत्र तत्राश्रमे रतः । शिखी मु. १९ Jain Education International संख राडी जटी वापि, मुच्यते नात्र संशयः ॥ १ ॥” इति । महदादयश्च कार्यभेदाः प्रधानात्प्रवर्त्तमाना न कारणादत्यन्तभेदिनो भवन्ति बौद्धाद्यभिमता इव कार्यभेदाः किं तु प्रधानरूपात्मान एव त्रैगुत्यादिना प्रकृत्यात्मकत्वात् तथाहि यदात्मकं कारण कार्य पि तदात्मकमेव यथा कृस्तन्तुभिरारब्धः पटः कृष्णः रा शुक्ल उपलभ्यते, एवं प्रधानमपि त्रिगुणात्मकम्। तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगुणात्मकमुपलभ्यते, त स्मात्तद्रूपम्। किंच अविवेकि। तथाहि इमे सत्वादयः 'इदं च मह दादिकं व्यक्तमिति पृथग् न शक्यते कर्तुं किं तु "ये गुणास्तथ शं यद् व्यक्तं ते गुणा" इति । तथोभयमपि विषयो भोग्यस्वभावत्वात्। सामान्यं च सर्वपुरुषाणां भोग्यत्वात्पराय नात्मकं च सुखदुःखं मोहाऽवेदकत्वात् । प्रसवधमि च । तथाहि प्रधानं बुद्धिं जनयति, साऽप्यहंकारं सोऽपि तन्मात्राणि - इन्द्रियाणि बेकादश-तम्माचाणि महाभूतानि जनयन्तीति व स्मात्त्रैगुण्यादिरूपेण तद्रूपा एव कार्यभेदाः प्रवर्तन्ते। यथोक्तम् - "त्रिगुणमविवेकिविषयः, सामान्यमचेतनं प्रसवधर्मिव्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्। ११ (सायकारि०) इति । श्रथ यदि तद्रूपा एवं कार्यभेदाः कथं शास्त्रे व्यक्काव्यक्रायोपपर्णनम्। "हेतुमदनित्यमव्यापि सक्रियम कमाधितं लिङ्गम् सायपरतन्त्रं व्यक्तं विपरीतमय्यम्" |१०|(कारिका) इति किपमा शोभेत अयमर्थ:हेतुमत्कारणमेव । तथाहि प्रधानेन हेतुमती बुद्धिः, श्र हङ्कारो बुद्धया हेतुमान् पञ्च तन्मात्राणि एकादश चेन्द्रियाणि हेतुमन्ति अहंकारण भूतानि तम्मात्रै धनत्येवमय कुलधितस्यानुत्पत्तेः। तथा' व्यक्तमनित्यमुत्पत्तिधर्मकत्वात् । तद्विपयामयम् प्रधानपुरुषोदिषि भूमि वारिस यंत्र व्याप्तितया यथा वर्तेत न तथा व्यक्तं वर्त्तत इति तदव्याचिया संसारकाले त्रयोदशविधेनारेऐन र संयुक्तं सूक्ष्मशरीराधितं व्यक्रम सारिनवेमध्य तस्य विभुत्वेन सकियत्वायोगात् यकारादिभेदेन खानेकविध व्यमुपलभ्यते मध्यक्रम तस्यैकस्यैव सकललोकीकरणत्वात् । श्रश्रितं च व्यक्तं यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात्, नत्येवमव्यक्तम् अकार्यत्वात्तस्य । लयं गच्छ तीति इति कृत्याच व्यहम्। तथाहि--प्रलयकाले भूतानि तम्मात्रेषु लीयन्ते तन्मात्रायादि चकारे सोड पिबुद्धी । साऽपि प्रधाने । नत्वेषमव्यक्तं क्वचिदपि लयं गच्छ तीति । लीनं वा अव्यक्तलक्षणमर्थ गमयति व्यहं कार्यत्वानित्यक्रमकार्यस्यात् तस्य साददस्पर्शरूपरसगन्धात्मकत्वात् नत्वेवमध्यरात्र शब्दादीनामनुपलब्धेः । अपि च यथा पितरि जीवति पुत्रो न स्वतन्त्रो भवति तथा व्यक्तं सदा कारणाय तत्यात्परतम्त्रम्, नैषमध्यक्रमकारणाधीनत्वात्सर्वदा तस्येति । नः परमार्थतस्तयेऽपि प्रकृतिविकारभेदेन तयोर्भेदाविरोधात् । तथाहि स्वभावतरूपेण प्रकृतिरूपादि काराः । [सम्बरजस्तमसा तू कडा तुकडत्यविशेषाधि HE 3 " महदादिमेन वियतइति कारमा कार्यरत ति प्रतिज्ञातं भवति । लम्म०१ कायड (३ गाथाध्यायायाम् )। इदानीमकारकवाचिमताभिधित्सया33चकार चेव स न दि For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy