________________
संकमण
अभिधानराजेन्द्रः। श्रु०४१०२ उ०। पिपीलिकामत्कुणादीनां स्फुटितस्य गमने, | संकलिय--संकलित-त्रि। अनुबद्धे, अनु० । सूत्र।
सक्रमणम् । चारित्र, संकलिया-संकलिका-स्त्री० । अन्तादिपदयोः सङ्कलनात्सङ्कलिप्राचा०१ श्रु०२ अ०३ उ०।
का। आदानपदाख्य सूत्रकृताङ्गस्य पञ्चदशे अध्ययने, सूत्र०। संक्रमणकाल-संक्रमणकाल-पुं० । अवान्तरसंक्रान्तिसमये,
अस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम कुप्रा० क०१०।
वते तस्या अपि नामादिकश्चतुर्दा निक्षेपो विधेयः। तत्रापि संक्रममाण-संक्रामत-त्रि० । गच्छति, स्था० २ ठा०४ उ०। द्रव्यसङ्कलिका निगडादौ भावसङ्कलना तूत्तरोत्सरविशिष्टाज। जी०। सम्-एकीभावेन क्रामन् गच्छन् । संगच्छ- ध्यवसायसङ्कलनमिदमेव वाऽध्ययनम् , आद्यन्तपदयोः समाने , जी० ३ प्रति०१ अधि०१3०।
कलनादिति । सूत्र०१ श्रु० १५१०। संकमुकिट्टिइ-संक्रमोत्कृष्टस्थिति-स्त्री०। संक्रमोत्कृष्टस्थिः | संका-शङ्का-स्त्री। शङ्कनं शङ्का । संशयकरणे, आतु।सन्देहे, तिभेदे , या बन्धादेव केवलादुत्कृष्टा स्थितिलभ्यते । क० प्र० ध.२ अधि० जीवादितत्त्वेषु अस्ति न वेति संशयकरणे,०२ २ प्रक०। पं० सं०।
अधिनि०चूचउराकाव्यलाभगवदहत्प्रणीतेषु पदार्थेषु धर्मा संकर-संकर-पुं० । भिन्नजातीयानां मीलके, सूत्र०१ श्रु०। स्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगवधार्यमा११०१ उ० । वृ० । विशे० । कन्यानयनीयनगरस्य स्वनाम- णेषु संशये, आव० ६ ० । शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु ख्याते श्रावकाणां प्रतिपने राजनि, ती०५० कल्प। सांकर्ये, धमोस्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवसंकीर्णत्वे , विशे। संमीलनशीले , वृ०४ उ०। संकीर्यते धार्यमाणेषु संशयः, किमेवं स्यान्नैवमिति । यदाहुः-संशयकसंपिण्ड्य संकरण वा संपिण्डनं संकरः । गौणपरिग्रहे, प्रश्न रणं शङ्केति । सा च शङ्का द्विविधा-देशशङ्का, सर्वशङ्का च । दे५ आश्र० द्वार।
शशङ्का-देशविषया; जीवाद्यन्यतमपदार्थंकदेशगोचरेत्यर्थः । संकरगायत्ती-शङ्करगायत्री-स्त्री० । रुद्रप्रतिपादिकायां यथाऽस्ति जीवः केवलं सर्वगतोऽसर्वगतो बा, सप्रदेशोऽप्रदेगायध्याम् , “तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि त
शो वेति । सर्वशङ्का-सर्वविषया यथाऽस्ति वा धर्मो नास्ति मो रुद्रः प्रचोदयात्" । गा।
वेति । इयं च द्विधाऽपि शङ्का भगवदहत्प्रणीतप्रवचनेऽप्रत्य
यरूपा सम्यक्त्वं दूषयतीत्यतीचारः । केवलागमगम्या असंकरदस-शङ्करदृष्य-न०। संकर इह प्रस्तावातृणभस्मगो
पि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा प्राप्तप्रणेतमयाजारादिमीलक उत्कुरुटिका इति यावत् , तत्र दृष्यं वस्त्रं कत्वान्न सन्देग्धं योग्याः, यत्रापि मतिदौर्बल्यादिभिर्मोहवसंकरदूष्यम्। अत्यन्तनिकृष्टे निरुपयोगिनि लोकैरुत्सृष्टे वस्त्रे, शात् कचन संशयो भवति तत्राऽप्यप्रतिहतेयमर्गला। उत्त०१२ १०।
यथासंकरपुर-शङ्करपुर-म० । लक्ष्मणावतीसविधे स्वनामख्याते
"कत्थ य महदुब्बल्ले-णं तम्विहायरियविरहशो वाऽवि । दुर्गरक्षिते पुरे, विक्रमे १३६० संवत्सरे लक्ष्मणावतीहम्मीर- न य गहणत्तणेण य, नाणावरणोदयेणं च ॥१॥ श्रीसुरत्राणसमदीनः शङ्करपुरदुर्गोपयोगिपाषाणग्रहणार्थ प्र- हेऊदाहरणासं-भषे य सह सुठुन बुज्झज्जा । तोली पातयित्वा कपाटसंपुटमग्रहीत् । ती० ३४ कल्प। सब्वन्नुमयमवितह, तहाऽवि तं चिंतए महमं ॥२॥ संकरसमय-शहरसमय-पुं०। भिन्नजातीयानां मीलकस्यैक- अणुवकयपराणुग्गह-परायणा जं जिणा जुगप्पवरा। वाक्यतायाम् , यथा-वाममार्गादावनाचारप्रवृत्तावपि गुप्ति- जिअरागदोसमोहा, अनन्नहा वाइणो तेणं ॥३॥" करणमिति । सूत्र०१श्रु०१०१ उ०।
_ यथा चसंकरसामि-शङ्करस्वामिन-पुं०। नयनमनसोरपि प्राप्यकारि- "सूत्रोक्तस्यैकस्या-प्यरोचनादक्षरस्य भवति नरः । स्ववादिनि स्वनामख्याते दार्शनिकविदुषि, 0 सम्म । मिथ्यादृष्टिः सूत्रं, हि नः प्रमाणं जिनाभिहितम् ॥१॥ संकरिय-शार्य-न० । परस्परानुविद्यरूपतायाम् , अने०१
एकस्मिन्नप्यर्थः, सन्दिग्धे प्रत्ययोऽर्हति नष्टः ।
मिथ्या च दर्शनं तत् ,सचादिहेतुर्भगवतीनाम्।।"प्रव०६द्वार। अधि०।
(शकाव्याख्या 'मिच्छहिट्ठि' शब्दे ६ भागे २७५ पृष्ठे गता।) संकरिसख-शर्षण-पुं० । नवमे बलदेवे, तिः। ती । स०। संकरी-शङ्करी-स्त्री० । विद्याभेदे, या हि पठितमात्रा एव दा.
संसयकरणं संका, कंखा अमोमदंसणग्गाहो।। सदासीसखीपरिवारभूत्वाऽऽदेशं करोति, अन्तिकमागतं
संतम्मि वि वितिगिच्छा, सिझेणं मे अयं अट्ठो॥२४॥ प्रस्यनीकं निवारयति , दूरस्थस्याऽपि बेष्टितं पृटा सती
संसयण-संसयो करणं-क्रिया,संसयस्स करणं संसयकरणकथयति । उत्त०१३ मा
मिस्थाह-जमिदं संसयकरणं किमिदं वहाणत्यंतरभूतं उता
पत्थंतरमिति ? । गुरुराह-णमिदमस्थन्तरभूतं घडस्स दंडासंकल-यल-1०। "श्टाले खः कः" ॥८।१।१८६॥ इत्य.
दयो जहा, इदं तु पणत्थंतरं अंगुलियचक्रकरणवत् , जमेनात्र खस्य ककारादेशः। संकलं । प्रा० । इस्त्यन्तुके , प्र.
दिदं संसयकरणं स एव संका, संकणं संका; चित्तासंकेत्यर्थः, ०५ संव० शार।
सा दुविहा-देसे, सब्वे य । देसे जहा तुले जीवसे कहमेगे संकला-स्टाला-सीन भयोमयनिगडे, सूत्र १९०५म०
भब्वा, एगे अभन्दा अहवा-पगेणं-परमाणुणा पगे मागासपदेसे पुणो पुणो वि परमाणू तस्येवागासपदेसे मन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org