________________
सम्मत
9
तानुस्थितेषु द्रव्यतो निषरणानिधराणेषु तत्रैकादशसु गराधरे स्थितप्येय यारयमानस्यामिना धर्मः प्रवेदितः तत उपस्थिता धर्म शुश्रूषयो जिघृशयो वा तद्विपर्ययेातु
,
स्थितास्तेष्विति । निमित्तसप्तमी चेयम्-यथा ' चर्मणि द्वीपिनं हन्तीति ननु च भावोपस्थितेषु चिलातिपुत्रादिविष धर्मकथा मिती अनुपस्थितेषु गु पुष्णाति १, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्म. परिणतेः क्षयोपशमापादनाद् गुणवत्येवेति यत्किञ्चिदतत् प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाक्का लक्षणः उपरतो दो येषां ते तथा पयेानुपर दण्डः, तेषूभयरूपेष्वपि । तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थ देशना, इतरेषु परतदण्डत्वार्थमिति । उपधीयते--- संगृहात इत्युपधिः, इम्पती हिरण्यादि भायतो माया सह उपधिना वर्तत इति सोपधिकाद्विपर्ययेणापधिकास्यति संयोगः--सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेत्यभावनाभाबिता असंयोगरतास्तेष्विति, तदेयमुभयरूपष्वेपि यद्भगयता धर्मदेशनाकारि तत् तथ्यं - सत्यमेतदिति, चशवो नियमार्थः तथ्यमेवैतद्भगवद्वचनम् । यथाप्ररूपितवस्तु सद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति तथा चैतस्तु यथा भगवान जगाद यथा-सर्वे प्राणाना इत्यादि एवं सम्यग्दर्शनं वा विधे यम् एतच्चाश्मिव मीमीन्द्रप्रबचने सम्यग्मोक्षमार्गयिभाविनि समस्तदन्धोपरने प्रलोच्यते प्रोच्यत इति न तु यथा अपन स्वित्सर्वभूतानीत्यभि धायान्यत्र पायये यह पशुपधाभ्यनुज्ञानात् पूर्वोत्तराचेति । (१४) तदेवं सम्यक्त्यस्वरूपमभिधाय तदवासी पि तद्दर्शयितुमाह
"
(४६०) अभिधान राजेन्द्रः ।
तं भातु न निहे न निक्खिये जाखिनु धम्मं जहा तहा, दिट्ठेहिं निब्बेयं गच्छिज्जा,नो लोगस्सेसणं चरे। (मू०१२७)
Jain Education International
1
तत्-तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय - गृहीत्वा तत्कार्याकरतन सिंगो तथाविधगोदिनिमितोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणास्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्यत्प्रयजनम्, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं न निक्षिपेत्-न त्यजेत् किं कृत्वा ? - यथा तथाऽवस्थितं धर्म शात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा धर्म-स्वभावमबुध्येति । ततु किं चापरं कुर्यादित्याह - 'विद्वेहिं इत्यादि प्रैरिष्टानिष्टरूपैर्निर्वेदं गच्छेद् - विरागं कुर्यादित्यर्थः, तथाहि-शब्दे ः रसस्यादितैर्गन्धैराघ्राः स्पः स्पृष्टे सद्भिरेवं भावयेत् यथा शुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति । किं च 'नो लायस्स' इत्यादि. प्राणापु-शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेय बुद्धिस्तां न चरेत्-न विदध्यात् । (१५) यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यप्रशस्ता मतिनास्तीति दर्शयति-जस्स नरिथ इमा जाई । तस्म को सिया दि
-
"
"
सम्मत
सुयं मयं विष्ठायं जं एयं परिकहिअर, समेमाणा पलेमाणा पुणो पुगो जाई पकप्पंति । ( ० १२८)
यस्य मुमुक्षोरेषा ज्ञातिः लोकेषाद्धिः नास्ति-न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इ मुक्रं भवति भोगेच्छारूपां लोकच परिजिहीपॉय लोकैषणां सावधानुष्ठानप्रवृत्तिरुपजायते तातिपदिया इमा - अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गावचानुष्ठान परिहारद्वारेण कुतः स्यात् । शिष्यमतिस्थैर्यार्थमाह- 'विट्ठ' मित्यादि, यदेतन्मया परिकलामा लोकेन र ततः शु
लघुकर्मणा मध्यानां मतं हाताबरणीयतयोपशमाद्विशेपेसा विज्ञातम् भवताऽपि सम्यक्त्यादिके म कथिते पालयता भवितव्यमिति ये पुनर्यधोकारियो न स्युः ते कथम्भूता भवेयुरित्याह- 'समेमाणा' इत्यादि, तमिश्रेय मनुष्यादिजन्मनि शान्तो मानार्थमासेयां कुर्वन्तः सथा प्रलीयमानाः मनोनिया पीनयेकेन्द्रीयादिकां जातिं प्रपपति-संसारातित्यर्थः।
,
यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यथा जन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जतवस्ततः किं कर्त्तव्यमित्याह
अहो अ राम्रो य जयमाणे धीरे सया आयथपण्या पमते बहिया पास अप्पमते सया परिकमिजासि चि बेमि । ( सू० १२६ )
अहम्ध रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि धीरःपरीचोपसर्गाः सहासकालम् आगतं स्वीकृतं प्रज्ञानं - सदसद्वियेको यस्य प्रमशान् श्रसंयतान् परतीर्थिकाम्या धम्महिष्यवस्थितान् पश्य तां तथाभूतान् दृष्ट्वा किं कुर्यादित्याह - ' ' अप्पमत्ते' इत्यादि, अप्रमत्तः सन् निद्राधिकथादिप्रमादरहितो ऽक्षिनिमेषोन्मेपादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून मोक्षाध्वनि था। इतिरधिकारसमाप्ती, प्रवीमीति पूर्वधत्। इति सम्यकायाध्ययने प्रथमोदेशकडीका परिसमाप्ता प्रथमोदेशकः ।
साम्प्रतं द्वितीयाच्या प्रतभ्यते, अस्य चायमभिस म्बन्धः - इह अनन्तरोद्देशके सम्यग्वादः प्रतिपादितः स य प्रत्यनीकमिध्यापादानात्मलाभ लभते व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते अन सम्बन्धनायात स्पास्वोदेशकस्येदमादिजे आसवा' इत्यादि, यविवेह सम्यक्त्वमधिकृतं तच्च ससपदार्थश्रद्धानात्मकम् मुमुखाय गतशखपरिक्षाजीवा जीवपदार्थेन संसारमोक्षकारण निर्णेत तत्र संसारकारणमात्रवस्तग्रहणाच बन्धग्रहणं, मोक्षकार ཞུ निर्जरागाच्य संघकार्यभूत मोक्षः सूचितो भव
"
For Private & Personal Use Only
"
"
www.jainelibrary.org