SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ( ५३० ) अभिधानराजेन्द्रः । सर । मंवत् । तत्रेऽस्मिन् यदसिद्धं गांधति तत् परितैर्ज्ञेयम् | १" इति वचनात्येतिविशेषार्थः, विशेषा येता चैवम-प्रथा बेलका अविशेषेण मध्यमं स्वरं नदन्ति न तथा कोकिला पञ्चमम् अपि तु कुसुमसम्म का " · , इति कुसुमान बाहुल्यता वनस्पतिषु सम्भव पश्मिनू स तथा तत्र, मधावित्यर्थः । श्रजीवनिस्सिय ' त्तितचैव नवरं जीवप्रयोगात तिमित्यादि सोकः, मृदङ्गो-मर्दलः गोमुखी - काहला यतस्तस्या मुखे गोशृङ्गमन्यद्वा क्रियत इति, चउ ' इत्यादि श्लोकाः चतुधिरप्रतिष्ठानं भुवि यस्याः सा तथा गोधा चर्मणा यति गांधिका वावशेषो दरिकेति डम्बरः- पटहः सप्तममिति निषादम् । एपसिमि' त्यादि, 'सत्त' त्ति-स्वरभेदात् सप्तस्वरलक्षणानि यथा स्वं फलं प्रति प्रापणाव्यभिचारीति स्वररूपाणि भवन्ति, तान्येव फलत आह' सज्जे 'त्यादि श्लोकाः सप्त, पदजेन लभते वृतिम् प्रयमर्थः परस्येदं लक्ष-स्वरूपमस्ति येन वृत्ति - जीवनं लभते षड्जखरयुक्तः प्राणी, एतच्च मनुष्यांपेक्षा लक्ष्यते, मनुष्यलयस्येति कृतं च न विनश्यति तस्येति शेषः निष्फलारम्भो न भवतीत्यर्थः गायो मित्राणि च पुत्राश्व भवन्तीति शेषः । एति गन्धारे गीतविवृत्तयःप्रधानजीविका कलाभिरधिकाः कपयः काव्यकारिणः प्राशाः--सद्बोधाः, ये च उभ्या गीतादिभ्योऽन्ये उक्तेभ्यो शास्त्रपारगा:-धनुर्वेदादिपारगामिनस्ते भवन्तीति शकुमेन श्येनलक्षणेन चरति पाप कुर्वन्ति शतान् वा जति शाकुनिका, वागुरा-मृगबन्धनं तथा चरन्तीति वागुरिका, शुकरेण करवधायें चरन्तीति शूरान् या ध्यसीति शौकरिका, मीटिकामा इति एतेषा मिलादि, तत्र व्याख्यानगाथा - सज्जार तिहा गामो, ससमूहो मुच्छनाण विनेश्रो । ता सत्त एकमेके, तो सत्त सराय वीसा ॥ १ ॥ सरदससे उप्पार्थनसमुदा भणिया । कता व मुच्छिओ इव, कुणई मुच्छं व सांवि ॥ २ ॥ ' कर्त्ता वा मूर्छित इव करोति, मूर्च्छन्निव वा स कर्त्तेत्यर्थः, इह च महीप्रभृतीनामेकविंशति मूर्च्छनानां स्वरविशेषाः पूर्वगते स्वरप्राभूते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिदिशाभ्यो विशेष इति सन्त स रा कओ' गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् योनिरिति का जातिः ः तथा कति समया येषु ते कतिस " का किपरिमाणकाला इत्यर्थः तथाऽऽकाराः मयाः, उच्छ्रासाः आकृतयः रूपाणीत्यर्थः, 'खतरा' माहा प्रश्ननचनार्था स्पष्टा, नवरं रुदितं योनिः जातिः समानरूपतया यस्य तद् रुदितयोनिकं, पादसमया उच्छासा यावद्भिः समयैः पादौ वृत्तस्य नीयते तावत्समया उच्छ्रासा गीते भवन्तीत्यथेः । आकारानाद्द-'श्राई' गाहा श्रादौ प्राथम्ये मृदु कोम मादि गीतमिति गम्यते, आरभमाणा इह समुदितयापेक्ष बहुवचनमन्यथा एक एव आकारो द्वयमन्यद् वक्ष्यमानलक्षयमिति तथा समुदन्ता महना गीतध्वनेरिति गभ्यते, मध्य कारे-मध्यभागे, तथा श्रवसाने च क्षपयन्तो गीतध्वनिं मन्दीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदिमध्या Jain Education International " सर , , वसानेषु गीतध्वनिः मृदुतारमन्द्रस्वभाव: मेरा भवतीति भावः । किं चान्यत् - 'छद्दोसे' दारगाहा, पट् दोषा वर्जनीयाः, तानाद भी गाहा भीतं मानसं इरि तं २' रद्दस्सं 'तिस्परं लघुशमित्यर्थः, पाठान्तरेण ' उपिच्छं ' श्वासयुक्तं त्वरितं वेति उत्तालम् - उत्प्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंसिकादिशब्दविशेष इति ४ । काकस्वरं - लक्ष्णा श्रव्यस्वरम् अनुनासं च-सानु - नासिकं नासिकाकृतस्वरमित्यर्थः किमित्याह-गायन् गानवृत्त गायन ! मागासी, किमिति है, यत एते व स्य षट् दोषा इति । अष्टौ गुणानाह" पुनं " गाहा— पूर्व स्वरकलाभिः १ र मेयरागेणानुरक्तस्य २ अलङ्कृतमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३ व्यमक्षरस्वरस्फुटकरणत्वात् ४ अविघुटुं ' विक्रोशनमिव यत्र विस्परं मधुरं मधुरस्यरं कोकिलामंासस्यमनुगतं ७ सुकुमारं खलितं ललतीय यत् खरघोलनाप्रकारे शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोस्पादनाद्वेति पनि येषं भवति । अन्यथा विडम्बना । किंचान्यत्- ' उर' गाहा उरः कण्ठशिरःसु प्र शस्तं विशुद्धम् श्रयमर्थो - यद्युरसि स्वरो विशालस्तत उरो विशुद्धं कण्ठे यदि स्वरो वर्त्तितोऽस्फुटिनश्च ततः कशुद्धं शिरसि तो पद नानुनासिकस्ततः शिरोविशुम् अथवा उ कराउ शिरः सुया अ व्याकुलेषु विशुद्धेषु प्रशस्तेषु पचतयेति चकारो गेयगुणान्तरसमुच्चये, गीयते-उच्चार्यत गेयमिति सम्बध्यते कि विशिष्टमित्याद १-मृदु-मधुरस्वरं रिमितं यत्राक्षरेषु घोलनया संचरन् स्परो रङ्गतीव घोलनाबलमित्यर्थः, पदवद्धं - गेय पदैर्निबद्धमिति, पदत्रयस्य कर्मधारयः, 'समतालपहवेमं ति-समः प्रत्येकं स स्वध्यते तेन समास्ताला - हस्तताला उपचारात् तद्ववो यस्मिंस्तत्समताले तथा समः प्रत्युत्क्षेपः प्रतिक्षेप वा मुरजकंशिकायतोद्यानां यो ध्वनिस्तङ्गराः नृत्यत्पादपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति, तथा - ' सत्तसरसी भरं ' ति - सप्तस्वराः ' सीभर ' ति श्रक्षरादिभिः समा यत्र तत् सप्तस्वरसीभरं, ते चामी' अ क्खरसमं १ पयसमं २ तालसमं ३ लयसमं४गह समं च शनीससिऊससियसमं ६ सञ्चारसमं ७ सरा सत्त ॥ १॥" सि, इयं च गाथा स्वरप्रकरसोपान्ते 'तंतिसम 'मित्यादिरधीताऽपि इद्दाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति तत्र दीर्घे अक्षरे दीर्घः स्वरः क्रियते, इसे इस्वः, ते त सानुनासिके सानुनासिका रस 9 9 मं तथा पद्मेषपद - नामिकादिकमन्यतरयम्धेन व पत्र स्वरे श्रनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्परस्पराहतहस्ततालस्वरानुवर्त्ति भवति तत्तालसमं, शृङ्गदार्वाद्यन्यतरमयेनाङ्गुलिको शकेनाहतायास्तनयाः स्वरप्रकारो लगतमनुसरतो गातुयैज्ञेयं तयसमं प्रथमतो वंशतयादिभिः स्वरो गृहीतस्तत्समं गीयमानं प्रहसमं निःश्वसितोसितमानमनतिक्रामतो पद्मेथे तमिः सितोच्तसमं तैरेवं वंशादिसारसमं गीयते तत्सञ्चारसमं, गेयं च सप्त स्वरास्तदात्मकमित्य 9 9 For Private & Personal Use Only - - " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy