SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ सम्मत ( ४८६ ) अभिधान राजेन्द्रः । अनादिमिपारकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणीयशेषक र्मणो देशोनसागरोपमकोटिकोटिस्थितिकस्थापूर्वकरणभि अन्धेमियात्वानुदयलक्षगमन्नरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुत्पादयत औपशमिकं दर्शनम् १, उक्रंच -" ऊसरदेस -लयंत्र विज्झाइ वणदवो पप्प इयमिच्छताद उवममसम्मं लहइ जीवो ॥ १ ॥ " उपरामधेयां दीपशमिकमिति २ तथा सम्यन्लोडमजनिताध्यवसायः क्षायोपशमिक २ दर्शनमोहनीयात् शाधिकं २, चारित्रमप्युपशमयामीपशमिकं १, कषायक्षयोपशमात्सायोपशमिकं चारित्रं २, चारित्रमोहन यात्क्षायिकं ३, ज्ञान तु भावसम्यग् द्विधा ज्ञातव्यं तद्यथाशायोपशमिक्षापि च तत्र चतुर्विधज्ञानावरणीय पशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानं, समस्तयत्क्षायिकं केवलज्ञानमिति । तदेवं त्रिविधेऽपि भाषसम्यक्त्वे दर्शिने सति परश्वोदयति- यथैवं त्रयाणामपि सम्यग्यादसम्भवे कथं दर्शनस्यैव सम्यक्त्यवादी रूढो ? यदिाध्ययने व्यावर्यते, उच्यते तद्भावभावित्यादितरयोः तथाहि - मिथ्याहस्ते न स्तः, अत्र च सम्यक्त्वा - धान्यख्यापनाय अन्तरराजकुमारइयेन बालानापायें रहने तथा उदयराजस्य वीरसेनसूरसेनकुमारद्वयं तत्र वीरसेनोऽन्धः, स च तत्प्रायोग्या गाग्र्यादिका कला प्रातिः इतरस्यभ्यस्तधनुर्वेदो लो कन्हाच्या पदवीमगमत् एतच समा राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे राज्ञाऽपि तदागम्यनुज्ञातः । ततोऽसी सम्यगुपाध्यायक देशात् प्रज्ञातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे । तेन चारुवीय स्वभ्यस्तानात चतुर्दर्शन सदसद्भावेन शब्दवेधित्यावष्टम्भात्परबलोपस्थाने सति राजा युद्धायां याचितः । तेनापि याच्यमानेन बितेरे | वीरसेनेन च शब्दानुवेधितया परानी के जज़म्मे, परैश्वावगतकुमारान्धभावैर्मुकतामा लम्ब्यासी जगृहे, सूरसेमेन च विदितवृत्तान्तेन राजानमा निशितश जालापन मोचितः। तमभ्यस्तविज्ञानऽपि चतुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिका गाथयोपसंहर्तुमाहकुमावि किरियं, परिचयंतो वि सयणघण भोए । दितो वि दुहस्स उरं, न जिगह अंधो पराणीयं ॥ १६ ॥ कुर्वपि क्रियां परित्यजद्यपि स्वजनधनभोगान् ददि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः । (७) तदेवं दृष्टान्तमुपदर्श्य दाष्टन्तिकमाहकुमायो विनियति परिवर्ततो विसराभोए । दितो वि दुहस्स उरं, मिच्छद्दिट्ठी न सिज्झइ उ॥। २५१ ।। कुर्वपि निवृत्तिम् श्रन्यदर्शनाभिहितां, नद्यथा-पञ्च यमाः पक्ष नियम इत्यादिको तथा परित्यज स्वजनथनी मादिना दुःखस्यो मिथ्यादृनिं सिध्यति तुरवधारणे, मेव सिध्यति, दर्शन