________________
समुग्धाय
बन्तो वृधिकादयः स्यात् पचक्रियाः येतं जीवितादपि व्यपरोपयन्ति, सिद्धाश्व प्रत्यक्षतः शरीरेण स्पृश्यमाना जीविताच्यावयन्तः सर्पादय इति । सम्प्रति तेन बेदना समुदायगतेन जीवेन व्यापाद्यमानेऽन्ये जीवाव्यापाद्यन्त ये चान्येजीवेयपाद्यमाना बेदनासमुदाननतेन जीवेन व्यापाद्यन्ते तानधिकृत्य तस्य वेदनासमु व्रातपरिमतस्य तेषां च समुदातयतजीवसम्बन्धिपुङ्गलस्पृष्टानां जीवानां क्रियानिरूपणार्थमाह-' से णं भंसे ! जीवे ते य जीवा' इत्यादि, सः - अधिकृतो वेबनासमुझतगतो जीवः, ते वेदनासमुद्धातपरिगतजीसम्बन्धिपुङ्गलस्पृशः अन्येषां जीवानामपदर्शितेन प्रका रेण यः परम्पराघातस्तेन परम्पराघातेन कतिक्रियाः प्रशताः १, भगवानाह - गौतम ! स्यात् त्रिक्रिया इत्यादिपूर्ववत् माषयितव्यः एनमेव देना प्रका मेर
रेण भैरवकादिषु चतुर्विंशतिस्थानेषु चिन्तया
,
सेते इत्यादि पथम् उक्रेन प्रकारेण यथैव ग्राफ सामान्यतो जीवो वेदनासमुद्वातमधिकृत्य चिन्तितः तथा नैरयिकोऽपि चिन्तयितव्यः नवरं जीवाभिसापाने] कामिलापः कर्त्तव्यः । यथामेर भंते ! बेलासम्याप समोर समोहताजे पोअगले निच्छुभह इत्यादि, एवं निरवसेसं ०जाव बेमारिय इति एवं नैरथिकोशेन प्रकारेण शेषेष्यपि स्थानेषु स्वस्वाभिलापपूर्वकं निरवशेषं तावद्वक्लव्यं यावद्वै - मानिका:- वैमानिकाभिलाषः तदेवमुनासमुद्धतः॥ सम्मति कषायसमुद्वातं समानयन्यत्वादतिदेशतोऽभि
सुराह पर्व कसायसमुग्धाओ विभ इति एवं - वेदनासमुद्रात गतेन प्रकारेण सामान्यतो जीवपदे चतुर्विंशतिदण्डकक्रमेण च कपायसमुद्वातोऽपि वक्रव्यः, स चैवम् जीवे गं भंते ! कसायसमुग्धापण समोर समोहणित्ता जे पोग्गले निच्छुभइ यान् पुङ्गलान् शरीरान्तर्गतान् कपायसमुद्वातयशसमुत्थप्रयत्नविशेषतः स्वशरीराद् देिशेभ्यो ऽपि विश्लिष्टान् क
,
Jain Education International
"
रोति पोलेकेि येते -
कुरा केवलेले फुडे, गोवमा! सरीरप्यमाणमेसे भवानियमा इदिसि ए
कुरते फुडे' पायसमुद्वातो हि प्रथममुति जीयानां तेषामेव तीराध्यवसायसम्भवाकेन्द्रियाणां तु पूर्वभवानुवृत्तितः
"
समाज्यां न ततो वह्निः सनाज्यां च व्यवस्थितः स्वशरीरप्रमार्ग विष्कम्भवात् क्षेत्रमात्मविश्विः पुः भृतं पदित्यमवश्यमुपपद्यते इति निषमा हिसि ' छद्दिसि मित्युक्तम्, एवइप खेत्ते अफुरणे एवइए खेते फुडे' इत्यादि, सर्व समानम् ॥ सम्प्रति मरणसमुद्वातमभिधित्सुराह-जीये ते ! मारतिय समुग्धापणमित्यादि इति पूर्ववत् भदन्त कचिन्मारणान्तिकसमुद्रातेन समयतः समवद्दत्य च यान् पुगलान् तेजसादिशरीरान्तर्गतान् 'निच्मा इति विक्षिपतिभ्यो विश्लाकरोति तैर्भदन्त पुलैः कियत् क्षेत्रमापूर्ण कियत् क्षेत्र भूतम् ? भगवानाह - गौतम
"
"
9
"
3
•
"
--
( ४५४ ) अभिधान राजेन्द्रः ।
,
समुग्धाय रीरप्रमाणमायामतो जघन्यतः स्वशरीरातिरेकाङ्गलाक्येयभागमात्रं यदा तावन्मात्रे क्षेत्रे उत्पद्यते उत्कर्षतोऽसंख्येयानि योजनानि एतच्च यदा तावति क्षेत्रे अन्यथा वा द्रष्टव्यम् । एकदिशि- एकस्यां दिशि न तु विदिशि स्वभावतो जीयदेशानां दिशि गमनसम्भवात् एतावत् क्षेत्रमा समेतावत् क्षेत्रं स्पृष्टं जघन्यतः उत्कर्षतो वा श्रा
"
प्रदेशैरपि एतावत् क्षेत्रस्य पूरणसम्भवात् । सस्प्रति विग्रहगतिमधिकृत्यापुविषयंस्पर्शनविषयं व कालप्रमाणमाह से णं भंते ! इत्यादि, तत उत्क णायामतोऽनन्तरोक्रममा भदन्त गति मधिकृत्य केश्यकाल चिनीया पहुचामाया काकानापूर्ण कियता कालेन स्पृशम् किमुॐ भवति विप्रगतिमधिकृत्य कियता कालेनोत्कर्षसोऽस्येययोजनमा क्षेत्रमायामतः पुलेगपूर्ण - टं भवतीति, भगवानाह - गौतम ! एकसमयेन वा द्विसमयेन या त्रिसमयेन वा चतुःसमयेन वा विप्रखापूर्ण स्पष्टम् इह पथसामयिकोऽपि विग्रहः सम्भवति प स कादाचित्क] य इति न विवक्षितः । इयमत्र भावना - उत्कृष्टपदे श्रायामतोऽसंख्येययोजनप्रमाणं क्षेत्रं विग्रहगतिमधिकृत्योत्कर्षतः चतुःसमयेपूर्ण या भवतीति । अथ कथं चतुःसामयिकः पञ्चसामयिको वा विग्रहः सम्भवति ?, उच्यते - त्रसना ज्या बहिरधस्तनभागादुपरितने भागे, यद्वा- उपरितनभागादधस्तने भागे समुत्पद्यमानो जीवो विदिशो वा दिशि दिशो षा विदिशियोत्पद्यते तदा एकेन समयेन साहिति द्वितीयेनोपरि अथो या गमन तृतीयेन बहिर्निःसर चतुर्थेन दिशि उत्पत्तिदेशप्राप्तिः अयं चतुःसामयिको विमः पपसामयिकस्तु सनाया बहिरेय दि शो दिशि उत्पती सभ्यते, तद्यथा-प्रथमसमये स नाख्या मंदिरेव विदिशो दिशि गमने द्वितीये असनाक्या मध्ये प्रवेश दतीये उपर्यधो वा गमने च
"
हिस्रिणं, पचमेपिदिदेशगमनमिति । उपसं
一
6
For Private & Personal Use Only
"
हारमाह-' एवयकालस्स अप्फुसे एवइयकालस्स फुडे ' इति - एतावता कालेनापूर्णमेतावता कालेन स्पृष्टमिति, 'सेसं तं चैव जाव पंखकिरिए ' इति अत ऊध्ये शेषं तदेव सूत्रम् -' ते णं भंते! पुग्गला निच्छूढा समाया जाई तत्थ पाणाई' इत्यादि यावत् 'पञ्चकिरिया ' इति पदम् । तदेवं सामान्यतो जीवपदे मारणान्तिकसमुद्धातश्चिन्ति - तः, सम्प्रति एनमेव चतुर्विंशतिदण्डक कमेण चिन्तयन् प्रथमतो नैयिकातिदेशमा एमित्यादि एवं सामायतो जीप विकेऽपि क्रव्यं नमरमर्थ विशेषः सामान्यतमायामतो जघन्येनाखासंय भागमात्र मुक्तम्, इह तु जघन्यतः सातिरेक योजनसङ्घस्रम् । किमत्र कारणमिति चेत् ?, उच्यते - इह नैरयिका नरकाडुवृत्ताः खभावत एव पञ्चेन्द्रियतिषु मध्ये उत्पद्यन्ते मनुष्येषु वा नान्यत्र, सर्वजघन्यचिन्ता चात्र क्रि यते, ततो यदा पातालकलशसमीपवर्ती नैरयिकः पातालकमध्ये द्वितीये तृतीये वा त्रिभागे मत्स्योत्पद्यते सदा विष्कम्भवाहयतः श-पातालकलशांकरिकाया योजनसह समानत्वात् यथो
9
·
www.jainelibrary.org