________________
सरिकप्प अभिधानराजेन्द्रः।
सरीर यः आहारोपधिशय्या उद्गमोत्पादनैषणाशुद्धा-नियतं नि- सर्षप-पुं० । सिद्धार्थके, भ०६श०७ उ० । स्था। शा०। चितं परिगृह्णाति स खलु उत्तरगुणकल्पिको मन्तव्यः। प्रशासनिक प्रय० । एतेषु सदृशकल्पेनेह किं कर्तव्यमित्याह
सरिसबमाणचलण-सदृशोपमानचरण-त्रि० । सदृशं युक्तसरिकप्पे सरिछंदे, तुल्लचरित्ते विसिद्वतरए वा । मुपमानं ययोस्तौ सदृशोपमानौ एवंविधौ चरणौ यस्य स साहुहि संचव कुजा, णाणीहि चरित्तगुत्तेहिं ।३६७ तथा । तुल्योपमानपदे, कल्ए० १ प्राधि०२ क्षण । सरकल्पः-स्थितकल्पः स्थापनाकल्पादिविविधः, कल्प- सरिसवय-सर्वपक-पुं० । सिद्धार्थके, शा० । कर्ता सहकछन्दः-समानसामाचारीकः तुल्यचारित्रः समा- सरिसवया णं भंते ! किं भक्खेयव्या, अभक्खेयव्वा ? मसामायिकादिसंयमः , विशिष्टतरो या तीव्रतरशुभाध्यव
गोयमा ! भक्खयव्या वि अभक्खयव्वा वि। सायविशेषणोत्कृष्टतरेषु संयमस्थानकराडकेषु वर्तमाना ईदशा ये शानिनश्चारित्रगुप्ताश्च तैः संस्तवं-सूत्रपरिचयमेकत्र
एकत्र सदृशवयसः-समानवयमः अन्यत्र-मर्यपा:-सि
दार्थकाः । झा० १ श्रु० ५ श्र० । शुकशब्दे, अनु । संवासादिकं कुर्यात् । सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्ठतरए वा।
सरिसिया-सदृशी-स्त्री० । समानायाम्, भ० ११ श० ११ उ०
सरिसु देशी-पुं० । वृक्षविशेषे, कल्प० १ आध०३ क्षण । आदिज भत्तपाणं, सतेल लाभेण वा तुझे ॥३६८॥ । यः सदृशकल्पः सहकन्नस्तल्यचारित्रोविशितरो वाते. सरिहा--सरिका-खा। मुकावल्याम, प्रश्न०४ श्राध० द्वार। नैवंविधेन साधुना पानीतं भक्तपानम् श्राददीत। स्वकीयेन शरिका-स्त्री० । लघुशरपत्रे, शरपत्राग्रे च । श्राचा०२ श्रु० था आत्मीयलाभेन तुष्येत् हीनतरसत्कं न गृह्णीयात् । तदेव- १ चू० १० ११ उ० । मुक्ता छेदोपस्थापनीयकल्पस्थितिः । वृ०६ उ०।
सरीर--शरीर--न । शीर्यते प्रतिक्षण विशरारुभावं विभीति सरिच्छ-सदृक्ष-त्रि० ।" दृशः किप्टक्सकः " ॥ १।१४२॥
शरीरम् । प्रशा०२१ पद । " वृशषपूभाभञ्जिकुटिपटिकद्धिइति दृशधातोः वर्षस्य रिरादेशः । प्रा०।"छोऽध्यादौ"
शोरिडसिप ईरः" इति ईरप्रत्ययः । श्रा०म०१० देहे, ॥८।२।१७॥ इति क्षस्य छत्वम् , प्रा.।“अतः समृदया
प्रा०म०१०। काये, प्रा. चू०५०। शरीरपर्यायाःदौ वा" ||४॥ इति श्रादेरकारस्य दी? वा । सारिच्छो ।
शरीरं वपुः कायो देहः कलेवरमिन्यादयः । विशे० । योसरिच्छो। समाने, प्रा०। "सरिसी समो सरिच्छो"
न्दिस्तनुः शरीरमित्यनर्थान्तरम् । श्रा०म०१०। प्रश्न । पाइ ना०७४ गाथा।
कर्म० । पं० सं० । प्रज्ञा । श्राव। सरिच्छंद-सहक्छन्द-पुं० । समानसामाचारीके, वृ०६ उ ।
विषयसूचीसरित्तय-सक्त्वच-त्रि० । सहशी-सदृग्वर्णा त्वम् येषान्ते (१) केषां कनि शरीराणि। तथा । रा० । सदृशच्छवियु , भ० ११ श० ११ उ० । सह- (२) औदारिकादिशरीराणां नैरयिकादिषु संभवतश्रुचिषु, अन्त०१६०३ घर्ग ८०
श्चिन्तनम्। सरित्ता-स्मत-त्रि० । चिन्तयितरि, “नो पुवरयं पुम्विन्द
(३) श्रीदारिकशरीरमधिकृत्य बद्ध-मुक्तशरीरनिरू
पणम् । कीलियं सरित्ता भवइ ।” स्था० १० ठा० ३ उ०।
(४) वैकुर्विकशरीरनिरूपणपृच्छा। सरिरूप-सहगरूप-त्रि० । " दृशः किवि " ति ऋत इत्त्वम् ।
(५) कति आहारकशरीराणि । समानरूप , प्रा०१ पाद।।
(६) तैजसशरीरविषयं सूत्रम् । सरिवा-सहग्वर्ण-त्रि० । " इशः विप्-टक्सकः" ।।१।।
(७) नैरयिकादिविशेषणविशेषितानि शरीराणि । १४२॥ इति दृशेर्धातो तो रिरादेशः । समानवणे, प्रा०। (८) असुरकुमाराणां पृथिवीकायिकानां च शरीराणि । सरिव्यय-सहग्वयम्-त्रि० । सहक-समान वयो येशं ते त- (६ ) संग्रहगाथा । था । रा० । सवयस्के, अन्त०१ श्रु० ३ वर्ग १ अ०।
(१०) शरीरमूलभेदानां विधिद्वारेण प्रतिपादनम् । सरिस-सहश-त्रि०। समाने , सूत्र. २ श्रु०५ अ०। विशा
(१२) जीवस्पृष्टानि वैक्रियादिशरीराणि । भ० । पञ्चा। नि० चू। औ०। समानाकारे, रा०। तु
(१२) कतिमहालयानि पृथ्वीशरीराणि ।
(१३) औदारिकशरीरस्य जीवजातिभेदतः, अवस्थाभेदल्ये , उत्त० १ अ० । अनु० । वृत्तिहेतुसामान्य रूपे, स्था०२ ठा०२ उ०। जं० । 'सरिसभंडमत्तोवगरणे' सदृशी भ
तश्च भेदनिरूपणम् ।
(१४) एकेन्द्रियादीनां क्रमेण वैक्रियशरीरनिरूपणम् । एडमात्रा प्रहरणा शोकादिरूपा उपकरणं च कङ्कटादिक यस्य स तथा । भ०७श०६ उ०1" सरिसा समो" पाहा
(१५, वैकुर्विकादिशरीराणां संस्थानप्रतिपादनम् । ना०७४ गाथा।
(१६) श्राहारकशरीरस्थ पृच्छादिः । सरिसय-सदृशक-पुं०। समाने, भ०७ श०८ उ०। श्रन्तः ।
(१७) तजसशरीरपृच्छादिः ।
(१८) औदारिकशरीरस्य पुद्गलवयनम् । सरिसक-सरीमप-पुं०। उरःपरिसर्पभुजपरिसर्पभेदाद द्विवि
(१६) द्रव्यप्रदेशोभयैरल्पबहुत्वम् । थे पञ्चेन्द्रियतिरश्थि, स. ३४ सम।
(२०) नैरयिका दीनां शरीरोत्पत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org