SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ समुग्धाय गानि । वायुकाविकास्तु जघन्यतो या उत्कर्षतो वा अ लासंख्येयभागं तावत्प्रमाणं चोत्कर्षतो दण्डमारचयन्तम्लायति प्रदेशे तेजसादिशरीरपुद्गलान आत्म क्षिपति, ततस्तै: पुद्गल क्षेत्रमायामत उत्कर्षतोऽपि संख्येयान्येव योजनान्यचाप्यन्ते । एतचैव क्षेत्रप्रमाणं केपलं वैविसमुद्वातसमुद्ध प्रयत्नमधिकृत्योक्रमातु कोऽपि वानमधिरूढा मरणमुपलिए कपम प्युत्कृष्टदेशेन त्रिसामायिकेन विमदेोत्पतिदेशमभिगच्छ ति तदा संख्यातीतान्यपि योजनानि यावदायाम क्षेत्रमवलेयम् तावत्प्रमाणं क्षेत्रापूरणं मरणसमुद्घातप्रयत्नसमुद्भवमिति निक्षितम् 'एकदिसि विदिसिवा इतितत जघन्यत उत्कर्षतो वा यथोक्तप्रमाणमायामक्षेत्र मेकस्यां दिशि विदिशि वा द्रष्टव्यम्, तत्र नैरयिकाणां पञ्चे तर वायुकाविकानां व नियमादेकदिशि नैरयिकाहि परवशा अपयश निर्वपञ्चेन्द्रियाश्रल्पय एव वायुकायिका विशिष्टचेतनाधिकलास्ततस्तेषां वैक्रियसमुद्घातमारभमाणानां यदि परं तथा स्वाभाव्यदारमदे गुरुदविनिर्गमस्तेभ्पश्चात्मप्रदेश म्यां विश्लिष्य पुद्गलानां व स्वभावतोऽनुगमनं न तु विभेषितः ततो दिश्येव नैरविकतिपञ्चेन्द्रियवायुकाधिकानामाश्रामतःम्, न तु विदिशि, ये तु भवनपतिव्यन्तरज्योतिष्कवैमानिका मनुष्याश्च ते स्वेच्छाचारि सम्पन्न भयति ततस्ते कदाचित्नविशेषतो विदिश्यप्यात्मप्रदेशानां इरा विक्षिपन्तस्तत्र तेभ्य श्रादेशः वि क्षिपन्तीति तेषामेकस्यां दिशि विदिशि या प्रत्येतव्यम् । चैकियसमुद्यतगत कोऽपि कालमपि करोति - हे पोरपत्तिदेशमभिसर्पति ततो विप्रगतिमधिकृत्य कालनिरूपणार्थमाह-' से गं भंते!' इत्यादि, तत् भदन्त ! क्षेत्रं विग्रहगतिमधिकृत्योत्पत्तिदेशं यावत् ' केवइकालस्स' ति-तृतीयार्थे षष्ठी, कियता कालेनापूरणं कियता का लेन स्पृष्टम् , भगवानाह गौतम ! एकसामयिकेन या द्विसामयिकेन या शिसामयिकेन वा विग्रहे पूर्ण स्पृष्टमिति गम्यते । किमुक्कं भवति ? - विग्रहगतिमधिकृत्य मरणदशाया आरभ्य उत्पत्ति पाच पाणमुत्कर्षतः त्रिभिः समर्थवाप्यते न चतुर्थेनापि समयेन वैशिषसमुद्यतगत हि वायुकायिकोऽपि ना विग्रह को सामयिक इति उपसंहारमाहएवइकालस्स' इत्यादि सुगमम् 'सेस तं चैवे त्यादि संवेदनासमुद्घाते उक्तम् तच्च तावत् यावदन्तिमपदं पंचकिरिया वि' इति एवं मेरइत्रि इत्यादि सूपं तु स्वयं भावनीयम् । यस्तु दिदिपेक्षयाविशेषः प्रागेव दर्शितः॥तेजसमुद्द्धानमधित्सुराज मेते! तेया मित्यादि, सुगनं, धरमयं तेजससमुद्यात अनुवनि कार्यातिर्यक्पचेद्रियमनुष्याणां सम्भवति न शेषाणां ते च महाशयसचन्त इति तेषां तेजसातमारभमाणा ज धन्योऽपि मायामतोऽङ्गला स्यैवभागप्रमाणं भवति, न तु संख्येयभागमानमतः संयेाजनप्रमाणम् । तच्च घथत उरकता प्रमानिकप 4 Jain Education International 7 ( ४५६ ) अभिधानराजेन्द्रः । समुग्धाय वेन्द्रियजामेकस्यां दिशि विदिशिवाय तिर्यपञ्चेन्द्रियाणां तु दिश्येव । अत्र युक्तिः प्रागुक्तैवानुसर्त्तव्या, तथा बाह-' एवं जहा बेउब्धियसमुग्धार ' इत्यादि । त देवमुक्तस्तेजससमुद्घातः ॥ साम्प्रतमाहारक समुद्धतं प्रतिपिपादयिषुराह - जीये गं भंते ! ' इत्यादि, पतच्च सूत्रं तैजससमुद्घातवद्भावनीयं नवरमयमाहारकसमुद्घातो मनुष्याणां तत्राप्यधीतचतुर्दशपूर्वाणां तत्रापि केषाञ्चिदेबाद्दारकग्धिमतां न शेषासां ते चाद्वारसमुद्घातमारभमाणा जघन्यत उत्कर्षतो वा यथोक्तप्रमाणमायामतः क्षेत्रमात्मप्रदेशविशिलप्रैः पुद्गलैरापूरयन्त्येकस्यां दिशि न तुविदिशि । विदिशि तु प्रयज्ञान्तरविशेषादात्मप्रदेशदगडविक्षेपः पुराचनच ते प्रयत्नान्तरमारभते प्रयोजनाभाबालू गम्भीराचेति आहारात गतोऽपि कोउपि कालं करोति विक ftaarafts इति 'एगदिसि एवइप खेत्ते फुडे : एगसमइगुण वा दुसमइएण वा इत्याद्युक्तम् । तथा मनुष्याणामेवायमाहारसमुद्यात इति चतुर्विंशनिरुकचिन्तोपक्रमे ' मणूसे चिन्तक एवं मवि इत्युक्रम् अस्थायमर्थः पर्व सामान्यतो जीवपदे च मनुष्येऽपि मनुष्यचिन्तायामपि सूत्रं चक्रव्यम् जीयपदे मनुष्यानेाधित्य सूत्रस्य प्रवृत्तत्वात्, अन्येषामाहारकसमुद्घातासम्भवात् । तदेवं पराणामाथिकानां समुद्यातानामारम्भे जघन्यन उत्क तो वा यावत्प्रमाणं क्षेत्रमात्मविश्लियैः पुनलैर्यथायोगमौदारिकादिशरीरान्तर्गतैरापूरितं भवति तावत्यमारामावेदितम् । प्रज्ञा० ३६ पद । विशे० भ० स० । प्रा० चू० । श्रा० म० । पं० सं० । तथा " · (१३) सातद्वारविस्तरःसिगं भंते! जीवा कतेि समुग्धाया पवन, गोयमा ! तो समुग्धाया पात्ता, तं जहा - वेयणासमुग्धार कसायसमुदाए मारणंतियसमुग्याए । (०१३+) For Private & Personal Use Only " तत्र समुद्धाताः सप्त तद्यथा-वेदनासमुद्घातः १ कपायसमुद्वातः २ मारणसमुद्घातः ३ वैक्रिय समुद्घातः ४ तैजससमुद्घातः ५ श्राहारकसमुद्घातः ६ केवलि - समुद्धात न वेदनायाः समुज्ञातो बेदनासम् दुद्घातः, सचासात वेदनीय कर्माश्रयः १, कपायेण - कपायोदयेन समुद्घातः कषायसमुद्घातः, स च कषायचारिमोहनीय कर्माश्रयः २ मरणे भयो मारत, वासी समुद्घातश्च मारणसमुद्घातः ३, चैकिये प्रारभ्यमाणे समुधानी बैंकियसमुद्घातः न च वैक्रियशनामकर्माश्रयः ४ समुघातस्तैजससमुद्घातः तेजसशरीर नामकर्माश्रयः ) ५, आहार के प्रारभ्यमाणे समुद्घा - तः आहारसमुद्घातः स चाहारकशरीरनामकर्माश्रयः ६ केवलनि अन्तर्मुभाषिपरमपदे समुद्रातः केवलद्वातः ७ (जी०) तत्र वेदनीयक पुलपरिशातं करोति तथाहि पदमाकरालितो जीव देशाननन्तानन्तकर्मपरमानिाद शरीर तिदेदजयादा फस्कन्धान्तरालानि विस्तर शरीरमा क्षेत्रान्तर्मु " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy