SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ सागारियागार अभिधानराजेन्द्रः । सातवाहण सागारियागार-सामारिकाकार-पुं० । सहागारेण-गृहेण | नुक्रोशः । सदये, उत्त० २२ अ० । वर्तत इति सागारः स एव सागारिको गृहस्थः । स एवा- साणुक्कोसया-सानुक्रोशता-स्त्री० । सदयतायाम् मौ०। कारः प्रत्याख्यानहेतुः सागारिकाकारः। सागारिकं वर्ज- | स्था० । सानुकम्पसायाम् , भ०८ श० उ० । विश० । यित्त्वेत्यर्थे, पश्चा०५ विव०। 'सागारियागारेणं'सहागा | साणाय-सानुनाद-पुं० । यत्र जल्पतां प्रतिशम्द उत्तिरेण वर्तत इति सागारः, स एव सागारिको गृहस्थः, स ते तस्मिन् प्रदेश, विशे० पवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थसमक्ष हि साधूनां भोक्तुं न कल्पते, प्रवचनाद्यप साणुदयबंधिणी--स्वानुदयबन्धिनी-स्त्री० । खस्यानुदय एव घातसंभवात् । यत उनम्-“छकायदयावंतो, वि संजओ बन्धो विद्यते यासां ताः स्वानुदयबन्धिम्यः । ' कम्म 'शम्दे दुल्लई कुणह बोहिं । श्राहारे नीहारे, दुगं(गुं)छिए पिंडगहणे तृतीयभागे २७४ पृष्ठे दर्शितासु तथाविधकर्मप्रकृतिषु, पं. य॥१॥" ततश्च भुजानस्य यदि सागारिकः कश्चिदा सं० ३ द्वार। याति, स च यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थि- साणुप्पग-सानुप्रग-न। प्रत्यूषवेलायाम् , वृ०१उ०२मरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्य- क० । चतुर्भागावशपचरमायां पौरुभ्याम् ,नि० चू०१० उ०। सोपविश्य भुञ्जानस्यापि नेकाशनभङ्गः। गृहस्थस्थापि ग्रेन साणुप्पगभिक्खा-सानुप्रगभिक्षा--स्त्री०। सानुप्रगे-प्रत्यूमनेदृष्टं भोजनं न जीर्यति तत्प्रमुखः सागारिको ज्ञातव्यः । लायां या लभ्यते भिक्षा सा सानुप्रगभिक्षा । प्रातःकाप्रव०४ द्वार । ध०। सागारोवोग-साकारोपयोग-पुं० । श्राकारसहिते, प्रशा०।। लिक्या भिक्षायाम् ,वृ० १ उ०२ प्रक०।। २८ पद । (व्याख्या'उवोग' शब्दे २ भागे ८६० पृष्ठे गता।) साणुप्पास-सानुप्रास-त्रि० । अनुप्राससहिते, अनु०।साडग-शाटक-न० । परिधानवस्ने, शा०१०१६ अ०।- | साणुबंध-सानुबन्ध-त्रि० । निरुपक्लिष्टे कर्मणि, "श्रमायोऽपि नमात्रे, विपा०१ श्रु०७०।भाशा। हि भावेन,माय्येच तु भवेत् कचित् । पश्येत्स्वपरयोर्यत्र,सानुसाडण-सातन-न। अशोपाङ्गानां विशरणे, सूत्र०११०५ बन्धहितोदयम् ॥१॥" ध० ३ अधि० । अ०१ उ०। साणुबंधदोस-सानुबन्धदोष-पुं०। निरुपक्लिष्टकर्मलक्षणे दोसाडसा-साटना-स्त्री० । उत्सर्गे त्याजने, श्राव०५०। । थे, षो०१२ विव०। साडिया-साटिका-स्त्री० । परिधानवस्ने, अनु । साणुभव--स्वानुभव-पुं० । स्वीयज्ञानप्रसरे, " स्वकीयश्रुतमादी-शादी-स्त्री० शटति गच्छति इति शाटी। पयसि, चिन्तोत्तरोत्पन्नभावनाज्ञाने, “श्रुताब्धेः संप्रदायाच, साप्रव० ४ द्वार। त्वा स्वानुभवादपि।" ध०१ अधिक। साडीकम्म-शाकटिककर्मन-न । शकटानां घटनविक्रयवा- | साणराग-सानगरा--पं० । अनरले. तथाविधा साणुराग-सानुराग-पुं०। अनुरक्ने, तथाविधानुरागयुक्त्वेहनरूपे, उपा०१०भ०। शाकटिकत्वेन जीवने , तत्र नाप्रशस्तदृष्टी, महा० ३ ० । गवादीनां बन्धबधादयो दोषा इति कर्म न उपभोगपरिभो सागुलट्टियागाम-सानुयष्टिकाग्राम-पुंगस्वनामख्याते प्रामे, गवतातिचारत्वं तस्य । पश्चा०१ विव० भ०। श्रा० श्रा यत्र छमस्थविहारेण विहरन् वीरजिनः भद्रप्रतिमया व० । शकटानां तदङ्गानां चक्रोादीनां स्वयं परेण वा वृ तस्थौ । प्रा० म०१ अ०। प्रा० चू० । त्तिनिमित्त निष्पादने, विक्रयवाहने च । ध०२अधि० । "शक टानां तदङ्गानां, घटन खेटन तथा। विक्रयश्चेति शकट-जी- सात-सात-न० । सौख्ये, चं० प्र०२० पाहु। स०प्र०ा सखे, विका परिकीर्तिता ॥१॥" प्रव०६ द्वार । उत्त० १ ० । सुखहेती, उत्त० २ ०। प्रश्नः । साडोल्लय-शाटोलक-न० 1 उत्तरीयवस्ने, शा०१ श्रु०१८ अगसातत्त-सातत्य--न । नैरन्तर्ये , स्था० १० ठा०३ उ०। साण-श्वन-पुं० । श्वन्शब्दस्य सायादेशः । कुकुरे,उत्त०१० सातवाहण-सातवाहन-पुं० । स्वनामख्याते नृपभेदे, ती०५२ श्राचा। अनु० । उत्त० । दश । निचूभ० । श्राचा०। कल्प । प्रा० चूछ। तचरित्रं त्वेवम्-अथ प्रसङ्गतः परसमयसाण-पुं०। बुरिकादिक्ष्ण्योत्तेजके मसृणपाषाणे , अष्ट० | लोकप्रसिद्ध सातवाहनचरित्रशेषमपि किंचिदुच्यते-श्रीसात१५ अष्ट । प्रा० म० । पाइ० ना०।। वाहने क्षिति रक्षति पश्वशतवीराः प्रतिष्ठानगरान्तस्तथा व सन्ति स्म पञ्चाशनगराद्वाहः । इतश्च तत्रैव पुरे एकस्य द्विसाणंदसमाहि-सानन्दसमाधि-पुं० । सुखप्रकाशमयस्य स जस्य सनुप्पोद्धतः शूद्रकाख्यः समजनि। सच यशश्रम - स्वस्योद्रेकाधिक्यात्तथाविधे समाधौ, द्वा० २० द्वा० । पण कुर्वाणः पित्रा स्वकुलानुचितमिति प्रतिषिद्धो नास्थासाणय-शाणक-न० । शणवल्कनिष्पन्न, श्राचा० २ श्रु० १ त् । अन्येद्युः--सातवाहननृपतिः वापला-खूदलादिपुरान्तचू०५ उ०१ उ० | स्था० । बृ० । वर्तिवीरपश्चाशदन्वितः पश्चाशद्धस्तप्रमाणां शिला श्रमासाणि-शाणी-स्त्री० । शणसूत्रमय्यां शाटिकायाम् , दश०५ र्थमुत्पाटयन् दृष्टः, पित्रा समं गच्छता द्वादशायदेशी येन शूद्रकेण केनापि वीरेणाकुलचतुष्टयं , केनखित्वालाअ०१उ०। न्यपरेण त्वलान्यष्टौ शिला भूमितस्तत्रोत्पाटिता महीजासाणुक्कोस-सानुक्रोश-त्रि० । सहानुकोशेन वन्त इति सा- निना त्वाजानुनीता इत्यवलोक्य पदकः स्फूर्जितर्जित. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy