SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ मरीर प तासां बीनां विष्कम्भसूचिरकुलाद्वितीपथमूलं तीपवर्गप्रत्युत्यम्बकं मषति अलमात्र प्रदर सस्कानया षट्पञ्चाशदधिकशतद्वयप्रमासस्य यद् द्वितीबं] वर्गमूलम् असत्कल्पनया चतुष्कलक्षणं ततीयेन वर्गलेन, असत्कल्पनया द्विकरूपेण गुरुयते मुसि सति यावान् प्रदेशराशिर्भवति, असत्कल नया अष्टौ तावदेशमिया विष्कम्भसूच्या परिमिताः श्रेयः परि ह्याः । तत्रापि ता एव भ्रष्टौ श्रेण्य इति प्रकारद्वयेऽप्यर्था मेः । आहारकाणि नैरचित् तैजसका मेशानि बहान येवमुक्ाम्प्रा० १२ प (4) 4विहिपमाले, पोग्गल लिया सरीरसंजोगो । eareesप्पबहु, सरीरओ गाहलऽप्पबहुं ॥ १ ॥ विहिपमा' इत्यादि प्रथमं वध - मेदाः शर्मराणां चक्कयाः, तदनन्तरं संस्थानानि ततः प्रमाणानि, सदनन्तरं कनिभ्यो दिग्भ्यः शरीराणां पुलोपनयो म शत्वं पुचपन व ततः कस्मिन् शरीरे सनि किं शरीरमवश्यंभावीत्येवंरूपः परस्परसंयोगो वक्तव्यः ततो द्रव्याणि च प्रदेशाथ द्रव्यप्रदेशाः ते च द्रव्याणि च प्रदेश इयप्रदेशाः 'समानानामेकशेषः शेषर रूपवत्यं वक्तव्यम् । किमु भपति-पदेश , 9 या पार्थपदेशार्थतया च पथानामपि शरीराणाम 9 7 Jain Education International , • " त्यमभिधातव्यमिति ततः पञ्चानामपि शरीराणामचाहनाविषय मल्पबहुत्वं वाच्यमिति गाथा संक्षेपार्थः 1 (१०) तत्र यथोद्देशं निर्देश' इति प्रथमतो विधिद्वारमाधिसुराही शरीरमूलभेदान् प्रतिपादयति कति णं भंते! सरीरया पच्छथा ? मोगमा ! पंच सरीरैया पाता, तं जहा - ओरालिए १ वेउच्चिए २ आहारैए ३ तेयए ४ कम्मए ५ । ( २६७ X ) " (788) अभिमानराजेन्द्र - यं तिर्यग्मनुष्याणां तथा ' आहारए ' इति - श्राहारक - पूरक निदर्शनादिकं तथाविधप्रयोजनो स्पत्तौ सत्य। विशिष्टलब्धिवशादाहियते - निर्वर्त्यते इत्याहारकम्, रुद्रडुल' मिति वचनात् कर्मणि वुन्, यथा पादहारक इत्यत्र । उक्रं - " कजम्मि समुल, सुकेवलिहा विसिय अंग्य प्रहरिख महा सेतु" कार्य वेदम्यरिडियन-सुहुमपयत्थावगहेडं या । संमययोच्छ्रयत्थं, गम जिपायलस्मि ॥ २ ॥ " तश्च वैक्रियशरीरापेक्षयां अत्यन्तकटिकले समुदघटना ते न तैजसः जलानां विकारलेज पि कार' इत्यस् तत ऊष्मलिङ्ग भुक्ताहारपरिणमनकारणं, तदेशाच्च विशिष्टतपत्यविशेषस्य पुंसस्तेजोले 66 विनिर्गमः उक्तं च- सम्बस्स उम्हसिद्धं, रसाइआहारपाकजण च । तेषमलजिनिमित्तं चय होइ नाथवं ॥ १ ॥ 'कम्मए' इति कर्म्मणो जातं क 376 कमजम् । प्रज्ञा० २१ पत्र । (११ जीवस्पृनि चैवादीनि शरीरादिचत्तारि सरीरगा जीवफुडा पष्ठत्ता, आहारए तेय कम्मए । 'बसारीत्यादि निसानि पृष्टानि हि स्पृष्टान्येव कियानि भवन्ति, नबु यथा श्रीदारिक जीवमुक्रमपि भवति मृतावस्था तथैतानीति । स्था० ४ ठा० ३ उ० । - 'कह णं अंत !' इत्यादि कति किपरिमाणानि ति वाक्यालङ्कारे भदन्त शीर्यन्ते प्रतिक्षणं विशरारुभावं बिभ्रतीति शरीराणि शरीराण्येव शरीरकाणि, तथा स्वार्थे कप्रत्ययः भगवानाद-गौतम पक्ष शरीराणि ! प्रशप्तानि मया श्रन्यैश्च शेषैः तीर्थकृद्भिः, तान्येव नामत शाह-' ओरालिए' इत्यादि उदारं प्रधानं, प्राधान्यं चास्य कीर्थकरगणधर शरीराण्यधिकृत्य ततोऽम्पस्या तरशरीर स्वाप्यनन्त गुरुद्दीन पाउदा सातिरेकयो जनससमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणं, बृहत्ता चास्य बेयिं प्रति भवधारणीय सहजशरीरापेक्षया द्रष्टव्या, अन्यया उकिये योजनलसमानमपि लभ्यते । उदारमेव मौसरिकं विनयादिपाठादिकया तथा विविधा विशिष्टश था क्रिया विक्रिया तस्यां भयं वैक्रियम्। तचाहि—संदे स्वा अनेकं भवति, अनेकं भूत्वा एकं, तथा अणु भूत्वा महद्भवति महच भूत्वा अणु तथा खचरं भूत्वा भूमिपरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्या सदस्यं भवति भूत्वा दृश्यमित्यादि तब द्वितीनामेकाद्यसंख्येयान्तशरीरत्याद् अनन्तानां च त श्रवश्यं विश्वम् — औपपानिकं लब्धिप्रत्ययं च । तत्रोपपातिकमुपपातजन्मनिर्मितं तच्च देवनारकायां " " 9 , नधिप्रत्य तं जहा - उत्रिए (१२) कति महालपानि पृथ्वी शरीराणि - महालणं ते! पुढविसरीरे पन्न ते १, गोयमा ! - ताणं सुदुमवणस्स इकाइयाणं जावइया सरीरा से एगे सुडुमवाउसरीरे असंखेजायं सुमवाउसरी जातिया मिसरीश से एगे सुमते उसरीरे असं मुहुमते उकाई " For Private & Personal Use Only " , , " यसरीराणं जावतिया सरीरा से एगे सुहुमे आउसरीरे, असंखेजाणं सुदुमाउक्काइसरीराणं जावइया सरीरा से एगे सुमे पुढविसरीरे असंखेजायं सुमपुढ विकाइय सरीराखं नावइया सरीरा से एगे बादरवाउसरीरे असंखेज्जाबादवाकाइयाचं जावइया सरीरा से एगे बा खं दरतेउसरीरे असंखे जाणं बादरतेउकाइयाणं जावतिया सरीरा से एगे बादरभाउसरीरे असंखेज्जा बादरउसरीरे जावतिया सरीरा से एगे बादरपुढधिसरीरे, एमहालए खं गोषमा ! पुढविसरीरे पद्मते (०६५२) 'के महालमित्यादि 'अता सुमारा जावा सरीरा से एमवारी सिह याद नासंख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि वनस्प तच्छरीराणामभावात् प्राच सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मवाखचगाया असंख्यातगुणादिति 'राम www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy