SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ सम्मइंसण अभिधानराजेन्द्रः। सम्ममण पिपीलिकाः स्थापी प्रत्यवरोहणाथै तत्रैव स्थाणावेव वर्तमानो भव्योऽभव्योऽवा । स च तत्र संख्येयमसंख्येयं वा तिष्ठन्ति,अपिशम्दात्प्रत्यवरोहन्ति च । यास्तु सपक्षास्ता उ. काल तिष्ठति । तत्र स्थितस्य को लाभ इति चेत् ? उच्यतेहीयन्ते । वह पिपीलिकानामितस्ततः प्रसरणं यथा प्रधु- श्रुतलाभः। तकरणतः, स्थावारोहणमपूर्वकरणतः,उड्यनमनिवृसकर तथा चाहणात् । एवमत्रापि प्रन्धिदेशगमनं यथाप्रवृक्तिकरणेन,प्रस्थि- दहण जिखवराणं, पूमं अत्रेण वावि कोण । भेदनमपूर्वकरणतः , सम्यग्दर्शनमनिवृत्तिकरणेन । यथा च सुयलंभो उभभब्वे, हविज थंभेण उवणीतं ॥११॥ काभित् पिपीलिकाः पक्षविहीनस्यात् स्थाणाषेध स्थिताः यस्तम्भेन उपनीतं उपनयं प्रापितस्तस्मिन् अभव्ये तुस्थिस्था च ततः प्रत्यवतीर्णास्तथा कोऽपि मम्दाध्यवसा शम्दान्ये च भवति भुतलाभोग्यधुतलाभः । कथमिति यतया तीवविशोधिरहितोऽपूर्वकरणेन प्रन्थिमेवमाधा घेवत माह-वळूणे ' स्यादि, स हि प्रमिथकसस्थो भतुमुवतः समुच्छलितधनरागद्वेषपरिणामस्तत्रैव तिष्ठति ज्योऽभव्यो वा भगवतां जिनयराणां पूजा रष्ट्रा महो कीस्थित्वा च पुनः पश्चात्ततः प्रतिनिवर्तते । रशं तपसः फलमिति परिभाष्य तवर्थिकतया अन्येन मस्सिनेवार्थे पुरुषरधान्तमाह या कार्येन स्वर्गसुखार्थित्यादिना प्रव्रज्यामभ्युपगच्छति, ततः जह वा तिमि मरणूसा, सभयं पंथं भएस वच्चंता । सामायिकाविद्रव्यश्रुतलाभः, प्रन्थौ चैव कियस्तै कालं वेलाइकमतुरिया, वयंति पत्ता य दो चोरा ।। १०७ ॥ स्थित्वा पुनः पश्चात्प्रतिनिवर्तते, येनाप्यमितिकरणतः तत्थेगो उ निउत्तो, एगो बद्धोभ तित्थितो एको । सम्यक्त्यमासादितं तस्यापि द्वौ प्रकारौ केचित्परिणा मतो बर्द्धन्ते केचित् हानिमुपगच्छन्ति । तत्र ये हानि कमगतिमहापवतं, भिनतरं धावणं तइए ॥ १० ॥ गच्छन्ति ते प्रतिपतन्ति, इतरे भावकत्वादीनि लभन्ते । तत्र बाशब्दो हटान्तान्तरसमुच्चये, यथा प्रयो मनुष्या सभयं जघन्यतः समकमेव, यत उक्तम्-"सम्मत्तचरित्ताई जुग पन्थानं भयन पाठान्तरक्रमेण वजन्तो बेलातिमत्वरिताः पुग्वं च सम्मतं"। संध्यासमापतनेन गमने वेलानिक्रमतस्त्वरमाणा ब्रजन्ति । अत्राम्तरे चोभयपार्श्वतः प्राप्ती पाणिपाणकरालो धौ चो. उत्कर्षतः पुनरेवम्रौतौ चहकयन्ताधेषमाक्षिपतःक यास्यथ यूयं मरणमेष समत्तम्मि उ लद्धे, पल्लपुहत्तेण सावभो होला । युष्माकमिदानीं समापतितमिति । तत्रैकः पुरुषस्ती समा. चरणोवसमखयाणं, सागरसंखंतरा होति ॥ १११॥ पतम्ती.रष्ट्वा प्रथमत एव निवृत्तः,एकः पुनर्वितीयो बाभ्रव एवं अप्पडिवडिए, सम्मत्ते देवमणुयजम्मेसु । गत उही संकपारपदर्शनतश्च भयेन शोषंस्तत्रैव स्थितः , एकस्तृतीयः पुनः परमसाहसिकः प्रत्युतीर्णखड्गस्ती शायपि अभयरसेदिवजं, एगभवेणं च सव्वाई॥ ११२॥ चोरी पचास्कृत्य तत्स्थानमतिक्रान्ती। वह या प्रयाणामपि सम्यक्त्वे लम्धे पल्यपृथक्त्येन-पल्योपमपृथकत्वेन भावको पुरुषाणां प्रथमतः क्रमेण गतिः सा यथाप्रवृत्तिकरणं यत्पु- देशविरती भवति, ततश्चरणोपशमक्षयाणामन्तराणि संनस्तनयं भिन्नं तत इतरवपूर्षकरणावपूर्वकरणम् ,यतु तत्पर ख्यातानि सागरोपमाणि भवन्ति । इयमत्र भावना-देशतो धावनं तत् तीये निवृत्तास्ये करणे द्रष्टव्यम् । विरतिप्राप्त्यनम्तरं संख्यातेषु सागरोपमेषु गतेषु चरणतदेवं रास्तद्वयमपि विधाय सांप्रतमुपनयमाह लाभस्तदनन्तरं भूयः संख्यांतषु सागरोपमेषु गतेषूपशएवं संसारीणं, जोएमव्वाई तिन्नि करणाई। मणिलाभस्ततोऽपि परतः संख्येयेषु सागरोपमेष्वतिका न्तेषु आपकणिस्ततस्तव मोक्षः, एयममुना प्रकारेणाप्रभवसिद्धिसलद्रीण य,पक्खालपिवीलिया उवमा ।१०६। तिपतितसम्यकृत्ये देवमनुजजन्मसु वर्तमानस्य प्रतिपसपयम्-अमुनाष्टान्तगतेन प्रकारेण यानि श्रीणि करणानि व्यम् । यदिवा-अन्यतरभ्रेणिधर्जमुपशमश्रेणियर्जे शपकप्रागभिहितानि तानि सर्वाणि संसारिणां योजयितव्यानि णियों वा एकभयेन सर्याणि देशविरस्यादीनि प्रतिपचते । श्रे. तन पिपीलिकारधाम्तमधिकृत्य प्रागेव योजिताः,नवरं याः णियप्रतिपत्तिस्त्वेकस्मिन् भवे न भवति, यत उलम् “मोहो. पक्षवत्यः पिपीलिका उक्लास्ताभिरुपमा भवसिद्धिसलब्धिका- पशम एकस्मिन् , भये द्विः स्यावसंततः । यस्मिन् भवे नांद्रएब्या। भवः सिद्धिर्येषां ते भवसिद्धिकाः कतिपयभ- तूपशमः, क्षयो मोहस्य तत्र न" ॥१॥ घमोक्षगामिन इत्यर्थः,तेऽपि कदाचित्प्रतिपतन्ति, तत माह- संप्रति यदुक्तं प्राक मिथ्यात्वमपूर्वकरणेन त्रिधा सलब्धिः-उत्तरोत्तरविशुद्धाभ्यवसायप्राप्तिर्येषां ते सलब्धि करोति तत्र कोद्रवरणान्तमाहकास्ततो विशेषणसमासस्तेषाम्। किमुक्तं भवति-सपक्षापपीलिका इव केचित्संसारिणो भवसिद्धिकाः सलब्धिकाः स्था अप्पुब्वेण तिपुजं, मिच्छ काऊण कोदवोवमया । कारिय प्रन्थिदेशादपि परतो गच्छन्ति, केचित्पुनरभव्या भ तिनि वि अवेदयंतो, उवसासगसम्मदिट्ठी ॥११३ ।। च्या वा केचन पक्षविहीनपिपीलिका इव स्थाणोरिव प्रन्थि- कोद्रवोपमया-कोद्रयदृष्टान्तेन अपूर्वकरणेन मिथ्यात्वं त्रिदेशात्प्रतिपतन्ति । पुरुषहटान्तमधिकृत्यैवं योजना-पुरुष- पुञ्ज कृत्वाऽनिवृत्तिकरणेन तत्-प्रथमतया क्षायोपशमिकं सस्थानीयाः संसारिजीवाः, कर्मक्षपणस्थानीयः पन्थाः, भय- म्यक्त्यमासादयति, ततः परिणामवशतः कालान्तरेण मिस्थानीयो प्रन्थिः, द्वौ चोरौरागद्वेषौ, यस्तु मन्दपराक्रमो न श्रं मिथ्यात्वं वा गछति, यत्पूर्वकरणमारूदोऽपि मन्दाध्यपुरतो न मार्गतः किं तु भयेन तत्रैव स्थितस्तत्सदृशे प्रन्थिदेशे वसायतया मिथ्यात्वं त्रिपुजीकर्तुमसमर्थः स निवृसिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy