SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ संकिपfro संकुल सं समावजे " इति वचनात् । एषणीयेऽप्यनेषणीयतया श- संकिलेस -संक्लेश-पुं० । असमाधौ पा० । रागादिलक्षणे ङ्किते प्रतिसेवनायाम्, स्था० १० ठा० ३ उ० । संकि लिड - संक्लिष्ट – त्रि० संक्लेशवति, प्रश्न०२ श्र०द्वारा। चित्तमालिन्ये, पञ्चा० १५ विव० । श्राव० । तीवरागादिसंवेदने अरतौ, पं० सू० १ सूत्र । स्था० । स्था० । इदाणीं संकिलिङ्कं भस्ति जं तु संकिलिडं, तं सणिमित्तं व हो अणिमित्तं । जं तं सणिमित्तं पुण, तस्सुप्पत्ती तिधा होति ॥ १८ ॥ जं ति णितिं ति पूर्वाभिहितं । तुशब्दो संकिलिट्ठविसेसणो । तस्स संकिलिट्ठस्स दुविहा उप्पत्ती - सम्मित्ता, अमिताय । णिमित्तं देऊ कारणं वक्खमाणरसरूवो । प्रणिमित्तं निरहेतुकं । जं तं सणिमित्तं तस्सुप्पत्ती ; बाहिरधत्थुमवेक्ख तिविद्दा भवति । पुनरवधारणे । चोदग आह - सु कम्मं चेव तस्स णिमितं किम बाहिरणिमित्तं घोसिज्जति । ( ३७ ) अभिधानराजेन्द्रः । श्राचार्थ्याह कामं कम्म णिमित्तं, उदयो णत्थि उदयश्री तव्वजो । तह विय बाहिरवत्थं, होति णिमित्तं तिमं तिविधं ॥ १६ ॥ कामं अनुमतार्थे, किमनुमन्यते ? - कर्म णिमिलो उदमेत्यर्थः । न इति प्रतिषेधे, उदयः कर्म्मवज्जो न भवतीत्यर्थः । तथाऽपि कश्चिद्वाह्यवस्त्वषेो कम्मोदयो भवतीत्यथेः । इदं तिविधं बाह्यनिमित्तम् उच्यते । स वा सोऊ, दहुं सरितं व पुष्वधुताई। सखिमितणिमित्तं पुण, उदयाहारे सरीरे व ॥ २० ॥ गीतादि विसयसहं सोउं, आर्लिंगणादि स्थीरूवं वा वहुं, पुग्वकीलियाणि वा सरिउ, पतेहिं कारणेहिं सििमत्तो मोहुन । प्रणिमितो पुरा, पुणसहो अणिमित्तविसेस | किमुदओ प्रहारेणं सरीरोववेया । चसदो भेद प्रदर्शने । नि० धू० १ ३० । संकिलिङकम्म-संक्लिष्टकर्मन् - न० | छेत्रभेदनादिके दुष्कमणि, जी० १ प्रति० । - संकिलिङकाल - संक्लिष्टकाल - पुं० । गीतार्थसंविग्नरहिते का"किलिकालो नाम जम्मि काले गीयरथसंविग्गा नडस्थि संकिलिकालः " । पं० खू० ४ कल्प० । संकि लिट्टलेस्सा- संक्लिष्ट लेश्या--स्त्री० । संक्लेशहेती लेश्या - याम्, स्था०३ ठा० ४ उ० । (ता संक्लिष्टा लेश्याः 'लेसा ' शब्दे षष्ठे भागे ६८७ पृष्ठे गताः । ) संकिलिङ्कायार-संक्लिष्टाचार -- पुं० । संसर्गवशात् स्थापितादिभोजिमि व्य० ६ उ० । संकिलिस्समाण--संक्लिश्यमान- त्रि० । अविशुद्धिं गच्छति, भ० १३ श० १ ३० । उपशमश्रेणीतः प्रत्यवमाने, भ० २५ 정영 १० Jain Education International तिविहे संकिलेसे पत्ते, तं जहा - णाणसंकिलेसे, दंसण संकिलेसे, चरितसंकिलेसे ॥ ( सू० १६५ + ) ज्ञानादिप्रतिपतनलक्षणः संक्लिश्यमानपरिणाम निबन्धनो ज्ञानादिसंक्लेशो, ज्ञानादिशुजिलक्षणो विशुद्धयमानपरिणामहेतुकस्तद संक्लेशः । स्था० ३ ठा० ४ उ० | दसविहे संकिलेसे पत्ते । तं जहा - उवहिसंकिले से उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मसंकिलेसे वतिसंकिलेसे कायसंकिलेसे नाणसंकिले से दंसणसंकिलेसे चरितसंकिलेसे || ( सू० ७३६ + ) 'दसे त्यादि संक्लेशः - असमाधिरुपधीयते - उपप्रभ्यते संयमः संयमशरीरं वा येन स उपधिर्वस्त्रादिः तद्विपयः संक्लेश उपधिसंक्लेशः । एवमन्यत्रापि नवरम् ' उवस्सय ' ति उपाश्रयो वसतिस्तथा कषाया एव कषायैर्वा संक्लेशः कषाय संक्लेशः । तथा भक्तपानाश्रितः संक्लेशो भक्तपानसंक्लेशः । तथा मनसि मनसो वा संक्लेशः, वाचा संक्लेशः, कायमाश्रित्य संक्लेश इति विग्रहः । तथा ज्ञानस्य संक्लेशोऽविशुसूयमानता स ज्ञानसंक्लेशः । एवं दर्शनचारित्रयोरपीति । स्था० १० ठा० ३ उ० । For Private संकिलेसमाणय-संक्लिश्यमानक- पुं० । उपशमश्रेण्याः प्रतिपततः संयमभेदे, स्था० २ ठा० १ उ० । संकृ-शत्रु-पुं० । कीलके, आ० म० १ अ० | कल्प० । संकुइय-संकुचित न० । संकुचनं संकुचितम् । गात्रसंकोचकरणे, दश० ४ ० । ० म० । ८० । शिखरीकृत्य संकोघनमुपगते, त्रि० जी० ३ प्रति० १ अधि० २ उ० । संकुइयपसारिय--संकुचितप्रसारित न० । नाट्यनेवे 'प्रा० म० १ अ० । जं० । संकुक- शंकुक - पुं० । शत्रुका विद्याप्रधाने बैताख्यपर्वतस्योत्तरश्रेण्यां विद्याधरनिकाये, प्रा० चू० १ ० । बैताख्यपर्वतस्योत्तरश्रेण्यां विद्याधरनिकायविशेषाणां विद्यायाम्, स्त्री० । आ० सू० १ अ० । संकुचेमाण- संकुचयत् श्रि० । हस्तपादादिसंकोचनतः संकोचं गच्छति, भाषा० १ ० ६ ० ४ उ० । संकुडिय - संकुटित - त्रि० । संकुचिते, जं० २ पक्ष० । “संकुडियवलितरङ्गपरिषेडियंगमंगा " संकुटितं -घलीलक्षण तरङ्गैः प रिवेष्टितं च येषां ते तथा। भ० ७ श० ६ उ० । संकुल- संकुल- त्रि० । व्याप्ते, अष्ट० २२ अष्ट० । स्वनाम क्या प्रामे, संकुलो नाम प्रामस्तत्र जिनदत्तनामा श्रावकस्तस्य भा र्या विनिमतिः । पिं० । Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy