SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ (४७०) समोसरण अभिधानराजेन्द्रः। समोसरण चइमपीढछन्दग, पासणछत्तं च चामरानो य। । (६) भुवनगुरुरूपस्य त्रैलोक्यगतरूपेभ्यः सुन्दरतरत्वात् जं चऽमं करणिजं, करेंति तं वाणमंतरिया ॥ ५५३ ।। त्रिदशकृतप्रतिरूपकाणां किं साम्यमसा म्यं बेस्याशङ्कानिरासार्थमाहअभ्यन्तरमाकारस्य रत्नमयस्य बहुमध्यदेशभागे अशोकबरपादपो भवति, स च भगवतः प्रमाणात् द्वादशगुणस्त जे ते वेदेहि कया, तिदिसि पडिरूवगा जिणवरस्स । स्याधस्तात्सर्यरत्नमयं पीठं तस्य पीठस्योपरि चैत्यवृक्ष तेसि पि तप्पभावा, तयाणुरूवं हवह रूवं ॥ ५५७ ।। स्याधो देवच्छन्दकं तस्य अभ्यन्तरे सिंहासनं सपादपीठं स्फ- यानि तानि देवैः कृतानि जिनवरस्य तिसृषु दिपु प्रतिरूप. टिकमयं तस्योपरि छत्रातिच्छत्रम् । चशब्दः समुपये,चामरे काणि तेषामपि तत्प्रभावात्तीर्थकरप्रभावात्तदनुरूपं तीर्थच उभयोः पार्श्वयोः यक्षहस्तगते, चशचात्-धर्मचक्रं प ररूपानुरूपं भवति रूपमिति । अप्रतिष्ठितं यथाम्यवातावकादि करणीयं तद् व्यन्तरवषाः तित्थातिसेससंजय-देवीवेमाणियाण समणीभो। कुर्वन्ति , एष सर्वतीर्थकृतां सर्वसमवसरणन्यायोऽस्सिँस्तु- भवणवइवाणमंतर-जोइसियाणं च देवीभो ।। ५५८॥ भगवतः समवसरणे अशोकपाव छत्रातिछत्रमीशानो तीर्थ गणधरः पूर्वबारेण प्रविश्य तीर्थकर त्रिकस्यो बन्दिविकुर्षितवान् , चामरे चामरधारी बलियमरापिति सम्प्र- स्था दक्षिणपूर्व दिग्भांग निषीदति, एवं शेषगणधरा भपि, वाया, नवरं ते तीर्थस्य मार्गतः पार्थेषु च निषीदम्ति । तदनन्तरं (५) माह यत् (त्र) यत् समवसरणं भवति तत्र सर्वत्रापि- भतिशेषसंयता अतिशायिन:-केषल्यावयः संयता पष पूर्वोक्त एष नियोग उत नेस्यंत माह निधीवन्ति । किमुक्कं भवति-ये केवलिनस्ते पूर्षद्वारेण प्र विश्य भगवन्तं त्रिफरवः प्रदक्षिणीफस्य नमस्तीर्थायेति साहारण भोसरणे, एवं जस्थितिमं तु भोसरह । भणित्या तीर्थस्य प्रथमगणधरस्य शेषगणधराणां च पृष्ठएको थिय तं सब्ब, करेइ भयणा उइयरेसिं ।। ५५४॥ तो निधीवन्ति, यप्यवंशषा भतिशायिनी मनापर्ययक्षासाधारण सामान्यं यत्र सबै देवेन्द्र भागमछम्ति तस्मिन् निमोऽधिज्ञानिनभईशपूर्षधरात्रयोदशपर्वधरा पायदशसाधारणसमवसरणे एबम्-उकप्रकारेण नियोगः (नियमः) पूर्वधराः नषपूर्वधराः खलौषधय मामा वधयां जल्लोपपत्र पुनः ऋद्धिमान् इन्द्रसामामिकादिः समवतरति तत्र ध्यावयश्च तऽपि पूर्वधारणा प्रविश्य भगवन्तं प्रदक्षिणीयस्य एक एष तत् प्राकारादि सधैं करोति 'भयणाउ इयरे- धम्बिया नमस्तीर्थाय प्रथमगणधररूपाय नमः कयलिभ्य सिं' ति-यविन्द्रा सामानिकाचा केचिम्महर्षि इत्युक्त्वा कपलिना पछतो यथाक्रम मिपीवम्ति, पेचाऽयशे. का नायाम्ति ततो भवनबास्यावय इतरे समवसरणं कुर्य षा प्रगतिशायिनः संयतास्तेऽपि पूर्वजारेणैष प्रविश्य नि. गित, बा नवत्येवं भजना इतरेषाम् । करयो भगवन्तं प्रदक्षिणीकृत्य पम्वित्था नमस्तीर्थाय नमः केयलिभ्यो नमोऽतिशायिभ्य इत्युक्त्या अतिशायिना पृष्ठतो सूरुदयपच्छिमाए, भोगाईतीऍ पुष्यभो ।। निधीवन्ति । धैमानिकाना देव्यः पूर्षवारण प्रविश्य भगवत दोहि पउमेहि पाया, मग्गेण य होन्ति सत्तो ।।