SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ (६२६) सागारियपिंड अभिधानराजेन्द्रः। सागारियपिंड तु निर्दिा प्रसाद्यापि न ततोऽन्यत्र नीयते सा अंशिका, मालाकारद्वारं प्रकारान्तरेणाऽऽहतत्रैव तिष्ठन्ती अनिगूढा भवति । एवंविधा न कल्पते प्र- श्रहवा वि मालकार-स्स अंसियं अविणयंति भोजेसु । तिग्रही तुमिति । सो य सॉगारो तेसिं, त पिण इच्छंति अविभत्त।।३६६।। अथ क्षेत्रद्वारं व्याचष्टे अथवा-मालाकारस्य पुष्पावचयमादिभिर्यनिष्ठामंशिका सीताइजन्नो पहुगादि मा वा, भोज्येषु शालिवाल्यादिषु यावत्तस्याभाव्यं तावम्मात्रमगारि णः प्रागेवापनयति, स च मालाकारस्तेषां साधूनां सामारिजे कप्पणिजा जतिणो भवंति । कोऽतो यावदसौ मालाकारांशिका अविभक्ता तावत्तासालीफलादीण व विक्कयम्मि, मपि प्रहीतुं नेच्छन्ति । पडेज तेल्लं लवणं गुलो वा ॥३६२॥ द्वितीयपदमाहसागारिकस्यान्ये पञ्च साधारण क्षेत्र सीताया-हलपद्वति- गेलनमाईसु उ कारणेसु, देवताया यज्ञः-पूजाभवेत् नत्र शाल्यादिद्रव्यं यदुपस्कृतं पृथु मादिप्पसंमो ण य सब्वे गीता । कादयो वा ये तत्र क्षेत्रे ते यतीनां कल्पनीया भवन्ति । यद्वा गिएहति पुंजा अवरेडियातो, तत्र शालीनां-कल्माषादीनां फलादीनां-चिर्भटादीनाम् , आदिशब्दात्-गोधूमादिप्रभृतीनां धान्यानां विक्रीयमाणानां तस्सऽस्मतो वा वि विरेडियाभो ॥ ३६७ ॥ विक्रये तैलं वा लवणं गुडो वा पतेत् एषा सर्वाऽपि क्षेत्र ग्लानत्यावमौदर्यादिषु कारणेषु संस्तरणाभावे मा प्रविषया सागारिका। थमत एव शय्यातरपिण्डग्रहणे अतिप्रसको भवेदिति - अथांशिकायन्त्रद्वारमाह स्वा न चैते सर्वेऽपि गीतार्था अतः प्रथममधिरकावन्यैः समं साधारणान्पुखान् ततोऽन्यस्मादपि विरक्कात्तस्य सागारिजंते रसो गुलो वा, तेल्लं चक्कम्मि तेसु वा जं तु । कस्य सत्कान् पुखान् गृहन्ति । वृ०२ उ०। (चैत्यवक्तव्यता विकिजंते पडितं, पवत्तणंते य पगयं वा ॥३६३।। 'पूया' शब्दे पञ्चमभागे गता।) यन्त्रमपि सागारिकस्यान्यैः सह साधारणं स्यात् , तच शय्यातरपिण्डस्तीर्थकृद्भिः प्रतिकुष्ट इति शय्यातरद्विधा इक्षुयन्त्रं तैलयन्त्रं च। तत्र च इक्षुयन्त्रे कोल्ले कांस्यरसौ . पिण्डद्वारमाहगुडो वा भवेत् ,तिलयन्त्रं चक्रमुच्यते,तत्र तैलं तिलातसीस- तित्थंगरपडिकुट्ठो, प्राणाप्रमात उग्गमों ण सुज्झे। र्षपादीनां भवेत् । तैस्तदा रसदेषु विक्रीयमाणेषु यत् तन्दुल- भविमुत्ति अलापविता, दुल्लभसेजा विउच्छेदो ॥३०१॥ घृतवस्त्रादिकमापतति । अथवा-यन्त्रस्य प्रवर्तते प्रथमप्रा- श्राद्यन्तवमध्यमैर्विदेहजैश्च तीर्थकरैराधाकर्म कथंचित्कर्तुरम्भे अन्ते वा-परिसमाप्तौ यत्ते संभूय प्रकृत-प्रकरणं मनुज्ञातम्.पुनः शय्यातरपिण्डस्तु स्तैरपि प्रतिष्ट इति कृत्या कुर्वन्ति एषा यन्त्रविषया अंशिका। वर्जनीयोऽयम् श्राण'त्ति तं गृह्णता तीर्थकृतामाशा कृता नभअथ भोज्यक्षीरद्वारे व्याख्यानयति वति 'श्रमाये' त्ति-यत्र स्थितस्तत्रैव भिक्षां गृहता श्राशा तेषां गणगोट्ठिमादिभोजा, भोत्तुव्वरितं च तत्थ जे किंचि । सेविता न स्यात् , 'उग्गमा न सुज्झे' त्ति-श्रासनादिभावतः भातुगमादीण पत्रओ, अविभत्तं जं च गोवेणं ॥३६४॥ पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषा न शुद्धययुः स्वाध्यायश्रमणादिना च प्रीतःशय्यातरः क्षीरागणो-मल्लादिगणरूपः गोष्ठी-महत्तरादिपुरुषपञ्चकपरि दिस्निग्धद्रव्यं ददाति। तच्च गृहतोऽविमुक्तिगाद्धर्याभावो गृहीता यज्ञः-यागः आदिशब्दाद-अन्यस्यापि महाजनस्य | न कृतः स्यात् , शय्यातरतत्पुत्रभ्रातृबन्धुतादिभ्यो बृह्य करणं साधारणानि यानि भोज्यानि संखडयः,यद्वा-किंचित् मो स्निग्धाहारं च गृह्णतः उपकरणशरीरयोर्लाघवं न स्यात् , दकप्रभृतिकं तत्र भुक्तोद्वरितं द्रव्यम् एषा भोज्यविषया सा तत्रैव वाऽऽहारादि गृह्णतः शय्यातरवैमनस्यादिकरणात् शगारिकांऽशिका। तथा सागारिकसंबन्धिनां भ्रातृव्यादीनां य्या दुर्लभा स्यात् , सर्वथा तद्वयवच्छदो वा स्यात् , ततस्त. पयो-दुग्धं यावदद्यापि सागारिकेण सहाविभक्कम् , यद्वा त्पिण्डो वर्जनीयः। दुग्धं वृस्यच्छिन्नं सागारिकदुग्धमध्यादद्यापि गोपेनाविभ अथ द्वितीयपदमाहकम् । एषा क्षीरविषया सागारिकांशिका । मालाकारद्वारमाह दुविहे गेलणम्मि, निमंतणे दव्वदुल्लभे असिवे । पुप्फपणिएण आरा-मिगाण पडियेण जाव उ विरिकं । ओमोदरियपत्रोसे, भए य गहणं अणुमातं ।। ३०२॥ पक्खेवगादिसमुहं, अवियत्तादी य पुव्वुत्ता ॥३६॥ द्विविधे-श्रामादानागाढग्लानत्वे शय्यातरपिण्डोऽपि प्रायः। पुष्पाणां पणितेन-विक्रयेण यदारामिकाणां मालिकानां तत्रागाढे, क्षिप्रमेव, अनागाढे पश्चकपरिहाण्या मासलघुके धृतादिकं पतितं तदारामस्वामिना सामारिकेण यावदद्यापि प्राप्ते सति निमन्त्रण शय्यातरनिर्बन्धे सकृत् गृहीत्वा पुनः नविरिनं भवेदेषा अपि सारिकांशिका । अथवा-क्षेत्रा पुनः प्रसङ्गो निवारणीयः । दुर्लभे च क्षीरादिद्रव्ये अन्यदिमालाकारान्तरेषु द्वारेषु यदि सागारिकस्य संमुखं बालभ्यमाने, तथा अशिवे अवमौदर्ये राजप्रद्वेषे तस्करादिपश्यतस्तदीयायामंशिकायामविभक्तायां साधवो भक्का भये च शय्यातरपिण्डस्य ग्रहणमनुज्ञातम् । दिकं गृह्णन्ति , तदा भद्रककृताः प्रक्षेपकादयः, प्रान्त अत्र दुर्लभद्रव्यग्रहणविधिमाहकृताः पुनरप्रीतिकादयः पूर्वोक्का दोषा मन्तव्याः। तिक्खुत्तो सक्खेत्ते, चउद्दिसि जोयणम्मि कडजोगी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy