SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ( ५२० अभिधावराजेन्द्रः । सपन्जा एवं पुलिया मम साहू एवं भासिस्संति । परंपरागए । साहुगो । सिं पाविट्टमइयाणं सुमहुराए भासाए एवं पुच्छिस्संति-भो भो महाणुभागा ! तुम्हा को गणो ? का साहा? किं कुलं १ को गुरू ? कस्स धम्मायरियस्स परंपराए तुमे संजमो गहि १, केण दिक्खिया १, कस्स अणुलाए उद्देससमुद्दे से संदिसंतियं सुत्तत्थधारगा जाया कैण महाणुभागेण कालग्रहणविही दंसिया ? कस्स गुरुणो अंगीका रेयं दुवालसावत्त्वंदणं विहियं ? कस्स य परियाए से गं विहारो वट्ट केणायरिएणं दुविहसिक्खं गाहिया ? । तत्र | ते एवं भासिस्संति- तुम्हारिसाणं अम्हारिसेहिं आलावो संलावोन कप्पड़ - तुम्हे हीयारिया पंडुरपड पाउरखा पासन्थबिहारिया ओसनविहारिया धखकणगाइधारमा अम्हे एगंसाहू सुद्धायारपालगा अम्हाणं का य पडिसिद्धी, जहा- हंसकागाणं तुरगखराणं महिसगइंदाणं सूरकायराणं समाओ होति, तहा तुम्हाणं अम्हेहिं पडिवादो को । तो तुमंतिया विसावयसाविया एवं बहस्संति - सब्वे एए संजया महाणुभामा मलमलिणसरीरा निल्लोहा रसविरसाहारिणो एए पासत्था हड्डा बलियसरीरा - विपारभासगा एएस का पडि सिद्धी, तेसिं पुरओ एवं कहिसा चिट्ठिस्संति । पुणो जंबू ! मम परंपराए पोसहसालाए पमायं चत्ता एके महाणुभावसूरिणो गणपडिधारगा संजसे बर्द्धता पुच्छिस्संति - तेसिं रिमिवेसे दडूब भो भो महाभागा ! तुम्हाणं को गुरू? को गणो ? का साहा? किं कुलं० ०जाव केणारिएणं दुविहं सिखं माहिया || जंबू ! एवं से पुच्छिया कोवे भ्रमभ्रमंता मिसिमिसेमाणा सम्मुहं बस्संति- तुम्हा को गणो-जाव केणान्यरिएणं दुविहसि तुमे गहिया । तो ते जंबू ममाश्रो परंपरा-गहिऊस कहिस्संति । देवास्णुप्पिया ! अम्हाणं अमुगममुगे० जाव अमाऽऽयरियां दुविहसिक्खं गाहिया । तेसिं महाणुभामासं महरणं परंपराए अहमेव धम्मं वयमाणा बिहराो । समो जंबू ! ते परंपसssगमरहिया एवं कहिस्संति-जाणिया से तुम्हे, तुम्हाणं गणो वि जाणिओ जाब दुविहसिकखा गाहिया सा वि जाणिया । ते पादपरा अम्हे हि दिडा स्पड पाउरणा परिग्गहधारिणो गया इव निरंकुसा घट्टा अझ चिट्ठति, ते तुम्हे कहं मोइया ? तेसि मंडलिए तुम्हे वसाई करणीयं कहं न कुराह ? महारं पुढो कहं ह? कई सेयपडधारगा ? तुमे कहं मलम लिगगत्ता ?तेहिं मासत्य विहारी हिंदिक्खिया कओ तुम्हे साहू कओ तुम्हे संचमाराहगाको तुम्हाणं किरियाफले? किं निंवरुक्खे - फलानि होतीति । एवं भासे माणा परुजे माणा जंबू महामि Jain Education International For Private सर्वपचवला च्छत्त निवेसियविट्टिया बहु पार्थ समजता बहूणं सावयसा विया मिच्छत्ते ठावयंता श्रणंतकाले संसारे परियरिस्वति । तओ पुणो वि मम परंपरागया एवं कहिस्संति-तो तुम्हारा को गणो ! तुमं समं पुच्छिया कहं विसमं बृहश्रो, अम्हा जारिसी परंपरा अस्थि सा प्रच्छा कहिस्सामो तुमे बज्झरहरथ तच ते मणिस्संति श्रम्हाणं सीमंधरो गुरू सीमंधरामिस्स सम्मुहं होऊम क्याणि पडिवजियासि । सध्ये केवलियो गुरु, सच्चे सिद्धा गुरुणो, सव्वेसि सिद्धाणं सव्वेसिं केबलिसमक्खं अम्द्रं सामाइचरितं प्रडिवज्जियं चतुद्दसरज्जू हिं पासमा रोहिं अम्हे वि पासिया अम्हाणं संजम किरिया विपासिया, सुत्त परक्खं पवड्डामो, अम्हाणं सुविसुद्धा किरिया, लो एयारिसाणं हीणायरियाणं सामायारीए अम्हे वट्टामो। एगंतसो सव्वन्नूभासियं करिस्सामो यो केसि पि गणसामायारीए अम्हे बड्डामो, एगंतसो सव्वन्नूभासियं करिस्सामो सो केसि पि गणसमायारीए अम्हाणं पचणं । सुत्तस्स पक्खं राहेमो मोक्खमग्गं पयडीकरिस्सामो, जिणाणाए आराहगा भविस्सामो जहा पत्तेयबुद्धेहिं करकंडुअनम्गतिदो म्युहनभिपमुंहहिं केसिं गुरूणं समीचे संजममाग हियं । पत्तेयबुद्वाणं को गणो का साहा ? किं तुब्भं ? ते कहं कुलमण गुरुबाहिरा विराहिया वियाहिया भगवया तं बज्झरहत्थ । तम्रो पुणो वि जंबू ! ममं परंपरागया अणगारा तेसि पाविद्वाणं पटुत्तरदाणे मलिमुहे करिस्संति । जहा रे रे पाखंडिया तुमे पत्तेयबुद्धाणं सयंसंबुद्धाणं महाणुभागाणं पाडिसिद्धिं कुणइ । तुमे तत्तुलणाए वयाई पालह । वेसि महाणुभागाणं देवयाहिं रयहरणाइलिंगे दिने पुष्चभव अम्भसियं सुश्रं तेसिं पयडीहूअं । जाइसरणे पुव्यभवसंभरित्ता पुव्वभवगुरुपायमूलं संजमं गहियं तमेव संजमुच्चारणं तमेव पुव्वगुरुं अंगीकरिता संजमं पालियं । पुव्वभवे धम्मायरियाखं समीचे उद्देस - समुद्देस - अणुमा - अणुओोगा संदिसाविभा । गोवं गाणं कालियसुअस्स उक्का लियसुयस्स •जाव दिवास्स जोगोवहाणेणं श्रसायणाविरहियाणं तेसिं पुन्वभवन्भसियं पुव्वभवा श्रहियरं सुचं लहिऊण पव्वइया | अक्खलियस्स अ णाणोवयोगेणं तमेव गुरुं मणसीकरेमाणा ते कहं विराहिया होंति ? परं एरिसा व लिंगपत्रयणेणं असाहम्मिया बूइया सोहम्मा परंपरधारगा गणी ते महाभागा संजमिया संता एगे चउम्मुहचेइपहरे परोप्परं मिलिया विपर तत्तिनिवारगा जाया । अप्पगवेसिणो णो गणपडिणीगधारमा यो सिस्स सिस्सणीयं दिक्खाए पयट्टा Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy