SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ (६२८) सागारियपिंड अभिधानराजेन्द्रः।। सागारिथपिंड ह-एकतरदोषात्-भद्रकदोषात् ,प्रान्तदोषप्रसङ्गाद्वा इत्यर्थः । सागारिकस्य एकचुल्ल्यां पक्कानप्रहणे विधिमाहयद्येवं सूत्र कस्मात्कल्पते इत्युक्तमत माह-अधिकृतस्य-का- सागारियणायए सिया सागारियस्स एकवगडाए भंतो लिकसूत्रस्य निपातः प्रवर्त्तमानमेभिर्वक्ष्यमाणैः कारणैः ए एगपयाए सारियं चोपजीवइ तम्हा दावए,नो से कप्पइ पतश्च ज्ञायते व्याख्यानात् कालिकसूत्रं च व्याख्यानप्रधानम् । डिगाहेत्तए ॥६॥ सागारियनायए सिया सागारियस्स एगतथा चाऽऽह वगडाए अंतो अभिनिफ्याए सागारियं च उवजीवइ तम्हा, जं जह सुसे भणियं, तहेव तं जइ विश्रालणा नस्थि । दावए णो से कप्पति पडिग्गाहित्तए ॥१०॥ सागारियकिं कालियाणुोगो, दिट्ठो दिदुप्पहाणेहिं ॥ ८॥ णायए सिया सागारियस्स एगवगडाए बाहिं सागायद्यथा सूत्रे कालिके भणितम् । तद्यदि तजैव प्रतिपत्तव्यं रियस्स एगपयाए सागारियं च उवजीवह तम्हा दावए न पुनर्विचारणा काचिदस्ति तर्हि रष्टिप्रधानः युगप्रधान णो से कप्पति पडिगाहित्तए ॥ ११ ॥ सागारियणायरित्यर्थः, किं कस्मात्कालिकानुयोगो राष्टः, तस्मावस्ति विचारणा, सा चात्र प्रागुक्तस्वरूपेति । ए सिया सागारियस्स एगवगडाए बाहिं सागारियस्स तत्र यदुक्तोऽस्माभिः कारणैः कालिकसूचनिपात इति अभिनिपयाए सागारियं च उवजीवइ, तम्हा दावए __ तानि कारणान्याह णो से कप्पति पडिगाहित्तए ॥१२॥ सागारियस्स णायए अद्दिदुस्स उ गहणं, अहवा सागारियं तु बओत्ता। । सिया सागारियस्स अभिणिबगडाए एगदुवाराए एगअन्नो पेच्छउ मा वा,पेच्छंते वावि बच्चंता ॥४॥ निक्खमणपवेसाए अंतो सागारियस्स एगपयाए सागायदि कनापि सागारिकसत्केन तत् दीयमानं न दृश्यते | रियं च उवजीवइ, तम्हा दावए, णो से कप्पति पडिनदस्यादृश्यस्य ग्रहणं भवति । अथवा-सागारिक-शय्बातरं गाहित्तए ॥ १३ ॥ सागारियस्स णायए सिया सागावर्जयिन्वा अन्यो दीयमानं प्रेक्षतां वा मा वा । अथवा-सागा- रियस्स अभिणिव्वगडाए एगदुवाराए एगणिक्खमणपरिक प्रेक्षमाणे वजन्तो न तिष्ठन्ति, केवलं दानवेलायां वेसाए सागारियस्स अभिनिपयाए सागारियं च उवजीवइ, तदृष्टिः परिहियते । तत उक्नं सूत्र कल्पते इति । तम्हा दाबए णो से कप्पति पडिगाहित्तए ॥ १४ ॥ तदेवमादेशविषय सूत्रचतुष्टयं भावयति सागारियस्स णायए सिया सागारियस्स अभिणिव्वगदासभइगाण दिजइ, उक्खित्तं जत्थ भत्तयं निययं ।। डाए एगदुवाराए एगनिक्खमणपवेसाए बाहिं एगपयाए तम्मि वि सो चेव गमो, अंतोबाहिं वदे तम्मि ॥ १० ॥ सारियं चोवजीवइ , तम्हा दावए नो से कप्पड़ दासभृतिकादिसूत्रचतुष्टयेऽपि प्रथमसूत्रे तृतीयसूत्रे च पडिगाहित्तए ॥ १५ ॥ सागारियस्स णायए सिया प्रातिहारिकभजना तस्मिन् दापयति सागारिकपिराड इति कृत्वा न कल्पते । यत्र पुनर्द्वितीय चतुर्थे च सूत्रे दा सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमसभृतकानामुत्क्षिप्त हस्तोत्पाटितं नियतं भक्तकं दीयते द- णपसाए बाहिं अभिणिप्पयाए सागारियं च उयजीवइ, तं च तैः स्वगृहं नीयते , तस्मिन्नपि दासभृतकादौ निवे- तम्हा दावए, नो से कप्पति पडिगाहित्तए ।। १६ ॥ शनस्यान्तर्बहिर्वा ददति तत्र सूत्रे स एव गमः-प्रकारः 'सागारियस्से' त्यादि अस्य संबन्धप्रतिपादनार्थमाहकल्पते वस्तुतः, परं भद्रकमान्तादिशेषप्रसङ्गतो न नीसद अपडिहारी, समपुम्मायो त्ति मा अइपसंगा। गृह्यते । यदा तु केनापि सागारिकः सत्केन दृश्यते, यदि वा एगपए परपिंडं, गेराहे परमुत्तसंबंधो ॥ १३ ॥ सागारिकं मुक्त्वा अन्यः प्रेक्षतां वा तदा गृह्यते । यद्येवं तर्हि"सागारियस्स श्रादेसे वा(पेसे या)दासे वा भयगे निसृष्टो-दत्तोऽप्रतिहारिपिण्डः, समनुशात इति विचिन्स्य वा" इस्यनेन प्रकारेण चत्वार्येव सूत्राणि कस्मान्न कृतानि । मा अतिप्रसङ्गत एकस्यां चुल्ल्यां शय्यातराद्वयति रिक्तस्यापिण्डं गृह्णीयादिति परसूत्रस्य-परविषयसूत्राटकस्य उच्यन्ते संबन्धः । अमन संबन्धेनायातस्यास्य () व्याख्या-सागानिययाऽनिययविसेसो, आएसो होइ दासभयगाणं । । रिकशातकः-सागारिकस्वजमः स्यात् , सागारिकस्य अच्चियमणचिए वा, विसेसकरणे पयत्तो वा ॥ ११ ॥ 'एगवगडाए ' एकस्मिन् गृहे सागारिकस्यान्तरे तस्यां प्रभादशहासभृतकानां भवति नियतानां नियतकृतो वि- जायां-चुल्ल्यां सागारिकं चोपजीवति तस्माद्दापयेत् न 'से' शेषः । तथा ह्यादेशः कोऽपि कदाचिदागच्छति, तत तस्य साधोः कल्पते प्रतिग्राहयितुं सामारिकासत्कचुल्ल्यास्तम्यानियतं दीयते , दासभृतकानां नियतम् । तथा हारलवणाधुपजीवनतस्तस्य शय्यातरपिण्डस्य शच्यातरश्रादशस्यार्चितं-सत्कारपुरस्कृतं दीयते, दासभूतकानां सत्कत्वात् ॥६॥ एवं शेषारयपि सप्त सूत्राणि भावनीयानि । सत्कराकरणतोऽनर्चितम् ,तथा प्रादेशस्य भोजनविधिसंपा पाठः पुनस्तेषामेयम् "सांगारिवनायए सिया सागारियरस एगवगडाए अन्तोए. दनाय महाप्रयत्नः संभ्रमगर्भो विधीयते, दासभृतकानां तु न गपयाए सागारियं चोवजीबातम्हा दावए, नो से कप्पा पतादृशः प्रयत्न इति, दासभृतकसूत्रचतुष्टयादेशस्तश्चतुष्टयाविश्लेषकरणं-पृथक्करणम । १-इदं सूत्रसप्तकं मूले उक्तमपि टीकाकारानुरोधात्पुनस्यात्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy