________________
सरीर
केवइया मंते । भोलिप
9
9
1
2
इत्यादि 花 प्राकृतलक्षपारिय स्वार्थे ततः • बलिया इति बानीत्यर्थः ' मुकिला' इति-मुलानीत्यर्थः तत्र जापसङ्ख्यानि सकृयेवायमेव प्रथमतः कालतो नियति-संखिजाहि इत्यादि प्रतिसमय मे कैकशरीरापहारेण अस ये पामित्सपिण्यय सर्विीभिरनवययशो पयिन्ते कि. मुरुं भवति असपेषासु उत्सर्पिण्यवर्णिीषु ? - यावन्तः समयास्तावत्प्रमाणानि बद्धान्यौदारिकशरीराणि कालतः परिमाणम्। क्षेत्र ग्रहअलबेला लोगा, इति क्षेषतः परिसकृक्यानमसंच्या लोकाः। एतदुकं भवति सर्वोपपि बाम्बीदारिकशरीराणि आत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परम पिराडीमावेन क्रमेण स्थाप्यन्ते तदानीं तैरेवमास्तीर्यमाणैरसंया लोका अवाप्य एकैकस्मिवाकाशप्रदेशे एकेकी दारिकशरीरस्थापनया असल्या लोका व्याप्यन्ते परं पूर्वाचार्या आरमीयावगाहना स्थापना प्ररूपां कुर्व न्ति ततोऽपसिद्धान्तदोषों मा प्रापदिभिरपि तथैव प्ररूपणा कियते । श्रह व चूर्णिकारोऽपि जर वि इक्केके परसे सरीरमेगं बिखरतोऽचि असंसेजा लोगा भवति किन्तु श्रवसिद्धं तदोस परिहरत्थिमप्पणियाहिं श्रगाहशाहि ठविज्जंति" इर्शन, आह- नन्वनन्ता जीवास्ततः कथमसख्येयान्यौदारिकशरीराणि ?, उच्यते - इह द्विविधा जीवाः- प्रत्येकशरीरिणः, अनन्तकायिकाश्च । तत्र ये ते प्रत्येकशरीरिणस्तेषां प्रति जी यमेकैकीदारिकशरीरमन्यथा - त्येकशरीरत्वायोगात् ये त्वनन्तकायिकास्तेषामनन्तानाममन्यानामेकैकमीहारिकशरीरमतः सर्वयाऽपि अ श्याम्यदारिकराणि मुक्काम्यौदारिकशरीराणि धनमतानि । तच्चानन्तत्वं कालक्षेत्र हृदयैर्निरूपयति- 'अणताि इत्यादि कालतः परिमाणं प्रतिसमय के शरीरापहारेवैताभित्यवसणीभिः सर्वात्मना उपजियन्ते । किमु भपति ? - अनन्तासु उत्सव यावन्तः समपास्तावत्प्रमाणानीति क्षेत्रतः परिमाणमनन्ता लोकाः, अनन्तेषु लोकप्रमायाकाशखण्डेषु यावन्तः आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः द्रव्यतः परिमाणमभवसिद्धिकेयः अभव्येभ्यो ऽनन्तगुणानि यद्येवं गर्दै सिराशिममाणानि भविष्यन्ति तत श्राह - सिद्धानामनन्तभागः श्रनमतभागमात्राणि । ननु द्वयोरपि राश्योरभवसिद्धिकसिद्धिरूपोमध्ये पठ्यन्ते प्रतिपतिसम्यग्रः तत् किं तद्वाशि प्रमाणानि भषयुः ?, उच्यते यदि तत्प्रमाणानि स्युस्तर्हि तचैव निर्देश: फियेत सुखप्रतिपतिकृतप्रतिक्षा हि भगव म्त आर्यश्यामाः, ततस्तथा निर्देशाभावादवसीयते-न
1
शिप्रमाणानि । ननु तर्हि तेषां प्रतिपतितसम्यग्रहीनामैधस्ताद् भवेयुरुपरि वा ?, उच्यते- कदाचिदधस्तात्कदाचिदुपरि कदाचितुल्यान्यपि अनियतप्रमाणत्वात्,
तु सर्वकाल प्रमाणानीति प्रा च पूर्विकद"सो कि परयि सम्मद्दिट्टिराखिप्यमाणार होत्रा तेति दोराह वि रासी, मज्झे पढिज्जति ति काउ ? भगवद- जर तप्पमाणाई होता तो तेसिं चेच नि
Jain Education International
3
"
3
·
( ५३६ ) अभिधान राजेन्द्रः ।
--
पता
--
9
सरीर
"
,
"
"
देसो होतो तदा न तप्यमाणाई तो फि सि डिझ होजा उवरि होजा ? भन्नन्द्र-कयाइ हेा कयाह उवारे होति कयाइ तुल्लाह न निस्वकालं तप्यमाणाई " इति । श्रपर ग्राहक क्रानि यथोपरिमाणान्युपपय ते यतो यदि तावदीदारिकादिवरी यादवि कलानि सायद गृह्यते ततस्तेषामनन्तकालमखानाभावादनन्तस्वं न घटते, यदि ह्यनन्तमपि कालमवस्थानं भवेत् ततोऽनन्तेन कालेन तत्तदुरीरंगनादनन्तानि म वेयुः यावताऽनन्तं कालमवस्थानं नास्ति, पुङ्गलानामुत्कतोऽप्यसंख्येयकालावस्थानाभिधानात् । श्रथ च ये पुइला जीवैरीदारिकत्वेन ते षां ग्रहणं तर्हि सर्वेऽपि पुङ्गलाः सर्वैरपि जीवैः प्रत्येकमौदारिकत्वेन गृहीत्वा मुक्ता इति सर्वपुङ्गलग्रह एमापन्नम् तथा च सति यदुक्तम् - श्रभवसिद्धिकेभ्यो ऽनन्तगुणानि सिद्धानामनन्तभागमात्रासीति तद् विरुयते सर्वजीम्योऽनन्तानन्तगुणकारेणानन्त गुरु-यस्य प्रसादिति च उच्यते - इह मुक्तानामौदारिकशरीराणां नाविकलानामेव केवलानां नाप्यदारिकत्वेन या मुक्काः पुला, तेषामुक्तदोषप्रसङ्गात् किं तु यच्छरीरमीदारिकं जीवन दीवान वराहाचे विभ्राणमनन्तमेद्भिषं म पति से जानता मेदा भवन्तो यावने पुत्रता औदारिक परिमाणं न जहति तावत्प्रत्येकमीदारिकशरीरव्यपदेश - भन्ते ये पुनरौदारिकपरिणामं व्ययन्तस्तेन गन्ते, तत एवमेकस्यापि शरीरस्यानन्तानि शरीराणि जातानि एवं सर्वशरीरेष्वपि भावनीयम् । तथा च सत्येकस्प शरीरस्थानम्याकपि समये प्रभूनानानि शरीरारापाण्यन्ते तेषां यासंख्येयकालमवस्थानम् तेन चासंख्येयेन कालेनाम्यानि जीवैर्विप्रमुक्कान्यसंख्येयास्वाप्यन्ते ताम्यपि च प्रत्येकमनन्तमेवमिद्यानि तेषु मध्ये वाचता कालेन याम्यीदारिकशरीरपरिणाम विजयति तानि परित्यभ्यस्ते शाथि गएवन्ते तत पशुनि यथाप्रमाणानन्तसंख्या कान्यौ दारिक शरीराख्युपपद्यन्ते इति । न चैतत्स्यमनीषिकाविजूभितं यत आह चूर्णित्"नवि विलाम केला पि मह एवं नय श्रोलिया सलाई, किन्तु सरीरमोरालिकं जीवेमुचे अमेयभि हो जाय ते पु गला तं जीवनियांत ओरालियरीरको ति न ताव परिणामेण परिणमंति ताई पत्तेयं सरीरारंभपति एवमेकस ओरालियरीरस्थ अमेय
"
,
ओ असताई चैव ओरालिय सरीराई भयंति" इत्यादि, श्राहकथमेकैक शरारद्रव्यदेशः शरीरत्वेन व्यवद्विषते ?, उच्यतेलवणदृष्टान्तेन, तथाहि खार्यपि लवणमुच्यते द्रोणोऽपि लवणमाढकोऽपि लवणं यावदेकाऽपि शर्करा लवणम्, एवंमिहापि सफलमप्पीदारिकशरीरमुच्यते तदर्द्धमपि तदेकदेशोऽपि यावइनन्तभावोऽपि शरीरमिति । कोऽत्राभिप्राय इति चेत् , उच्यते- यथा परिणामपरिता स्त्रीको बहुर्वा पुद्गलसंघातो लवणमुच्यत तथौदारिकशरीरयोग्यतोऽपि श्रदारिकत्वेन परितः स्तोको या बहुर्या श्रदारिकशरीरव्यपदेशं लमते अथवा भवति स
For Private & Personal Use Only
www.jainelibrary.org