५५५॥ निरुत्वः प्रदक्षिणीकस्य पम्बिया नमस्तीर्थाय नमः कलिएवं निष्पादित समवसरणे सूर्योदय प्रथमाया पौरुण्या- भ्यो नमोऽतिशायिभ्यो नमः साधुभ्य इति भणित्या मिरम् अम्पदा पश्चिमायाम् 'भोगाईतित्ति-अवगाहमामायामा. तिशायिना पृष्ठतस्तिष्ठन्ति, नतु निधीवन्ति । भमण्या पूर्वगच्चस्यामिति भाषः, पूर्वतः-पूर्वद्वारेण पति-मागच्छति। शारेण प्रविश्य तीर्थकर त्रिकरणः प्रदक्षिणीकस्य पम्बिया प्रषिशतीत्यर्थः, कर्थामत्याह-यो। पायो। सहनपत्र नमस्तीर्थापनमा केपलिभ्यो नमोऽतिशायिभ्यो नमः शेषपोचपरिकल्पितपोः पानी स्थापयमिति पाक्यंशषः, साधुभ्य इति स्युपरमा पैमानिकदेबीना पछतस्तिष्ठन्तिम 'मग्गेण यहोम्ति सत्त'ति-मार्गतः पृष्ठतो भगवतः स तुमिवीवन्ति । भवनपालिम्पोम्यम्तयों ज्योतिष्यश्च पक्षिा साम्पानि पमामि भयन्ति, तेषां च यत् पक्षिम तत् पा बारेण प्रविश्य पिकल्या तीर्थकर प्रदक्षिणीकृत्य पम्बिया चम्पासं कुर्षतो भगवतः पुरतस्तिष्ठतीति । दक्षिणपश्चिमा विशि मेतकोणे इत्यधा, तिष्ठन्तिम निषीवन्ति, भवनवासिनीना पृष्ठतो ज्योतिकोग्यस्ताला . पापाहिणपुष्यमहो, तिदिसि पडिरूषगा उ देवकया। तो प्यम्तयः। जेागणी अमोबा, दाहिणपुष्ये प्रदरम्मि ॥५६॥ एतदेष सविशेष प्रतिपिपावयिपुरिचमाहल एवं भगवान पूर्षवारण प्रविश्य 'मायाहिण 'ति-- केवलियो तिउण जिणं,तित्थपणामं च मग्गो तस्स । त्याममक्षिणा फत्या पूर्वाभिमुख उपविशति, शवास्तु तिषषु विशु प्रतिरूपाणि तीर्थकरातीनि सिंहासनावियुक्ता मणमाई वि नर्मता, पयति सहाणसट्टाणं ।। ५५६ ॥ मिषातानि भवन्ति । शेषवेषादीनामप्यस्माकं कथयतीति कवलिननिगुण त्रिः प्रदक्षिणीकृत्य जिन-तीर्थकर तीर्थप्रप्रतिपस्यर्थ भगवतच पावमूलमकेन गणधरेणाविरहितमेष । णाम सकरपा तस्य गणधरस्य मार्गतः पृष्ठतो मिपीयमित सब ज्येष्ठोऽम्या था? प्रायोज्येष्ठ इति भावः,सब ज्यगणी क्रियाध्याहारस, 'मणमाई बी' स्यावि, मम भावयोऽपि अम्योपा दक्षिणपूर्षे दिग्भांग मरे प्रत्यासी भगवती भ- मना-पर्यायवान्यषधिशानिचतुर्वपूर्वधरा यापसवर्षभरा गवम् प्रणम्य मिपीवति रति क्रियान्याहारः, शंषा गणधरा खलीषण्याविनिरतिशयसंयतथैमानिकदेवीभमएयस्तथा ज्यो. अप्येमव भगवम्तमभिषम्य तीर्थकरस्य मार्गतः पार्वतम तिकभवनपतिप्यन्तरदेव्यः पूर्वक्रमेण तीर्थकराधीन नमम्स्यो निषीदन्ति । | प्रजन्ति स्वरूपानं-संख स्थानमित्यर्थः, भावार्थः प्रागषोलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy