SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ समुग्धाय अभिधानराजेन्द्रः। समुग्धाय रकुमारत्वमागामी तस्य जघन्यपदे एको वा द्वौ वा त्र- तस्य एको द्वौ यादयो या संख्येयान् वारान् गन्तुः संयो चा उत्कर्षतः संख्यया असंख्येया अनन्ता वा , सं- ख्येयाः, असंख्षयान् वारान् असंख्येयाः, अनन्तान् वाराख्येयान् वारान् श्रागामिनः संख्ययाः, असंख्येयान् वारा- न् अनन्ताः । एवं तावद् भगानीयं यावत् तिर्यकपञ्चेन्द्रियन असंख्येयाः , अनन्तान् वारान् अनन्ताः । एवं चतु- त्वे पुरस्कृतचिन्ता, मनुष्यचिन्तायां चैवं भावना-यो नरविशतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु असुर- कादुत्तो मनुष्यभवं प्राप्य मानसमुद्धातमगत्या सेत्स्यकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चा- ति तस्य नास्त्येकोऽपि पुरस्कृतो मानसमुद्धातः, यस्तु ह-' एवं नागकुमारत्ते बी' त्यादि , तदेवमसुरकुमारेषु मनुष्यत्वं गतः सन्नकं वारं मानसमुद्धातं गन्ता तस्यैक्रोधसमुद्धातश्चिन्तितः ॥ सम्प्रति नागकुमारादिष्वतिदेश- कोऽपरस्य द्वावन्यस्य ज्यादयः संख्येयान् वारान् गन्तु: माह-' एव' मित्यादि, एवमुक्तनाभिलापगतेन प्रकारेण संख्येयाः, असंख्येयान् वारान् असंख्ययाः, अनन्तान् वायथा चतुर्विंशतिदण्डकक्रमेण असुर कुमारो नैरयिकादि- रान् अनन्ताः । व्यन्तरज्योतिष्कवैमानिकत्येषु भावना यपु वैमानिकपर्यवसानेषु भणितः तथा नागकुमारादयः था असुरकुमारत्वे यथा च नैरयिकस्य नैरयिकत्वादिषु समस्तेषु स्वस्थानपरस्थानेषु भणितव्याः यावद्वैमानिक चतुर्विंशतिस्थानेषु भावना कृता तथा असुरकुमारादीस्य वैमानिकत्वे पालापकः , एवमेतानि नैरयिकचतुर्वि नामपि वैमानिकपर्यवसानानां चतुर्विंशतिदराडकक्रमण शतिदण्डकादिसूत्राणि वैमानिकचतुर्विंशतिदण्डकपर्यवसा कर्तव्या, यथा च मानसमुद्धातस्य चतुर्विंशतिः सूत्राणि नानि चतुर्विंशतिः सूत्राणि वेदितव्यानि । तदेवं चतु चतुर्विंशतिवसडकक्रमेणोक्तानि तथा मायासमुद्रातस्यापि विशतिदण्डकसूत्रैः क्रोधसमुद्घातश्चिन्तितः ॥ सम्प्रति चतुर्षिशतिसूत्राणि चतुर्विंशतिदराडकक्रमण वक्तव्यानि, चतुर्विंशत्यैव चतुर्विशतिदण्डकसूत्रैर्मानसमुखातं माया तुल्यगमकत्वात् ॥ अधुना लोभस मुवातमतिदेशत पाहसमुदातं चाभिधित्सुरतिदेशमाह-'माणसमुग्घाए माया 'लोभसमुग्धाओ जहा कसायसमुग्धाओ, नवरं सब्धसमुग्घाए निरवसेसं जहा मारणतियसमुग्घाए ' इति- जीया असुराई नेरहपसु लोभकसारणं एगुत्तरियाए नेतयथा-प्राक मारणान्तिकसमुखातेऽभिहितं सूत्रं तथा मा- व्वा' इति । यथा प्राक कपायसमुद्रात उक्तस्तथा लोभनसमुखाते मायासमुद्राते च निरवशेषमभिधातव्यम् । कषायोऽपि वक्तव्यः,नवरं तत्रासुरकुमारादीनां नैरयिकत्ये पु. तथैवम्-' पगमेगस्स णं भंते ! मेरहयस्स नरायसे रस्कृतचिन्तायां स्यात् संख्येयाः, स्यादसंख्येयाः,स्यादनन्ता केवड्या माणसमुग्धाया अईया ?, गोयमा ! अणंता , इत्युक्तम् ,अत्र तु सर्वे जीवा असुरकुमागदयो नैरयिकेषु पुरकेवड्या पुरेक्खडा ?, गोयमा ! कस्सह अस्थि कस्सह स्कृतचिन्तायां चिन्त्यमाना पकोतरिक या सातव्याः, एकोत्तनत्थि , जस्सस्थि जहरणेण एको वा दो धा तिरिण । रस्य भाव एकोतरिका 'द्वन्द्वचुरादिभ्यो धुमिति चौरादराया उक्कोसेणं संस्नेजा वा असंखेजा वा अणता वा , कृतिगणतया बुधिति, एको द्वौ त्रय इत्यादिरूपा तया, एपवमसुरकुमारते जाव वेमाणियत्ते, एगमेगस्स ण भ- काचरतया इत्यर्थः । नैरयिकाणां निरतिशयदुःखबेदनाभिते ! असुरकुमारस्स नेरइयत्ते केवइया माणसमुग्धाया भूततया नित्यमुद्विग्नानां प्रायो लोभसमुद्धानासम्भवात् , अतीता?, गोयमा?, अणंता, केवड्या पुरेक्खडा?, सूत्रालापकश्चैवम्-'पगमेगस्स-गं भंते ! नेरयस्स नेरइयत्त गोयमा ! कस्सा अस्थि कस्सइ नत्थि , जस्सत्थि ज- केवड्या लोमसमुग्धाया अतीता?, गोयमा ! अणंता, केवदहराणण एको वा दो वा तिमि वा उक्कोसेणं संखेजा वा या पूरेक्खडा?, गोयमा!कस्सह अस्थि कस्सइनस्थि, जस्स असंखेजा वा अणंता वा,एवं नागकुमारत्ते जाव वेमाणिय अत्थि ( जहणण) एको वा दो वा तिम्मि वा उक्कोसणं सते, एवं जहा असुरकुमारे नेरइया धेमाणियपज्जवसाणेसु खज्जा वा असंखज्जा वा अनंता वा । एगमेगस्स णं भंते ! भणिया तहा नागकुमाराइया सटाणपरट्ठाणेसु भाणियव्वा नेरइयस्स असुरकुमारत्त केवइया लोभसमूरघाया अतीजाव वेमाणियस्स वेमाणियत्ते' अस्यायमर्थः-अतीतेषु ता?, गोयमा ! अणता, केवइया पुरेक्खडा ?, गोयमा ! सूत्रेषु सर्वत्राप्यनन्तत्वं सुप्रतीतं, नैरयिकत्वादिस्थानानि कस्सह अस्थि कस्सइ नत्यि, जस्सस्थि सिय संखज्जा प्रत्येकमनन्तशः प्राप्तत्वात् , पुरस्कृतचिन्तायां त्येवं नैर- सिय असंखेज्जा सिय अणता, एवं० जाव नेरदयस्स थणियिकस्य नैरयिकत्वे भावना-यो नैरयिका प्रश्नकालादूर्व यकुमारसे । एगमेगस्स णे भंते ! नेरइयस्स पुढधिकाइयमानसमुदातमन्तरेण कालं कृत्वा नरकादुदवृसोऽनन्तरं ते केवया लोभसमुग्घाया अतीता ?, गोयमा ! अणता, पारम्पर्येण वा मनुष्यभवमवाप्य सेत्स्यति न भूयो नरक- केवइया पुरेक्खडा ? , गोयमा ! कस्सह अस्थि कस्सइ नमागन्ता तस्य न सन्ति पुरस्कृता मानसमुद्धाताः, स्थि जस्स अस्थि जहरणेणं एक्को या दो वा तिरिण वा यः पुनस्तद्भवे वर्तमानो भूयो वा नरकमागस्यैकं वारं उकोसण संखेजा चा असंखेजा वा अणंता वा, एवं जामानसमुद्धातं गत्वा कालकरणेन नरकादुद्वत्तः सेत्स्यति घमणूसत्ते वाणमंतरत्ते जहा असुरकुमारसे । एगमेगस्स तस्यैकः पुरस्कृतो मानसमुद्धातः । एवमेव कस्यापि द्वौ ण भंते ! नेरइमस्स जोइसियते केवइया लोभसमुग्घाया कस्यापि त्रयः संख्येयान् वारान् नरकमागन्तुः संख्येयाः, अतीता?, गोयमा ! अणता, केवइया पुरेक्खडा ? , गा-- असंख्येयान् वारान् असंख्येयाः, अनन्तान् वारान् अन- यमा ! कस्सइ अस्थि कस्सद नत्थि, जस्सस्थि जहरागाग न्ताः । नैरयिकस्यैवासुरकुमारत्वे पुरस्कृतचिन्तायामियं पको या दो वा तिमि था उक्कोलण सिय संखज्जा सिय भावना-यो नरकातुवृत्तो असुरकुमारत्वं न यास्यति त- असंखेरजा लिय अर्गना, एयं० जाव घेमाणियत्त ऽधिभास्य न सन्ति पुरस्कृता मानसमुद्धाताः, यस्त्वेकं वारं गम्ता गिगयव्यं । एगमगस्स णं भंते ! असुरकुमारस्स नेरइयत्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy