________________
सरीर
अभिधानराजेन्द्रः।
मरीर संखेजगुणा, ओरालियसरीरा दबद्वयाए असंखेअगुणा
'उकोसेण उजुगवं पुहुत्तमेत्तं सहस्साण ' मिति वचतेयाकम्मगसरीरा दो वि तुला दक्ट्ठयाते प्रणंत
नात् तेभ्योऽपि वैक्रियशरीराणि द्रव्यार्थतया असंख्येय
गुणानि, सर्वेषां नैरयिकाणां सर्वेषां च देवानां कतिपगुणा, पदेसट्टयाए सम्वत्थोवा माहारगसरीरा पदे
यतियपश्चेन्द्रियमनुष्यबादरवायुकायिकानां च वैक्रियशसध्याए वेउब्बियसरीरा पदेसट्ठयाए असंखेजगुणा , रीरसम्भवात् , तेभ्योऽप्यौदारिकशरीराणि द्रव्यार्थतया मरालियसरीरा पदेसट्ठयाए असंखेजगुणा, तेयगस- असंख्येयगुणानि , पृथिव्यलेजोवायुवनस्पतिद्वित्रिचतुरिशरा पदेसदृयाए अर्णतगुणा, कम्मगसरीरा पदेसट्टयाए
न्द्रियनिर्यक्पश्चेन्द्रियमनुष्याणामौदारिकशरीरभावात् , पृ
थिव्यप्तजोवायुवनस्पतिशरीराणां च प्रत्येकमसंख्ययलोप्रणंतगुणा, दबट्ठपदेसट्टयाए सब्बत्थोवा आहारगसरीरा
काकाशप्रदेशप्रमाणत्वात् , तेभ्योऽपि तैजसकार्मरणशदम्बवयाते वेउब्बियसरीरा दवट्ठयाए असंखेजगुणा । ओ- रीराणि द्रव्यार्थतयाऽनन्तगुणानीति , सूचमबादरनिगोरालियसरीरा दबट्ठयाए असंखेअगुणा ओरालियसरीरे- दीवानामनन्तानन्तानां प्रत्येकं तैजसकार्मणशरीरभाहिंतो दबट्ठयाएहितोपाहारगसरीरा पदेसट्ठयाए अणंत
वात् , स्वस्थाने तु परस्परं तुल्यानि , परस्परावि
नाभावियादेकस्याभावेऽन्यस्याप्यभावात् । प्रदेशार्थचिगुणा वेउब्वियसरीरा पदेसट्टयाए असंखेजगुणा,मोरालिय- म्तायां सर्वस्तोकाम्याहारकशरीराणि सहपृथक्त्यमात्रसरीरा पदेसट्ठयाए असंखेजगुणा । तेयाकम्मा दो वि शरीरप्रदेशानामरूपत्वात् , तेभ्योऽपि चैक्रियशरीराणि प्र
देशार्थतया असंख्येयगुणानि । इह यद्यपि वैक्रियशरीरतुल्ला दव्वट्ठयाए अणंतगुणा, तेयगसरीरा पदेसट्ठयाए |
योग्यवर्गणाभ्यः आहारकशरीरवर्गणाः परमारावपेक्षया श्रभणंतगुणा,कम्मगसरीरा पदेसट्टयाए अणंतगुणा । (सू०
नन्तगुणास्तथापि स्तोकाभिर्वर्गणाभिराहारकशरीरं निष्प२७७) एतेसि णं भंते ! ओरालियवेउब्बियाहा- चते हस्तमात्रत्वादतिप्रभूताभिक्रियशरीरवर्गणाभिक्रिरगतेयगकम्मगसरीराणं जहरिणयाए ओगाहणाए उ
यम् उत्कर्षतः सातिरेकलक्षयोजनप्रमाणत्वात् , अतिस्तो
कानि चाहारकशरीराणि सहस्रपृथक्त्वेन प्राप्यमाणन्याकोसियाए ओगाहणाए जहएणुकोसियाए प्रोगाहणाए |
त् अतिप्रभूतानि वैक्रियशरीराणि असंख्येयश्रेणिगताकतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसा- काशप्रदेशराशिप्रमाणत्वात् तत उपपद्यन्ते आहारकशरीहिया वा ?, गोयमा ! सम्बत्थोवा ओरालियसरीर- रेभ्यः प्रदेशार्थतया वैक्रियशरीराण्यसंख्येयगुणानि , तेस्स जहएिणया प्रोगाहणा , तेयाकम्मगाणं दोण्ह वि| भ्योऽप्यौदारिकशरीराणि प्रदेशार्थतया असंख्येयगुणानि , तुला जहरिणया भोगाहणा विसेसिया बेउब्बियसरीर
असंख्येयलोकाकाशप्रदेशप्रमाणतया तेषां लभ्यमानत्वेन
तत्प्रदेशानामतिप्रभूतानां सम्भवात् , तेभ्योऽपि तेजसस्स जहरिणया ओगाहणा असंखेज्जगुणा , आहारगस-1 शरीराणि प्रदेशार्थतया अनन्तगुणानि , द्रव्यार्थतयाऽपि रीरस्स जहमिया ओगाहणा असंखेज्जगुणा, उको- तेभ्यस्तेषामनन्तगुणत्वात् , तभ्योऽपि कार्मणशरीराणि प्रसियाए ओगाहणाए सव्वत्थोवा हारगसरीरस्स उ-| देशार्थतया अनन्तगुणानि , तैजसवर्गणाभ्यः कार्मणवर्गकोसिया भोगाहणा ओरालियसरीरस्स उक्कोसिया प्रो
णानां परमारावपेक्षयाऽनन्तगुणत्वात् । द्रव्यार्थप्रदेशार्थचि
म्तायां' सम्वत्थोवा पाहारगसरीरा दब्बट्टयाए बेउब्बिगाहणा संखेज्जगुणा, वेउब्बियसरीरस्स उक्कोसिया मो
यसरीरा बट्टयाए असंखेजगुणा ओरालियसरीरा दब्बटगाहणा संखेजगुणा, तेयाकम्मगाणं दो वि तुल्ला याए असंनेजगुणा इत्यत्र भावना प्रागुक्लाऽनुसतव्या , उकोसिया भोगाहणा असंखेज्जगुणा, जहएणुक्को
तेभ्यो द्रव्यार्थतयौदारिकशरीरेभ्य आहारकशरीराणि प्र
देशार्थतयाऽनन्तगुणानि , औदारिकशरीराणि सर्वसंख्यवासियाते ओगाहणाते सम्वत्थोवा ओरालियसरीरस्स |
ऽप्यसंख्येयलोकाशप्रदेशप्रमाणानि , आहारकशरीरयोजहलिया भोगाहणा तेयाकम्माणं दोगह वि तुला ग्यवर्गणायां स्वकैकस्यामप्यभव्येभ्योऽनन्तगुणाः परमाणव जहलिया ओगाहणा विसेसिया वेउब्वियसरीरस्स ज- इति , तेभ्योऽपि चैक्रियशरीराणि प्रदेशार्थतया असंख्येहलिया ओगाहणा असंखेजगुणा । आहारगसरीरस्स
यगुणानि , तेभ्योऽन्यौदारिकशरीराणि प्रदेशार्थतया -
संख्येयगुणानि । अत्र भावना प्रागेव कृता, तेभ्योऽपि तैजहरिणयाहिंतो भोगाहणाहिंतो तस्स चेव उक्को
जसकार्मणानि द्रव्यार्थतया अनन्तगुणानि अतिप्रभूतानसिया भोगाहणा विसेसिया, भोरालियसरीरस्स उक्कोसिया
तसंख्योपेतत्वात् , तेभ्योऽपि तैजसशरीराणि प्रदेशार्थभोगाहणा संखेजगुणा, वेउब्वियसरीरस्स णं उकोसिया तयाऽनन्तगुणानि , अनन्तपरमारवात्मिकाभिरनन्ताभि (व. भोगाहणा संखेजगुणा, तेयाकम्माणं दोगह वि तुला | गणाभि) रेकैकस्य तैजसशरीरस्य निष्पाद्यत्वात् ,तेभ्योउकोसिया भोगाहणा असंखिजगुणा । (मू० २७८)
ऽपि कार्मणशरीराणि प्रदेशार्थतयाऽनन्तगुणानि । अत्र का
रण प्रागेवोक्तम् । तदेवं पञ्चानामपि शरीराणां द्रव्यप्र'पएसिणं भंते ! ' इत्यादि , सर्वस्तोकान्याहारक- देशोभयेरल्पबहुत्वमुक्रम् ॥ इदानीं जघन्योत्कृष्टोभयावगाशरीराणि द्रव्यार्थतया ,शरीरमात्रद्रव्यसंख्यया इत्यर्थः, हनाविषयमल्पबहुत्वमाह-एपसि ण ' मित्यादि सउत्कृष्टपदेऽपि तेषां सहस्रपथक्त्यस्य प्राप्यमारपत्वात्, यस्तोका औदारिकशरीरस्य जघन्याऽवगाहना, अनुला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org