पिलरबाद, श्रन्धकुमारवत् श्रसमर्थः कार्यसिद्धये । श्राचा० १ ० ४ अ० १ ३० । कर्म० । नदेवं येन कर्मणा मुनिर्नय तस्त्रानि Jain Education International सम्मत अद्धाति तत् सम्यक्त्वं किविशिष्ट यं तिमि येषां ते काय बहवो मेदाः प्रकारा यस्य तत्क्षायिकानि बहुमेवम् इहादिशब्दादशमि कसाानायोपशमिक अहम् पतया क्यानगाथाः तिवेदन विवाह भये सम्मे बेगम सम्योय, रमिला ॥ १ ॥ उससेगस उ छोड़ उपसामियं तु सम्म जो वा अकयतिपुंज प्रखवियमिच्छो लहर सम्मं ॥ २ ॥ उबसमसम्मला, बहउं मिच्छं अपायमाणस्स । सासायसम्म ततरामालयं ॥ ३ ॥ मिदं मुह से उसंतं । मीसीभावपरिणयं, वेदांत खोषसमं ॥ ४ ॥ " इत्युक्तं सम्यक्त्वम् । कर्म० १ कर्म० । दर्श० प्रा० म० । विविधं सम्यक् ज्ञाथितायोपशमिकमीपरामिकं च । कल्प० १ अधि० ३ क्षण । कर्म० । [८] यत एवं ततः किं कर्तव्यमत शाहतम्हा कम्माणीयं, जे तु मणोदंसणम्मि पयएजा । दंसणवत्र हि सफला-गि होंति तवनाणचरणाई २२२॥ सम्म चुप्पी साब व विरए अतक्रम्मंसे । दंसणमोह, उपसामंते य उबसंते ।। २२३ ।। aar य खीखमोहे, जिसे य सेढी भत्रे असंखेजा । तव श्री कालो, संखि अगुवाइमे ।। २२४ । महारउवहिपूमा हड्डीसु य गारवेसु कहतवियं । एमेव वारस तवम्मिन उ कतवे समयो ।।२२५।। यस्मात्सिदिमार्गलाई सम्यग्दर्शनमन्तरेण न कक्षयः स्यात्तस्मात्कारणात् कर्मानीकं जेतुमनाः सम्यदर्शने प्रयतेत सिति ययति तद्दर्शयति-नयतो हिर्देती, यस्मात् सम्यग्दर्शननः सफलानि मयन्ति तपोशानचरणान्यतस्तत्र यत्नवता भाग्यमिति गाथार्थः । प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वका स्थानका नां गुणमाविर्भावयितुमाह-'सम्म चुप्पत्ति' सि सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसंख्येयगुणसर्भवेदित्युतराधान्ते क्रियापद संबधो लगवि लक्ष्यः । कथमसंच्या अनिवेदिति ? अत्रोष्यते इद्द मिथ्यादृष्टयः देशोनकोटिकोटिकर्मस्थितिका ग्रन्थिकसश्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः धर्मप्रच्छोरपन्नसंज्ञास्तेभ्योऽगुरारकाः ततोऽपि जिगमिषुस्तस्मादपि क्रियाविष्टः प्रच्छंस्ततोऽपि धर्म्म प्रतिपिसुरमा कियाविष्टः प्रतिपद्यमानादपि पूर्वमतिपत्र गुर्जर इति सम्यक्त्वोत्पत्तिम्यस्याता, तदन तरं विरताधिरति प्रतिपित्सुः प्रतिपद्यमानपूर्वप्रतिपद्मानामुतरोत्तरस्यासंख्येय गुणा निर्जरा योज्या, एवं सर्वविरतावपीतितोष पूर्वपतेः सकाशात् 'अतकम्' ति पकदेशे पद्मयोग इति यथा भीमसेनो भीमः सत्यभामा भाभा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः । ते हि मोहीशा भागाः धिपधिपुरनिर्जरकः ततोऽपि शपकः, तस्यापि की सामन्तानुबन्धिक For Private & Personal Use Only - 3 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy