SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ सम्मावाय तो वादः सम्यग्वादः । यथास्थितवस्त्वाविर्भावने, श्राचा० १ श्रु० ४ ० १ उ० । ( एतच्चाऽऽचाराङ्गीयसम्यक्त्वा ध्ययने उक्तमस्माभिः ' सम्मत्त' शब्देऽस्मिन्नेव भागे दशितम् । ) सम्यग् - श्रविपरीतो वादः सम्यग्वादः । दृष्टिवादे, स्था० १० ठा० ३ उ० । सम्मिस्स सम्मिश्र - त्रि० । विस्फुटितत्यपि आचा० २ ० १ चू० १ ० ८ उ० । सम्मृदमण-संमृदमनम् शि० तस्वान्तरेभ्रान्तचित्ते, प्रायः ४ अ० । ( १८ ) अभिधान राजेन्द्रः । सम्मिस्यभाव-संमिश्रभाव १० । अस्तित्वापगमे सूत्र० १ ० १२ श्र० । -- सम्मुइ- सम्मूकि पुं० जतीर्थकृतः सिद्धार्थयति ि [महापद्मतीर्थत्समकारयत समुच्छ सम्मूर्व पुं० सम्म सम्मूः । गमपपातव्यतिरे केवमेव प्राणिनामुत्पादे जी० १ प्रति । सम्मुच्छय सम्मूर्च्छज-पुं० सम्मूर्थनाजानः सम्मूर्द्धजाः श समपिपीलिकामक्षिकाशालिकादि ० ० १ श्र० ६ उ० । त्रसेषु, दश० ४ ० । स्था० । पद्मिनीश्टङ्गाटकपाढायलादिषु वनस्पतिषु चाचा० १ ० १०५० मोहसमुच्छ्रययोः सम्मुहिम सम्मृद्धिम- पुं०मी संमूर्च्छनं सम्मूर्छा भावे घञ्प्रत्ययः । तेन निर्वृत्ताः सम्मूर्छिमाः । नं० । संमूर्छन्ति इति संमूर्द्धिमाः । प्रसिद्धवीजाभावेन पृथिबीयर्षादिसमुद्भवास्तविधगयेते न संभवन्ति दग्धभूमावपि संभवात् । दश० ४ श्र० । दग्धभूमौ बीजासवेऽपि ये तृणादय उत्पद्यन्ते ते संमूर्द्धिमाः । स्था० ६ ठा ३ ३० । सम्मूति तथाविधकमा गर्भमन्योपद्यन्ते इति सम्मूमिः। अनु अग प्रज्ञा० २९ पद | सम्मूर्छिमानां स्त्र्यादिभेदो नास्ति । स्थान ३ ठा० १ उ० । अनु० भ० । व्यजनादिजन्ये वायुकाये, स्था० ५ ठा० ३ उ० । श्र० म० । 1 " Jain Education International सम्भेदसेल - सम्मेद शैल - पुं० । स्वनामख्याते विन्ध्यगिरिशिखरभेदे यत्र ऋषभ वासुपूज्यने मित्रीस्वर्ज्यास्तीर्थकराः विंशतिः सिद्धाः श्र० ० १ ५० शा ० सम्मेयसेल सिहर-सम्मेद शैलशिखर - पुं० । पर्वतविशेषकूटे, पञ्चा० १६ वि० । सम्मेल- सम्मेलन० । परिजनसम्मानभक्ते, गोष्ठी भक्ले, श्राचा० २ श्रु० १ चू० १ श्र० ४ उ० । गोष्ठयां च । नि० चू० ११३० । सम्मोह - सम्मोह - पुं० । मूढतायाम्, स्था० ४ ठा० । कि कर्तव्यतामूढतायाम्, अनु० । विशे० । आव० । संनिपातोपहतस्येव सर्वतोऽनध्यवसाये, द्वा० १३ द्वा० । समुझतीति सम्मोहः । मुदात्मनि देवविशेष स्था० १ डा० । सम्मोही - साम्मोही - स्त्री० । संमुह्यन्तीति सम्मोहा: मूढात्मानो देवविशेषास्तपामियं साम्मोदी भावना ७०३० संप्रति सांमोहीमाह उम्मग्गदे सणाम- मगदूसामग्यविष्ठीवती । मोहेण य मोहित्ता, संमोहं भावणं कुणई || ४६१ ॥ उन्मार्गदेशना १ उन्मार्गदृषणा २ मार्गविप्रतिपत्तिकश्च भवतीति वाक्यशेषः मोडेन च यः स्वयं एवं त्वा च परं मोहयित्वा सांमोहीं भावनां करोति । इति नियुक्तिगाथासमासार्थः । वृ० १ उ० २ प्रक० | ग० | प्रब० । चउहि ठाणेहिं जीया सम्मोहत्ताए कम्मं पगति से जहा - उम्मम्गदेखाए मम्यंतराएवं कामासंसप्प चोगेणं भिजा निपाणकरणं (०२५४+ ) " समुद्यतीति संमोहो मुढामा देवविशेष एव तावस्तता तस्ये सम्मोहता सम्मोहन्याय सम्मोहनवा वेति उन्मार्गदेशनया सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्मप्रकथनेन मार्गान्तरायेण मोक्षायप्रवृत्तद्विकर कामा शंसाप्रयोगेण - शब्दादायमिलापकरणेन भिज' ति लोमो-द्धिस्तेन निदान करतात. भूकव दित्वं मे भूयादिति निकाननाकरणं तेनेति । स्था०४०४० सब-शत न० दशावृदशायाम् तत्संख्येचा स्वक- त्रि० । श्रात्मीये, विशे० । सूत्र० । शा० । श्राचा० भ० स्वकीये, विशे० । देहगृहादौ, सूत्र० १ श्रु०८ श्र० । सवओोष भोग- सततोपभोग पुं० नैरन्तर्येोपभोगे ० सड 9 For Private & Personal Use Only " चू० १ उ० । सयं - स्वयम् - अव्य०। आत्मनेत्यर्थे, सूत्र ०१ ४०१ श्र० श्रावण आचा० । पञ्चा० । उत्त० । स्था० । परोपदेशमन्तरेणेत्यर्थे, सूत्र० १ श्रु० १३ श्र० स० पा० नि० चू० भ० । प्रश्न० विपा० । श्राचा० 1 सयंकड - स्वयंकृत - त्रि० । श्रात्मना कृते, म० । जीवाः स्वदु वेदयन्ति " रायगिहे नगरे समोसरणं, परिसा निग्गया० जाव एवं वयासी - जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ? गोयमा ! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ से केणणं भंते! एवं वच्च अत्थेगइयं वेएर अत्थे - गइयं नो वेएइ ! गोषमा 1 उदिन्नं ह , " दिन्नं नो बेएड्, से तेराट्ठेणं एवं बुच्चर - अत्थेगइयं वेए अत्थेगतियं नो वेड एवं चउब्बीसदंडगां० जाव बेमागिए । जीवा गं भंते! सर्वकटं दुक्खं एन्ति १ गोष मा! अरथेग बेयन्ति अत्यंगो वेयन्ति से क १, गोयमा ! उदिनं वेयन्ति नो अणुदिनं वेयन्ति से तेराडे, एवं जान बेमाशिया । जीवे गं भंते सर्वकडं उयं वेएइ ? गोयमा ! अत्थेगइयं वेएइ प्रत्थेगइये नो बेरह जहा दुक्खे दो दहंगा तहा घाउएचिदो दंडमा एमचपुडुचिया, एमतेगं० जाव बेमानिया ने वि तहेब ।। (०२०) - www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy