SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ समुग्धाय अभिधामराजेन्द्र।। समुग्धाय सप' मित्यादि एकैकस्य असुरकुमारस्व रयिकरणे तीता?, गोयमा! असंता , केवाया बुरेक्खडा ! ,गीयलोभसमुखावा अतीता भवन्ताः, नरसिकस्वस्थानम्तयः । मा! अर्णता' भावना प्राग्वद । यथा च कोषससुराता। प्राप्तत्वात् , पुरस्कृताः कस्यचित्सम्ति कस्यचित्र सन्ति, सर्येषु जीवेषु स्वस्थाने परस्थाने चातीताः पुरस्कृतायातब योऽसुरकुमारभवादुवृत्तो न मरक याता नापि स. मन्तत्वेनाभिहिताः तथा मानादिसमुद्घाता अपि वाच्याः, हद् गतोऽपि लोभसमुद्यातं गम्ता तस्य न सन्ति , य- तथा चाह-एवं' मित्यादि , एवं-कोधसमुद्घातगतेन सुयास्यति तस्य जमन्यत एको हौत्रयो वा उत्कर्ष- प्रकारेण चत्वारोऽपि समुद्घाताः सर्वत्रापि स्वस्थानपरसः सत्यया असंख्येया अनम्ताः । वष सन्नरकगामिवः | स्थानेष वायाः, याचलोभसमुद्घातो वैमानिकत्वविषय एकादयो नैरयिकाणामिष्टद्रव्यसंयोगाभावतः प्रायो लो- उक्नो भवति । स चैवम्-'वेमाणियाणं भंते ! बेमाखिभसमुद्रातस्यासंम्भवात् । उक्तं च मूलटीकायाम्-"नेर यत्ते केवड्या लोभसमुग्घाया अतीता! , गोयमा !इयाण लोभसमुग्धाया थोवा वेध भवन्ति, तेसिमिदुर- ता, केवाया पुरेवडा?, गोयमा! अखंता' सुगमम् । बसंजोगाभाषामो एगादिसंभव" इति। संस्थेयान् था- तदेवं नैरयिकादिबहुत्वविषया अषि क्रोधादिसमुद्यारान् नरकं गन्तुः संख्येयाः, प्रसंस्पेया चारार असं- | ताः प्रत्येकं चतुर्विशत्या चतुर्विंशतिदएडकसूश्चिन्तिताः । स्येयाः, अनन्तान् वारान् अनम्ताः। असुरकुमारस्यासुर (१०)सम्प्रति क्रोधादिसमुहातः शेषसमुहातैश्च समवहताकुमारत्वे अतीता अनन्ताः सुप्रतीताः, पुरस्कृताः कस्या- नामसमषहतानां च परस्परमपबहुत्वमभिधिस्सुः प्रथमतः पि सन्ति कस्यापि न सम्ति, तत्र योऽसुरकुमारभवे - सामान्यतो जीवविषय तावदाहर्यम्तवर्ती न च खोभसमुद्यातं याता मापि तत उद्धृत्तो भूयोऽप्यसुरकुमारत्वं याता किम्वनम्तरं पारम्पर्येण वा एतेसि णं भंते ! जीवाणं कोहसपुग्धाएणं माणसमुग्धासेत्स्यति तस्य न सन्ति , यस्य तु सन्ति तस्यापि जघ- एवं मायासमुग्घाएणं लोभसमुग्धाएणय समोहयाणं न्यत एको द्वौ वा प्रयो या उत्कर्षतः संख्यया असंख्येया अकसायसमुग्याएणं समोहयाणं असमोहयाण य कयरे अनन्ताः। तत्र एकादयः क्षीणायुःशेषाणां तद्भवभाजां भूयस्तथैवानुत्पद्यमानानामवगम्तव्याः, संख्येयादयो रथिकस्येष कयरहितो अप्पा वा०४१, मोयमा! सव्वत्थोवा जीवा - भावनीयाः । असुरकुमारस्य नागकुमारस्वेऽतीताः प्राग्वत् । कसानसमुग्घाएणं समोहयाणं माणसमुग्धाएणं समोपुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽसुरा- हया अणंता०, कोहसमुग्घाएणं समोहया बिसेसाहिया मारभवावुववृत्तो न नागकुमारभवं गन्ता तस्य न सम्ति, मायासमुग्घाएणं समोहया विसेसाहिया लोभसमुग्धाएणं शेषस्य तु सन्ति यस्यापि सन्ति तस्यापि स्यात् संस्पेयाः, समोहया विसेमाहिया असमोहया संखेजगुणा । एतेसि स्यादसंख्येयाः, स्यादनन्ता । तत्र सकृन्नागकुमारभचं| प्राप्तुकामस्य संख्येयाः, जघन्यस्थितावपि संख्येयानां लो सं भंते ! नेरइयाणं कोहसमुग्धाएणं माणसमुग्धाएणं भसमुद्धातानां भावात् , असंख्येयान् धागम् प्राप्तुकाम- मायासमुग्धारण लोभसमुग्घाएणं समोहयाणं असमोस्य असंख्येया, अनन्तान् वारान् अनन्ताः। एवं यावत् हयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुला वा स्तनितकुमारत्वे पृथिवीकायिकत्वे यायद्वैमानिकत्वे यथा नैरयिकस्य भपित तथैव भणितव्यम् । एवमसुरकुरस्थ विसेसाहिया वा, गोयमा ! सव्वत्थोवा नेरइया लोभव नागकुमादेरपि तायवक्तव्यं यावत्स्तनितकुमारस्य । समुग्याएणं समोहया, मायासमुग्धाएणं समोहया संखेबैमानिकत्वे-वैमानिकत्वविषयं सूत्रम्, तथैवम्-'एगभम- अगुणा वा, माणसमुग्घाएणं समोहया संखेजगुणा, कोस्सणं भंते! धणियकुमारस्स बेमाणियत्ते केवड्या लो- हसमुग्धाएणं संखेजगुणा, असमोहना संखेजगुणा । भसमग्घाया प्रतीता ?' इत्यादि, एवं एगमेगस्स णं भ असुरकुमाराणं पुच्छा, गोयमा! सव्वत्थोवा असुरकुमाते पुढविकाइयस्स नेरहयत्ते 'इत्याद्यपि सूत्रं पूर्वोक्तभाबनानुसारेण स्वयं भावनीयम् , तदेवं नैरयिकादेरेकत्ववि राणं,कोहसमुग्घायाएणं समोहया माणसमुग्घाएणं समोपयाःकोधादिसमुद्घाताः प्रत्येकं चतुर्विंशत्या चतुर्विश, हणया संखेजगुणा,मायासमुग्धाएणं समोहया संखेजतिवण्डकसूत्रेर्विचिन्तिताः ॥ सम्प्रति तानेव नैरयिकादिव- गुणा । लोभसमुग्घाएवं समोहया संखेजगुणा असमोहया दुत्वविषयान् चिचिन्तयिषुरिदमाह-'नेरयाणं भंते !' संखेजगुणा, एवं सब्बदेवा० जाब वेमाणिया । पुढविइत्याधि, नैरयिका भवन्त ! नैरयिकत्वे कियन्तः कोअसमुपासा प्रतीताः१, भगवानार-गौतम! माताः, काइयाणं पुच्छा, गोयमा ! सव्वत्थोवा पुढविकाइया अनन्तशो नैरयिकत्वस्य सर्वजीवैः प्राप्नत्वात् , कियन्तः माणसमुग्घाएणं समोहया, कोहसमुग्याएणं समोहया, पुरस्कृताः, गौतम ! अनन्ताः, प्रश्नसमयभाविनां मध्ये विसेसाहिया मायासमुग्घाएणं समोइया विसेसाहिया बहूनामनम्तशो नैरयिकरवं प्राप्तुकामत्वात् , 'एव 'मि- लोभसमुग्धारण य समोहणया विसेसाहिया असमोहणया स्यादि , एवं-नैरयिकगतेनाभिलापप्रकारेण चतुर्विशल्या चतुर्विशतिवण्डकसूत्रैर्निरन्तरं ताबडतव्यं यावद्वैमानिक संखेजा, एवं. जाव पंचिंदियतिरिक्खजोणिया, मगुस्सा स्य वैमानिकत्ये-वैमानिकविषयं सूत्रम् , तथैवम्-'बेमा जहा जीवा, णवरं माणसमुग्घाएणं समोहणया असंखेशियाण भंत! वेमाशियत्ते केवइया कोडसमुग्घाया म- | जा। (सू० ३४०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy