SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ समुरघाय अभिधानराजेन्द्रः। समुग्घाय पेण च प्रकारेण पतेऽपि-तैजससमुद्धातगता अपि चजस्सस्थि इको, मरणूसस्स मरणूसत्ते अतीता कस्सइ तुर्विंशतिः चतुर्विंशतिका-दण्डका भणितव्याः । सम्प्रत्याअस्थि कस्सइ नस्थि , जस्सस्थि एको, एवं पुरेक्ख हारकसमुदातं चिन्तयन्नाह-'एगमेगस्स ण' मित्यादि, डा वि । एवमेते चउवीसं चउवीसा दंडगा। (सू०३३५) इह सर्वेन्यपि स्थामेषु मनुष्यत्वचिम्तायामतीता जघन्यत'मारणंतिए' त्ति-मारणान्तिकसमुद्घातः पुरस्कृत- एका द्वौ वा उत्कर्षतत्यश्च , पुरस्कृता जघन्यत एका कम चिन्तायां स्वस्थाने परस्थाने वा एकोतरिकया नेतव्यो द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, शेषेषु स्थानेषु अतीताः ग्राषद्वैमानिकस्य वैमानिकत्वे-वैमानिकन्दविषयं सूत्रम्- पुरस्कृताश्च प्रतिवद्धब्याः, मनुष्यस्य मनुष्यत्वचिन्तायासचैवम्--' एगमेगस्सणं भंते ! नेरइयस्स नेरइयत्ते के- मतीताः पुरस्कृताश्च जघम्यत एको वा द्वौ वा प्रयो वा वया मारणतियसमुग्धाया अतीता ?, गोयमा ! अणता , | उत्कर्षतश्चत्वारः । अत्रार्थे च कारणं प्रागेवोत्रम् ,अत्रापि मू केवड्या पुरेक्खडा?, गोयमा! कस्सइ अस्थि कस्सइन- त्रसंख्यामाह-एव' मित्यादि , एवम्-उपदर्शितेन प्रकात्थि, जस्सस्थि जनणं पक्को वा दो वा तिणि वा उकीसे- रेण पते आहारकसमुदातविषयाश्चतुर्विशतिसंख्याका दणं संखेजा वा असंखेज्जा वा अखता वा ' तत्र यो मा- ण्डका वक्तव्याः, कियद् दूरं यावदित्याह-यायद्वैमानिकस्य रणान्तिकसमुद्घातमन्तरेण कालं कृत्वा नरकादुद्वृत्तः अ- वैमानिकत्वे-वैमानिकत्वविषयं सूत्रम् , तश्चैवम्-'एगमेंनन्तरं पारम्पर्येण वा मनुष्यभवं प्राप्य सेत्स्यति न भूयो नर- गस्स णं भंते! वेमाणियस्स घेमाणियत्ते केवइया. श्राकगामी तस्यन सन्ति पुरस्कृता मारणान्तिकसमुद्घाताः, यः हारगसमुग्घाया अतीता ?, गोयमा ! नत्थि, केवड्या पुपुनस्तद्भवे वर्तमानो मारणान्तिकसमुद्धातेन कालं कृत्वा नर- रेक्खडा?, गोयमा ! नत्थि' इति । अधुना कलिसमुद्धाकादुद्वृत्तः सेत्स्यति तस्यैकः पुरस्कृतो मारणान्तिकसमुद्धा- तमभिधित्सुराह-'एगमेगस्स गं भंते !' इत्यादि , अत्रातः,यः पुनर्भूयोऽपि नरकमागत्य सर्वसंख्यया द्वौ मारणान्ति प्ययं तात्पर्यार्थः-'सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्ताव्यकसमुद्धातो गन्ता तस्य द्वी, एवं त्रिप्रभृतयोऽपि भावनीयाः, तिरकेणातीताः पुरस्कृताश्च प्रतिद्धन्याः, मनुष्यवर्जेषु संख्ययान् वारान् नरकमागन्तुः संख्ययाः, असंख्येयान् मनुष्यत्वचिन्तायामतीताः प्रतिद्धव्याः, पुरस्कृतस्तु कयागन् असंख्ययाः , अनन्तान् बारान् अनन्ताः , एव- स्याप्यस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एवेमसुरकुमारत्वे श्रालापको वाच्यः , भवरमौवं भावना- ति वक्तव्यः, मनुष्यस्य मनुष्यत्वचिन्तायामतीतः कस्यापियो नरकादुवृत्तो मनुष्यभवं प्राप्य सेत्स्यति, यदिवा-तस्मिन् अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एवं भवे मारणान्तिकसमुद्घातमगत्वा मृत्युमासाद्य ततोऽन्य- एतच्च प्रश्नसमय केवलिसमुद्धातादुत्तीर्ण केयलिनमधिभवे सिद्धि गन्ता तस्यैव न सन्ति , शपस्य त्वेकादिभा- कृत्य , पुरस्कृतोऽपि कस्यापि अस्ति कस्यापि नास्ति , यवना प्रागिव, व्यन्तरज्योतिष्कवैमानिकष यथा नैरयिकस्य , स्याप्यस्ति तस्याप्यक इति वक्तव्यम् । अत्रापि सूत्रसंख्या( यथानरयिकस्य ) नैरयिकादिषु चतुर्विंशतिस्थानेषु चि- माह-' एवमित्यादि एवम्-उपदर्शितेन प्रकारेण एते केवन्ता कृता तथा असुरकुमारादीनां वैमानिकपर्यवसानानां लिसमुद्धातविषयाश्चतुर्विंशतिश्चतुर्विशतिसंस्थाका दण्डका चतुर्विंशतिदण्डकक्रमेण कर्त्तव्या, तदेवमन्यान्यपि चतुर्विंश- भवन्ति । तदेवं सर्वसंख्यया एकत्वविषयाणां चतुर्विंशतिर्दण्डकसूत्राणि भवन्ति । तथा चाह--' एवं एए चउ- तिदण्डकसूत्राणामटषयधिक शतं जातम् । एतावत्संबीस चउवीसा दंडगा भाणियब्वा' इति, उक्लो मारणान्ति ख्याकान्येव बहुत्वविषयाण्यपि सूत्राणि भवन्ति । कसमघातश्चतुर्विंशतिदण्डकसूत्रैः। (वैकुचिकसमुद्धातव (७) तान्युपदिदर्शयिषुराहकव्यता उब्धियसमुग्घाय' शब्दे षष्ठे भागे गता ।) नेरइयाणं भंते ! नेरइयत्ते केवइया वेदणासमुग्घाया सम्प्रति तैजससमुद्घातमतिदेशत श्राह--'तेयगे' त्यादि, अतीता ?, गोयमा ! अर्णता , केवइया पुरेक्खडा ?, तैजससमुदातो यथा मारणान्तिकसमुद्घातस्तथा व गोयमा ! अणंता , एवं०जाव वेमाणियत्ते, एवं सब्बजीनव्यः । किमुक्तं भवति ?--स्वस्थाने परस्थाने च एकोत्तरिकया स वक्तव्य इति , नवरं यस्य नास्ति--न सम्भव वाणं भाणितव्वंजाव वेमाणियाणं वेमाणियत्ते,एवंजाति तैजसमुद्घातस्तस्य न वक्तव्यः, तत्र नैरयिकपृथिव्यप्ते- व तेयगसमुग्धाए . णवरं उवउन्जिऊण नेयव्वं जस्सत्थिजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियेषु न सम्भवतीति न वक्र- वेउब्वियतेयगा । नेरइयाणं भंते ! नेरइयत्ते केवइया आंव्यः, शेषेषु तु वक्तव्यः , स चैवम्-- 'एगमेगस्स णं भंते ! हारगसमुग्धाया अतीता ? , गोयमा ! नत्थि, केवइया नेरइयस्स नेर इयत्ते केवइया तेउसमुग्धाया अतीता ?, गोयमा ! नत्थि, केवइया पुरेक्खडा ?, गोयमा! नत्थि, एग पुरेक्खडा ? , गोयमा ! नत्थि, एवं जाव०बेमाणियत्ते , मेगस्स णं भंत ! नेरइयरस असुरकुमारत्ते केवइया तेयग णवरं मरणूसत्ते अतीता असंखेजा पुरेक्खडा असंखेन्जा समुग्धाया अतीता? , गोयमा ! अणता , केवइया पुरे- एवंजाव बेमाणियाणं । णवरं वणस्सइकाइयाणं मरणूसत्ते क्खडा?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि अतीता अणंता पुरेक्खडा अणंता,मरणसाणं मणूसत्ते अतीजहन्नणं रक्को वा दो वा तिरिण वा उक्कोसेणं संखेजा वा ता सिय संखेजा मिय असंखेजा, एवं पुरेक्खडा वि, सेअसंखेजा वा अनन्ता वा इत्यादिसूत्रोक्तं विशेषमुपजीव्य स्वयं परिभावनीयम् , अत्रापि सूत्रसंख्यामाह-एव 'मित्यादि, सा सव्वे जहानेरइया, एवं एते चउवीसं चउर्वीसा दंडगा। एवम्-मारणान्तिकसमुद्घातगतेन क्वचित् सर्वथा निषधरू- नेरइयाणं भंते ! नेरइयत्ते केवइया केवलिसमुग्धाया अ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy