SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ सहजभाव सहजभाव - सहजभाव-पुं० । स्वभावे द्रश्या० १२ श्रध्या० । सहस सहन न० भयाभावान्मर्षणे ०१०१० सहत्थ - स्वहस्त पुं० । स्वकीये करे, स्था० २ ठा० १ उ० । सहत्थामा हवा पकिरिया स्वहस्तपाण निपानक्रिया श्री० । त्यहलेन स्वमाणाग्निदादिना पराया कोधादिना निपातयतः स्वहस्ताणातिपातक्रिया । स्वहस्तन प्राणिघा ( ६०२ ) अभिधामराजेन्द्रः । उ . रियविस्तापरितापनिकी स्त्री० स न स्वस्य परस्य तदुभयस्य वा परितापना दशा वोदीराधा क्रिया परितापनाकारणमेव वा सा स्वहस्तपारितानिकी । भ० । स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारितापनिकी । पारितापनिक्रयाः क्रियाया भेदे भ० ३ ० ३ उ० श्रा० चू० । । स्था० । 9 सहदेव सहदेव पुं० माइयां जाते पात्रे, ०१० १६ अ० । सहदेवी - सहदेवी - स्त्री० । औषधिभेदे, ती० ६ कल्प । श्रवसर्पिरयां जातस्य चतुर्थचक्रिणः सनत्कुमारस्य मातरि, स। आव० । 3 सहभुत-सहभुक्तन० । स्त्रीभिः सकभाजने मुझे नि० ० १ उ० । सहमाण - सहमान - त्रि० । गुरुके, अनतिपातिनि च । 'सहमासु य कमेण कायव्ये' । व्य० १ उ० । सहम्म सधर्म-पुं० समानधर्मशीलतायाम् ५०५४०। सहय सहज-- त्रि० । स्वभावसम्पन्न स० । उत्पत्त्या सहैव जाते, आचा० १० २ ० ३ उ० । शा० । ग्रहगर–सहचर-पुं० । सहाये, स्था० ४ ठा० ३ उ० /स्त्रियाम् , सहचरी । शा० १ श्रु० ६ ० । सरिय-सरित प्र० सह हरितैर्वर्तत इति सहरितम्। तूवालादिसांते, दशा० २ श्र० । आचा० । सहरिस - सहर्ष - त्रि० । सप्रमोदे, पञ्चा० ६ विष० । सहवासिय सहवासिक-त्रि० । एकगृहवासिनि, सूत्र० २ ० २ अ० । " Jain Education International सहस्सकमल सहसंमह - सहसंमति श्री० [सहायता] या सगता मक्ति सां सहमतिः । परोपदेशनिरपेक्षायां जातिस्वरप्रतिभादिपायां मतौ प्रज्ञा० १ पद 'सह संमइयाए' आचा० १० १ अ० १ उ० | सहसंमह सहमति पुं० आकस्मिकक्रियायाम् २०२५ श०८ उ० । अविमृश्य कारिश्वे, 'पुर्विक अपासिक ' छूढे पायजं पुणो पासे । नय तरह निश्रत्तेउं, पायं सहसाकरमेयं ॥१॥ इनि तल्लक्षणात् । ध० २ अधि० । व्य० 1 स्था० । (सहसाकारप्रतिसेवनायय्यता मूलगुरुसेवा षष्ठे भागे पञ्चसु समितेषु समितिषु भाविता (सहसानाभोगादिषु प्रायश्चित्तम् पडिकमणारिशब्दे पश्चा पश्चमभागे ३२० पृष्ठे उक्तम् । ) " सहसकारपडि सेवा - सहसाकारप्रतिसेवना- स्त्री० । प्रतिसेवनाभदे, नि० चू० १ उ० । ( सहसाकारप्रति सेवनावव्यता मूलगुडिया' शब्दे भागे गता । ) सहसम्भक्खाण - सहसाभ्याख्यानन० | सहसाऽनालोच्य अभ्याख्यानम् | असहोपाध्यारोपणे वीरोऽयमित्याद्यभिधानं सहसाभ्याख्यानम् । ध० २ अधि० । श्राव० । ध० २० । श्रविमृश्य कलङ्कनरूपे मृपावादविरतेर्द्वितीयेऽतिचारे, घ० २ अधि० । उपा० । पञ्चा० । सहसा - सहसा - अव्य० । अकस्मादर्थे, ज्ञा० १ श्रु० ६ ० ० प्रव० । स्था० । अनुपयोगे व्य० १ उ० । पूर्वापरमपर्यालोच्येत्यर्थे, व्य० १ उ० । सहस्राकलंकण- सहसाकलङ्कन- न० सहसाऽनालोच्य फलङ्कनं कलङ्कस्य करणम्। सहसाऽभ्याख्याने असद्दोषस्यारोपणे, प्रव० ६ द्वार | सहसागर-सहसाकार - पुं० । सहसा करणं सहसाकारः । श्रतिप्रवृत्तयोगानिवर्त्तने, पं० १० २ द्वार । अकस्मात्करणे, स्था० १० ठा० ३ उ० | आय० । श्रा० । लुपसह साकारे विपिविट्ठचिते एत्थ सत्थे पुणे पुणे' आचा० १ ० ३ [अ०] १० (एकजन्यता 'लोगविजयशब्दे पठमागे 6 गता । ) सहयंऽबवण-सहस्राम्रवन- न० समस्तचूत समुदाये, मधुरा या नगर्या बहिः सहस्राऽऽम्रवनमुद्यानम्, ज्ञा०२ श्रु०१६ श्र० । नागपुरस्य बहिः [ः सहस्राम्रवनमुद्यानम् । शा० २ श्रु०५ वर्ग १६ श्र० । 'काम्पिल्यपुरे सहसंऽबवणे उज्जाणे' उपा०६ श्र० । 'पालासपुरं गाम नगरं सहसंबवणं उज्जाणं' उपा० ७ श्र० । अन्त० । वीरजिदवर्जाः सर्वे तीर्थकराः सहस्राम्रवने उद्याने निष्क्रान्ताः । श्र० म० १ अ० । श्रा० चू० । सहसंबुद्ध-सहसंबुद्ध-पुं० | सह श्रात्मनैव सार्द्धमनन्योपदेशत सहस्संतरिय - सहस्रान्तरित - त्रि० । सहस्त्रेण कृतान्तरे, सूइत्यर्थः सम्प-यथावद् बुद्धः देयोपादेयापेक्षणीयस्तुत अ० १ ० १ ० ३ उ० । दिवादिनि जिने, भ० १ ० १ उ० । सहस्तकमल-सहस्रकमल पुं० निलगिरी ०१ सहसासव - सहसा शव - न० । स्वनामख्याते उज्जयच्छेलो परिले, 'सहसासवं ति तित्थं करं जरुक्खेण मणहरं सम्म । तत्थ य तुरयायारा, पाहाणा तेसि दो भाया ' ॥ ५ ॥ ती० ३ कल्प | सहमुद्दाह-सहसोद्दाह-पुं० सहसा अकस्मादुद्दादः प्रकृष्टदादः सहसोद्दाहः । सहस्राणां या लोकस्पोदाद सदखोदा हमने बहुलोकोदाडे, स्था० १० ० ३ ० सहस्स- सहस्र - न० । दशशतसंख्यायाम्, तत्संख्येयेषु च । अनु० । नि० चू० । प्रशा० । जं० प्राचुर्ये, स्था० ८ ठा० ३ उ० । कल्प० । सहस्रात्परं यावदनन्तसंख्यायाम् श्रा० म० १ ० । For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy