SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ संकम ( ३१ ) अभिधानराजेन्द्रः । समचतुरस्रसंस्थानपराधातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येक सुभगसुखरादेयलक्षणा द्वादश प्रकृतयः शुभसंहननयुता वज्रर्षभनाराचसंहनन सहिताः वज्रर्षभनारावं हि देवभवे नारकभवे वा वर्तमानाः सम्यग्दृष्टयो नम्ति, न मनुजतिर्यग्भवे, तत्र वर्तमानानां सम्यग्रहटीनां देवगतिप्रायोग्यबन्धसम्भवेन संहननबन्धासम्भवात् । ततो नैतत्सम्यग्दृष्टेः शुभध्रुवबन्धीति पृथगुपात्तम् । तथा द्वात्रिंशदधिकसागरोपमशतचिताः । तथाहि--पद्मष्टिसागरोपमाणि यावत्सम्यक्त्वमनुपालयन् पता बध्नाति । ततोऽन्तर्मुहूर्त कालं यावत् सम्यग्मिथ्यात्वमनुभूय पुनरपि सम्यक्त्वं प्रतिपद्यते । ततो भूयोऽपि सम्यक्त्वमनुभवन् षद्षष्टिसागरोपमाणि यावदेताः प्रकृतीर्बध्नातीति । तदेवं द्वात्रिंशदभ्यधिकं सागरोपमशतं यावत् सम्यग्दृष्टिध्रुवा आपूर्य, बज्रर्षभनाराचसंहननं तु मनुष्यभवहीनं यथासम्भवमुत्कृष्टं कालमापूर्य, ततः सम्यग्दृष्टेर्भुवा अपूर्वकरणगुणस्थानके बन्धव्यवच्छेदानन्तरमावलिकामात्रं कालमतिक्रम्य यशः कीर्ती संक्रमयतस्तासामुत्कृष्टः प्रदेशसंक्रमः, तदानीं प्रकृत्यन्तरदलिकानामप्यतिप्रभूतानां गुणसंक्रमेण लब्धानां संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात् । वज्रर्षभनाराच संहननस्य तु देवभवाच्च्युतः सन् सम्यग्दृष्टिर्देवगतिप्रायोग्यं बध्नन् श्रावलिकामात्रं कालमतिक्रम्योत्कृष्ट प्रदेशसंक्रमं करोति । पूरित पुव्वकोडी - पुहुतसंछभगस्स निरयदुगं । देवगईनवगस्स य, सगबंधतालिगं गंतुं ॥ ६० ॥ 'पूरितु' ति-नरकद्विकम् - नरकगतिनरकानुपूर्वी लक्षणं पूर्वकोटीपृथक्त्वं यावत्पूरयित्वा, सप्तसु पूर्वकोट्पायुष्केसु तिर्यभवेषु भूयो भूयो बद्धेत्यर्थः। ततोऽष्टमभषे मनुष्यो भूत्वा क्षप कश्रेणि प्रतिपन्नोऽन्यत्र तन्नरकद्विकं संक्रमयन् खरमसंक्षोभे सर्वसंक्रमेण तस्योत्कृष्टं प्रदेशसंक्रमं करोति । तथा देवगतिनवर्क - देवगतिदेवानुपूर्वीवैक्रिय सप्तक लक्षणं यदा पूर्वकोटिपृथक्त्वं यावदापूर्याष्टमभवे क्षपकश्रेणि प्रतिपद्मः सन् स्वकबन्धान्तात् स्वबन्धव्यवच्छेदादनन्तरमावलिकामा का लमतिक्रम्य यशः कीर्ती प्रक्षिपति तदा तस्योत्कृष्ट प्रदेशसंक्रमो भवति । तदानीं हि प्रकृत्यन्तरदलिकानामपि गुणसंक्रमेलग्धानां संक्रमावलिकातिक्रान्तत्वेन संक्रमः प्राप्यत इति कृत्वा । सव्वचिरं सम्मत्तं, अणुपालिय पूरइत्तु मनुयदुगं । सत्तमखिइनिग्गइए, पढमे समए नरदुगस्स ॥ ६१ ॥ 'सव्वचिरं' ति- सर्वचिरं सर्वोत्कृष्टं कालमन्तर्मुहूर्तोनानि, प्र. यत्रिशत्सागरोपमाणीत्यर्थः सम्यक्त्वमनुपालय नारकः सप्तमक्षितौ वर्तमानः सम्यक्त्वप्रत्ययं तावन्तं कालं मनुजद्विकं - मनुजगतिमनुजानुपूर्वीलक्षणमापूर्य – बढा चरमेऽ तर्मुहूर्ते मिथ्यात्वं गतः । ततस्तन्निमित्तं तिर्यद्विकं तस्य बनतो गुणित कर्माशस्य सप्तमपृथिव्याः सकाशाद्विनिर्गतस्य प्रथमसमये एव मनुजद्विकं यथाप्रवृत्तसंक्रमेण तस्मिन् तिर्यद्विके बध्यमाने संक्रमयतस्तस्य मनुजद्विकस्योत्कृष्टः प्रदेशसंक्रमो भवति । भावस्तआभाया, युज्जोया नपुंसगसमायो । Jain Education International For Private संकम आहारगतित्थयरं, थिरसममुक्कस्स समकालं ॥ ६२ ॥ 'धावर 'ति-स्थावरनाम तथा तजातिः-स्थावरजातिः एकेन्द्रियजातिरित्यर्थः । तथा आतपनाम-उद्योतनाम । एताचतस्रः प्रकृतयो नपुंसकसमा ः- नपुंसक वेदस्येव श्रासामपि प्रकृतीनामुत्कृष्टः प्रदेशसंक्रमो; भावनीय इत्यर्थः । तथा श्राहारकसप्तकं तीर्थकरनाम च स्थिरसमं वक्तव्यम् । केवलं तदुत्कृष्टस्वकबन्धकालं यावदापूरणीयमभिधातव्यम् । इयमत्र भावना - आहारकसप्तकं तीर्थकरनाम चोत्कृष्टं स्वयन्धकालं यावंदापूर्य तत्राहारकसप्तकस्य स्वबन्धकाल उत्कृष्टो देशोनां पूर्वकोटी यावत्संयममनुपालयतो यावानप्रमत्तताकालस्तावान् सर्वो वेदितव्यः । तीर्थकरनाम्नश्च स्वबन्धकाल उत्कृष्टो देशोन पूर्व कोटीद्वयाभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि । तत एतावन्तं कालं यावदापूर्य क्षपकश्रेणिं प्रतिपक्षो यदा बन्धव्यवच्छेदादनन्तरमावलिकामात्रं कालमतिक्रम्य यशः कीर्ती संक्रमयति, तदा तयोरुत्कृष्टः प्रदेशसंक्रमः । चउरुवसमित्त मोहं, मिच्छत्तगयस्स नीयबन्धंतो । उच्चागोउक्कोसो, तत्तो लहु सिज्झत्रो होइ ॥ ६३ ॥ 'चउ' ति - इद्द मोहोपशमं कुर्वन् उचैर्गोत्रमेव बध्नाति, न नीचैर्गोत्रम् | नीचैर्गोत्रसत्कानि च दलिकानि गुणसंक्रमेणोचैर्गोत्रे संक्रमयति । ततश्चतुष्कृत्वो मोहोपशमग्रहणमवश्यं कर्तव्यम् । तत्र चतुरो वारान् मोहनीयमुपशमयन् उचैर्गोत्रं चबध्नन् तत्र नीचैर्गोत्रं गुणसंक्रमेण संक्रमयति । चतुष्कृत्वश्व मोहोपशमः किल भवद्वयेन भवति । ततस्तृतीये भवे मिथ्यात्वं गतः सन् नीचैर्गोत्रं बध्नाति तच्च बध्नन् तत्रोचैत्रं संक्रमयति । ततः पुनरपि सम्यक्त्वमासाद्योच्चै - गोत्रं बध्नन् तत्र नीचैर्गोत्रं संक्रमयति । एवं भूयो भूय उवैर्गोत्रं नीचैर्गोत्रं च बध्नतो नीचैर्गोत्रबन्धव्यवच्छेदानन्तरं शीघ्रमेष सिद्धिं गन्तुकामस्य नीचैर्गोत्रबन्धचरमसमये उचैत्रस्य गुणसंक्रमेण बन्धेन चोपचितीकृतस्योत्कृष्टः प्रदेशसंक्रमो भवति । तदेवमुत्कृष्ट प्रदेशसमस्वामित्वम् । सम्प्रति जघन्यप्रदेशसंक्रमस्वामित्वमभिधानीयम् । तच्च प्रायः क्षपितकमशे प्राप्यत इति तस्यैव स्वरूपमाहपद्मासंखियभागो - कम्मठिइमच्छिश्रो निगोएसु । सुमे समबियजोग्गं, जहन्नयं कटु निग्गम्म ॥ ६५ ॥ जोग्गे ससंखवारे, सम्मत्तं लभिय देसविरयं च । भक्खुतो विरई, संजोयणहा य तइवारे ।। ६५ ॥ उरुवसमित मोहं, लहुं खवेंतो भवे खवियकम्मो । पाएण तहिं पगयं, पडुच्च काई वि सविसेसं ॥६६॥ 'पक्ष'ति यो जीवः पत्योपमासंख्येयभागम्यूनां कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पल्योपमासंख्येयभागहीनं सप्ततिसागरोपमकोटी कोटीप्रमाणं कालं यावदित्यर्थः । सूक्ष्मनिगोदेषु सूक्ष्मानन्तकायिकेषु मध्ये उषिस्वा । सूक्ष्मनिगोदा हि स्वल्पायुषो भवन्ति, ततस्तेषां प्रभूतजन्ममरणभाषेन वेदनातीनां प्रभूतपुङ्गलपरिसाट उपजायते । अपि ब - सूक्ष्मनिगोदजीवानां मन्दयोगता म Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy