SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ( ५.५४ ) अभिधान राजेन्द्रः । सरीर तत्वादिति 'पुढवी' त्यादि पृथिव्यादीनां तु बाह्यमदारिकम श्रीदारिकशरीरनामा केवलमेकेन्द्रियाणामस्यादिविरहितम् वायूनां पित इंद्रियाण 'मि म् मदारिकं 4 न विवक्षितं प्रायिकत्वात् तस्येति । 4 त्या त्यादि शोसितेन धीन्द्रियावीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः । पंचेदिए दि. पञ्चेन्द्रियतिर्यङ्मनुष्याणां पुनरयं विशेषो यदस्थिमांशोषित स्नायुशवमिति यादव तीन इति प्रकारान्तरेण चतुर्दशानन शरीररूपावाच ग्गहे ' त्यादि. विग्रहगतिः- वक्रगतिर्यदा विणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापना विग्रहगतिसमापन्नास्तेषां द्वे शरीरे इद्द तैजसकामेयोर्भेदेन विवक्षेति एवं दण्डकः शरीराधिकारात् । स्था० २ ठा० १ उ० । अनु० । " " ( २३ ) शरीरबन्धनप्रकारः , नेरइयाणं तओ सरीरगा पक्ष्मता, तं जहा- चेउच्चिते तेयए कम्मए । अशुरकुमारा तो सरीरंगा पता तं जहा एवं चैत्र, एवं सव्वेसि देवाणं, पुढवीकाइयां ततो सरीरंगापना, तं जहा- सोशलिते तेयए कम्मते, एवं वाउ काइयपरजायं ०जाब चरिंदिया (सू० २०७ ) मित्यादि कया किन्तु एवं सम्व देव्वाणं ' ति-यथा असुराणां त्रीणि शरीराणि एवं नाकुमारादिभवनपतितमानानाम् एवं वाउकाइयवज्जागं ति-वायूनां हि श्राहारकवजनि चत्वारि शरीरात पचेन्द्रियनिरभ्रामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । स्था० ३ ठा० ४ ३० । (२४) शरीरनिर्वाणस्य तनयादिसंख्यां शरीरांपेक्षा दर्शयतीत्याह Jain Education International सरीर । १ | हा अलि हिपयं परावी पलाई कालिजं दो अंता पंच वामा पाना, तं जहा पूर्तते यतयंत य तत्थ गंज से भूत ते यं उचारे परिम तत्थ जे से तयंते ते गं पासवखे परिणम । दो पासा पता जहा बामे पासे व दाहिने पासे य । तत्थं णं जे से वामे पासे से सुहपरिण। मे तरथ गंज से दाहिणे पासे से दुहपरिणामे । चाउसो ! इमम्मि सरीरए सहि संधिसयं सत्तुत्तरं धम्मसयं तिभि अट्ठ दामसयाई नव एहारुमयाई सत्त मिरासयाई पंच पेसीसयाई नव धमणीओ नन च रोमकूपस्यसहस्पाई विया केसमंगुणा सह केसा अट्टाओ रोमकूपकोडीओ आउसो ! इमम्मि सरीरए सर्द्वि सिरासयं नाभिव्यभवाणं उड्डुगामिलीग सिरमुवगयाणं जाओ रसहरणीओ त्ति वुचंति, जा सि निरुत्रघाए चक्खुसोयघाणजीहाबलं चं भवर, जाणं सि उवघाएणं चक्खुसोयघाणजीहाबलं उवहम्मद आउसो ! इमम्मि सरीरए सडिसिरासयं नाभिप्पभवाणं अहोगामिणीयं पायतल मुवगयाणं जाणं सि निरुघाएणं जंघावलं भवइ ताणं चेत्र से उधाएवं सीसवेणा सीसवेयरणा मत्थयमूले अच्छीणि अधिति । ( ० २४ ) , ' उसी ! जं' इत्याद्यालापक सूत्रम्, हे आयुष्मन् ! यदपि च इदं शरीरं वपुः इष्टम् इच्छाविषयत्यात् कान्तं कमनीयात् प्रियं प्रेमनिबन्धवात् मनसा शापतेउपादीयत इति मनोज्ञम् मनसा श्रम्यते गम्यत इति मनाम मनसोऽभिरामं मनोभिरामं सनत्कुमारयित् स्वयं स्वगुणयोगात् वैयासिक-विश्वात स्कृतकार्याणां संमतत्वात् बहुमतं बहुष्वपि कार्येषु बहुव अनल्पतयाऽस्तोकतया मतं बहुमतं धनु विप्रियकरणात् यमादेयमित्यर्थः । रत्नकरण्डक इव सुसंगपितं वस्त्रादिभिः पश्चान्मतमनुमतं भराडकरण्डकसमानम् श्राभरणभाजनतुचलपेटेव यमज्जूमेस्थान नि वेशितं गृहस्थावस्यास्यशालिभद्रवत् पंडे-तैलगोलिक सुसंगोपितं भङ्गनयात् तेल्लकता इव सुसंगोचियतिपठाराला भाजनविशेषः सौराष्ट्र प्रसिद्धः सा च सुष्ठु संगोष्या संगोपनीया भवत्यन्यथा लुठति ततश्च हानिः स्यादिति, " हेतून दर्शयतीत्याद'मा ' माशब्दो निषेधार्थ वाक्यालङ्कार | अथवा 'मा गं' ति मा इदं शरीरमिति व्याख्येयम्, ततः सर्वेऽपि उष्णादयो मा स्पृशन्तु पन्तु भवस्वित्यर्थः 'ति कटु' इति कृत्वा अथवा इत्यभिसंधाय पालितमिति शेषः तत्रोच्या प्रमादाशी शीतकाले शीतत्वं व्यालाः- स्वापदाः सप वा जुधा बुभुक्षा पिपासातृषा बीरा निशायामका ने किय उस पिय इमे सरीरं इतं पिवं मनं मणामं मणभिरामं थिज्जं वेसासियं संमयं बहुमयं अणुमयं भंडकरंडगसमाणं रयणकरंडओ विव सुसंगवियं चेलपेडा विव सुपरिवुढं तिलपेडा विव सुसंगोवियं माणं उप मागं सीयं मागं वाला मा णं सुहा मा णं पिवासा मा गं चोरा मा गं दंसा मा गं मसगा मा णं वाइयपित्तियसंनिवाइय विविहा रोगायंका फुसंति त्ति कट्टु एवं पियाई अधुवं अनिययं असासयं चयावचयं विप्पशासधम्मं पच्छा व पुराव अव स्म विष्पचय | एस्स वि वाई आउसो ! आणुपुaaj रस य पिट्ठकरंडगसंधीओ बारस पंसलिया करंडा छप्पंसलिए कडाहे विहत्थिया कुच्छी चउ रंगुलिया ग्रीवा चउपलिया जिम्मा दुप्पलियाणि अ छीणि चकवा मिरं बनी दंता सगुलिया जी For Private & Personal Use Only • www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy