SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ सवाय सवाय- सवाद - पुं० । सह धादेन सवादः । पादसहिते स् • () अभिधान राजेन्द्रः । प्र० २ ० ७ ० । · 9 सद्वाद-पुं० । शोभनभारत्याम्, सूत्र० २ ० ७ ० । सदाच्-श्री शोभनवचने खू० १ ०७०। सवार - सवार - न० । प्रभाते, पृ० १ उ०२ प्रक० । सवित पपत्रं पत्र वा मति इत्थंभूतचचांसि भावयति श्र० सजिवाणुमय स्वविद्यविद्यानुगत पुं० स्पा ग्रामी दिया विद्या परलोकोपकारी केवलघुतरूपा तथा वविद्यया अनुगता युक्ताः न पुनः परविद्यालको पकारिण्येति । लोकोत्तरागमयुक्तेषु, ' सश्रोवसंता अममा किचा, सविज्जणाणा युगया जससिणो । ' दश० ६ श्र० । खविट्ठा-श्रविष्ठा-स्त्री० । घनिष्ठापरपर्याये नक्षत्रभदे, चं० प्र० १० पाहु० सू० ० । सवित्तिय सवृत्तिक - त्रि० । चैत्यप्रतिबद्ध गृह क्षेत्रादिवृत्तिभागिषु वृ० १०२ प्रक० । सवियप्प समाहि- सविकल्पसमाधि- पुं० । संप्रज्ञातसमाधी, द्वा० २० द्वा० । ( ' जोग' शब्दे चतुर्थभागे १६२६ पृष्ठे विस्तरो गतः । ) पिया सवितृ पु० आदि ० ० १ ० आदिस्वादेव विभाग इति 'दिला' शब्द २४२३ पृष्ठे दर्शिनम्) हस्तव, हस्तनक्षत्रस्य सविता देवत इस्तोऽपि सविता अनु 1 दो सविया । ( सू० ६० + ) स्था० २ ठा० ३ उ० । सुविचार - सविचार पुं० विचरणं विचारः अर्थाद्व्यने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन् विचरणम् । भ० २५ श० ७ उ० । श्राव० । सह विचारेण वर्ततइति सविचारः । अर्थव्यज्जनयोगसंक्रमे, श्राव० ४ ० । दर्श सविस्तरे ग्राह च चूर्णिकृत् 'सवियारो दि त्थिनो' बृ० १३०२ प्रक० सविकार - त्रि० । भ्रूचेष्टादिसहिते, तं० । सवियारवयणवज्जण - सविकारवचनवर्जन- न० । सशृङ्गारभणितानां वर्जन, घ० । सवियारजंपियाई, नूणमुईरंति रागरंग ॥ ४० ॥ सविकारजस्तानि सामान नूनं निश्चितमु 9 पयन्ति रागाग्नियतस्तानि न वृते इति शेषः । "सुमारास कई परं जला मासे मयणो । समण सावरण वि न सा कहा होइ कहिroar ॥ १ ॥” उपलक्षणं चैतत् द्वेषानलमप्युद्दीपयन्ति केषांविदिनदान मित्रसेनस्येव सविकारजस्ता न भाषणीयानि । ध० र० २ अधि० २ लक्ष० । ( मित्रसेनकथा 'मित्तसे ' शब्दे षष्ठभागे गता । ) सवियारसमाहि- सविचारममाथि पुं० [सावच्छेदवालम्बने समाधौ ० । ( स प 'जन' शब्दे चतुर्थभागे १६२६ पृष्ठे ) विवारि () सरिचारिन् सविचारे इति Jain Education International सव सविचारि। सर्वधनादिस्वादिन् समासान्तः । अर्थव्यञ्जनयोगसंक्रान्ते, स्था० ४ ठा० १ उ० । ग० । सविसाय-सविषाण-त्रि समृनिधीभिः सविषा आसने नोपवेष्टव्यम् । तत्र सविधाएं नाम, यथा कपाटस्योभयतः शृङ्गे भवतः यत्र मिसिकादौ पीठफलके या विषाणं शृङ्गं भवति । ०५३० । सविसेस - सविशेष- त्रि० । सह विशेषेण वर्तते इति सविशेबम् । सोत्तरगुणे, उत्त० ७ ० । नि० चू० । सविसेतर - सविशेषतर- त्रि० सविदोड समिहोदधि० । बृहत्तरे, नि० चू० १ उ० । जुगुप्सनीय कृ " प्रक० । · सीरिय-सवीर्य- त्रि० सू० १०८० सर्वेटय - सवृन्तक-- त्रि० । नालयुक्ते, बृ० ५ उ० । सवेयग- सवेदक- पुं० । ज्यादिवेदयुक्ते भ० १७ श० २७० । स्त्रीवेदानुदययति, स्था० २ ठा० ३३० । संसारिणि, स्था०२ ठा० ४ ३० । सव्त्र - शर्व - पुं० । शिवे रुद्रे, वाच० । सर्व सर्वम्, विशे० " सर्वत्र लबरामचन्द्रे ॥ रोपे द्विस्वम् । प्रा० । अशेषे सूत्र० उत्त० । अपरिशेषे, नि० चू० मस्ते, पा० । पञ्चा० । दश० । दर्श० । सकले "", श्र० चू० स्था० १० ठा० ३ उ० । सुनी त्रियतेऽसी पितेनेनेति वा स " चतारि सव्वा पष्णता, तं जहा - खामसव्त्रए ठवणसव्वए आएससव्वए शिरवसेससव्वए । स्था० ४ठा० १३० । ( व्याख्या सर' शब्दे ) सर्वत्र ककारः स्वार्थिको द्रष्टव्यः । विशे० । २ । ७६ ॥ इति । १० ११ अ० । उ० । श्राचा० । स० । प्रश्न० । श्रा० म० । १ ० । विश्वशब्दार्थे अथ सर्वशब्दं व्याचिख्यासुराह किं पुख " तं सामइयं सव्वसावजजोगविरइति । सिय एस तेसो तं सच्चे कविदं सव्वं १।२४८४ कि पुनस्तद् यथोक्तशब्दार्थ सामायिकम् इत्याह-ससावधपणेगविरनिरिति । स इति कः शब्दार्थ उच्च धातोः इति सि नेनाने सादिके वप्रत्यये सर्वः पदार्थों वस्तुनि तु वाच्ये तत् सर्वं पत्विति भयति कतिविधं पुनरिदं सर्व भयति । इति गाथार्थः । " 9 अथतिषिधं सर्वमत प्रोनरमाहनामं ठवणा दविए, एसे चैव निरवसेसं च । " तह सम्पता स च भाव व सत्तम । ३४८५ | नामवर्धम् स्थापनासम्म देशसम् निरवशेष सर्वम् तथा सर्वधत्ता सर्वम् भाव सर्वे सप्तमकम् इति नियुकिगाथार्थः । For Private & Personal Use Only , च www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy