SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ (५०) सरीर अभिधानराजेन्द्रः। सरीर तिशयसम्भवादेकेनोत्पातेन स्वस्थानाऽऽगमनमिति । उक्नं च- णासंठाणसंठिए पसत्ते, पुढविकाइयएगिदियतेयगसरी"अइसयचरणसमत्था, जंघाविजाहि चारणा मुणो। रेणं भंते ?, किंसंठिए पप्पते गोयमा ! ममूरचंदसंठाणजंघाहि जाइ पढमो. नीसं काउ रविकर वि ॥१॥ एगुप्पारण गयो, रुयगवरम्मि उ तो पडिनियत्तो।। संठिते पामते, एवं ओरालियसंठाणाणुसारेण भाणितव्वं विइएणं नंदीसर-मिहं तो एइ ताएणं ॥२॥ जाव चउरिंदियाण वि । नरइयाणं भंते ! तेयगसरीरे किं पढमेणं पंडगवणं. बिइउम्पारण नंदणं एई। संठिते परमते ?, गोयमा! जहा वेउब्बियसरीरे , पंचिंदिसइउप्पापण तो, इह जंघाचारणो एइ ॥ ३॥ यतिरिक्खजोणियाणं मरमाणां जहा एतेसिं चेव पोरालिपढमेण माणुसोत्तर-मग स नंदिस्सरं तु बिइपण । पर तो तइएग, कयचेइयवंदणो इहई॥४॥ यं ति, देवाणं भंते ! किंसंठिते तेयगसरीरे पामते ?, गोपढमेणं नंदणवणे, बियउष्पारण पंडगवणम्मि । यमा! जहा वेउब्बियस्स० जाव अणुतरोववाइय ति । एइ इहं तइएणं, जो विजाचारणो होइ ॥ ५॥" (मू० २७४) सव-विमूत्रादिकमौषध यस्य स सर्वाषधाकमुक्त तयगमगरे गा भने !' इत्यादि , इह जमशगरं सर्वेषामभवति ?-यस्य * मूत्रं विट् श्लेष्मा शरीरमलो वा रोगोपशम घश्य भात ततो यथा एकद्वित्रिचतुरिन्द्रियगत श्रीदारिकसमथों भवति स सौंपधः, आदिशब्दादामर्षांपध्यादिलग्धि शरीरभदा भणितस्तथा चतुरिन्द्रियान यावत् तैजसशरीरपरिग्रहः । एताश्व ऋद्धीरप्रमत्तः सन् प्राप्य पश्चात् प्रमत्तो भेदोऽपि वक्तव्यः पञ्चन्द्रियनेजसशरीगचन्तायां चतुर्विध प. भवति,तेनैवेह प्रयोजनम् .तत उक्नम् 'इडिपत्तपमत्तसंजयेत्या चन्द्रियतेजसशरीरम् , नरयिनियंगमनुष्यदेवभेदात् , तत्र दि.आह-मनुष्यस्याहारकशरीरमित्युक्ने सामर्थ्यादमनुष्यस्य नैरयिकतैजसशरीरचिन्तायां यथा प्राक क्रियशरीर पर्यानाहारकशरीरमित्यवसीयते ततः कस्मादुच्यते 'नो श्रमणुस्साहारगसरीरे'इत्यादि ?.निरर्थकत्वात् . उच्यते इह त्रिवि ताउपर्याप्तविषयतया द्विगतो भेद उक्तस्तथाऽत्रापि वक्तव्यः,स धा विनयाः,तद्यथा-उद्घटितज्ञा,मध्यमबुद्धयः,प्रश्चितशा चैवम्-'जद नेरइयपंचिदियतयगसगैरे किं ग्यणप्पमापुढविश्व । तत्र ये उद्घटितज्ञा मध्यमबुद्धयो वा ते यथोक्तं साम नरस्यमिदियतयगसरीरे जाव कि अहसत्तमापु वनरइर्थ्यमवबुध्यन्त,ये पुनरद्याप्यव्युत्पन्नत्वात् न योनागा यचिक्ष्यितेयगसरीरे ? , गायमा! रयणप्पभापुढायनेरइयवगमकुशलास्ते प्रपञ्चितमेवावगन्तुमीशते नान्यथा, ततस्त पंचिदियतेयगसरीर वि० जाव अहेसनमापुढविनरइयनिपामनुग्रहाय सामर्थ्य लब्धस्यापि विपक्षनिषेधस्याभिधानं,म दियतेयगसरीरे वि. जइ रयणम्यभापुढविनर इयपंचिदियतेहीयांसो हि परमकरुणापरीनत्वात् विशेषेण सर्वेपामनुग्र गसरीरे किं पजत्तगरयणप्पभ' त्यादि, पञ्चन्द्रियतिर्यम्याहाय प्रवर्तन्त, ततो न कश्चिद्दोपः । (प्रज्ञा०) (आहारकशरी निकानां मनुष्याणां च यथा प्रागौदारिकशरीरभद उक्तस्तथा रस्य कतिमहालयाऽवगाहनेति ओगाहरणा' शब्दे तृतीयभाग अत्रापि वक्तव्यः,स चैवम्-'तिरिक्खजाणियपंचिदियनयग८१ पृष्ठे उक्तम् ।) * (अत्रार्थे मोयपडिमा' शब्दो द्रष्टव्याः ।) सरीर ण भंते ! कइविहे पस्मत्त ?' इत्यादि, देवानां यथा - क्रियशरीरभेद उक्तस्तथा भणितव्यः , स चैवम्-'जई देव(१७) सम्प्रति तैजसस्य तान्यभिधित्सुगह पंचिदियतेयगसरीर किं भवणवासियांचंदियतयगसर्गर' तेयगसरीरे ण भते ! कतिविधे परागते ?, गोयमा ! इत्यादि, यावत् सर्वार्थसिद्धदेवसूत्रम् । उक्लो भेदः ।। सम्प्रति पंचविहे पएणत्ते, तं जहा-एमिंदियतेयगसरीरे जाव संस्थानप्रतिपादनार्थमाह-यगसरीर ण भंते ! किसलिए पंचिंदियतेयगसरीरे । एगिदियतेयगसरीरे णं भंते ! कइ परागत्ते? ' इत्यादि , सुगमम् , इह जीवप्रदेशानुराधितेजस शरीरं ततो यदेव तम्यां २ यांनाचौदारिकशगरानुरोधेन - विहे पएणत्ते ?, गोयमा ! पंचविधे पएणत्ते, तं जहा क्रियशग्गिनुरोधेन च जीवप्रदेशानां संस्थानं नंदव नेजमपुढविकाइय० जाव वणस्सइकाइय-एगिदि यसरीरे , एवं शरीरस्यापि इनि प्रागुतप्रकद्वित्रिचतुरिन्द्रियनिर्यकपञ्चन्द्रि जहा ओरालियसरीरस्स भेदो भणितो तहा ते- यमनुष्यगतमौदारिकसंस्थानं नायिकदवषु वक्रियसस्थानमयगस्स वि० जाव चउरिदियाणं । पंचिंदियतेयग तिदिष्पमिति । गत संस्थानम् । (तेजसानामवगाहनामानम् ' प्रोगाहगा ' शब्द तृतीयभागे ८२ पृष्ठे गतम् । ) सरीरे णं भंते ! कतिविधे पामते ? , गायमा ! ( कति कार्मणशरीगणि इति ' कम्मय' शब्द तृतीयभाचउबिहे पामते , तं जहा-नेरइयतयगसरीरे० जाव ३४० पले गतम।) देवतेयगसरीरे । नेरइयाणं दुगतो भेदा भाणितब्बो , जहा (१८) सम्प्रति पुद्गलचयनमाहवउब्बियसरीरे । पंचिदिययिरिक्वजाणियागं मणमाण य ओरालियमरीरस्म णं भंते ! कतिदिमि पोग्गला चिजहा ओरालियसरीरे भेदो भागिता तहा भाणियब्यो। जंति ? , गोयमा ! नियाघाएण छद्दिसिं वाघायं पडुच्च देवाणं जहा वेउव्यियसरीरभेदी भाणितो तहा भाणितव्या, सिय तिदिसि सिय चउद्दिसि सिय पंचदिसि । वेउब्धिय जाव सबट्ठसिद्धदेव त्ति । तेयगसरीरे गं भंते ! किंसंठिए सरीरस्म णं भंते ! कतिदिसि पोग्गला चिजंति ? , गोपामते ?, गोयमा! णाणासंठाणसठिए परमते , एगिदि- यमा! णियमा छद्दिमि । एवं प्राहारगसरीरस्म वि । तेयायतेयगसरीरेणं भंते ! किंसंठिए पणते? ,गोयमाणा- कम्मगाणं जहा प्रारालियसरीरस्सं । श्रारालियसरीरस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy