SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ समुग्धाय मथियस्व माणियचे। एवमेते चब्बीसा-चडम्बसिं दंडगा भवंति ( ० ३३३ ) । 4 , एगमेगस मित्यादि एकैकस्य भइन्स ! मैरयिकरूप सकलमतीतकालयीकृत्य तदा तावृतस्य सतः सर्वया कियन्तः बेदनासमुद्धाता अतीता भगवानाह - गौतम ! अनन्ताः, नरकस्थानस्यानन्तशः प्रासत्यादेकै कस्मिथ नरकमये जघन्यदेऽपि संयानां बंदनासमुद्धावानां भायात्, 'केवइया पुरेक्खड सिकियन्तो भदन्त । एकैकस्य रविकरा संसारमोक्षमागतं कालअधीकृत्य का भाविनः सतः सर्वया पुरस्कृता वेदनासमुद्धाताः है, भगवानाह गीतम! कस्सा अस्थि इत्यादित्रय आसन मृत्युर्वेदनासमुद्धतमायान्तिकमरन नरकायसेत्स्यति तस्य नास्ति, नैरयिका भावी एकोऽपि पुरी बेदनासमुद्धातः शेषस्य तु सन्तिस्यापि जघन्यत एको द्वौ या त्रयो वा एतच्च क्षीणशेषणयुषां तद्भवानामनन्तरं सरस्वतां द्रष्टव्यम्, न भूयो नरकेधूत्पत्स्यमानानां भूयो नरकेत्पत्ती जयम्यपदेऽपि संयानां प्राप्यमाणत्वात् । यदाह मूलटीकाकारः- “ नरकेषु जघन्यस्थिति पुत्पन्नस्य नियमतः संख्या एव वेदनासम्द्वाता भवन्ति वेदनासमुद्धातप्रचुरत्वान्नारकाणामिति, उस्कर्षतः संख्या असंख्येया वा अनन्ता वा तत्र सकृत् नरकेषु जघन्यस्थितिवृत्पत्स्यमानस्य संख्येयाः, अनेकशदीर्घस्थितिषु श्रसकृद्वा उत्पत्स्यमानस्य असंख्येयाः, अनन्तशः उत्पत्स्यमानस्य अनन्ताः । 'एच' मित्यादि, एत्रम्-नैर कितनाभिलापप्रकारेणासुर कुमारत्वेन तदनन्तरं चतुविशतिक्रमण निरन्तरं साद्वायामानिक तश्चैवम् - एगमेगस्स णं भंते! नरइयस्स असुरकुमाराश्रो केवइया वेणासमुग्धाया अतीता ? गोयमा ! अनन्ता, केवइया पुरेक्खडा ?, गोयमा ! कस्सर अस्थि कस्सर नत्थ जस्स अस्थि जहने एको वा दो वा तिथि वा उक्कों से " सेवा सेजा यातायातजातीतसूत्र ऽनन्तशोऽसुरकुमारत्वस्य प्राप्तत्वादुपपद्यते तद्भावमापन्नस्यानन्ता अतीता बेदनासमुद्राताः। पुरस्कृतचिन्तायां योऽनन्तरभवेन नरकादुवृत्तां मानुष्यं प्राप्य सत्स्यति या परम्परया सदसुकुमारन नासाने गमिष्यति तस्य भारत्येकापि पुरस्कृतो कुमार दासमुद्घातः । यस्तु सकृदसुरकुमात्वं प्राप्तः सन् सहदेव दासमुद्घा गन्ता तस्य जघन्यत एको द्वौ वा त्रयो वा शेषस्य शेषस्यसङ्कल्येयान असुरकुमारत्वं यास्यतः संख्ययाः असंख्ये मान् वारान् असंख्येया, अनन्तान् वारान् अनन्ताः । एवं चतुर्विंशतिदण्डमेव नागकुमारस्यादिषु स्थानेषु निर न्तरं सूत्रपाठस्तावद् वक्तव्यो यावद्वैरनिकत्वविषयं सूत्रम्, 'पगमेगस्स णमित्यादि, एकैकस्य भदन्त ! श्रसुर कुमावस्य पूर्व नैरयिकत्वेन वृत्तस्य सतः सकलमतीनं काल यारान् पेव सर्पसंख्याको दासता अतीता भगवानाह - - गौतम ! अनन्ता श्रतीताः अनन्तशां नैरयिकत्यस्य प्राप्तत्वात् एकैकस्मिँश्च नैरभिकल्प भव जघन्य Jain Education International " V ( ४४० ) अभिधानराजेन्द्रः । " " समुग्धाय देउपि संक्यानां बेदनासमुद्यातानां भावात् किवन्तः पुरस्कृताः ?, स्यात् सन्ति स्यान सन्ति कस्यचित्सति कस्यचित्र सन्ति इति भावः । अत्रापीयं भावनायोऽसुरकुमारभवादुनो न नरकं यास्यति किल्वनन्तरं परम्परया वा मनुजभवं प्राप्य सेत्स्यति तस्य नैरयिकत्वावस्थाभाविनः पुरस्कृता बेदनासमुद्घाता न सन्ति, नैरयिकत्वावस्थाया एवासम्भवात् । यस्तु तद्भवादूर्ध्वं पारम्प र्येण नरकं गमिष्यति तस्य सन्ति, तत्रापि कस्यचित्संकंपेयाः कस्यचिदसंदेयाः कस्यचिदनन्ताः तत्रयः स ! " पन्यस्थितिषु मध्ये समुत्पत्स्यते तस्य जधन्यपदेऽपि संख्येयाः, सर्वजघन्य स्थितावपि नरकेषु संख्येयानां वेदनासमुद्घातानां भावात् । वेदनाबहुलत्वान्नारकाणाम् । असकृद् जघन्य स्थितिषु दीर्घस्थितिषु सकृदसकृद्वा गमने असंस्थेयाः, अनन्तशो नरकगमने श्रनन्ताः । तथा एकैकस्य भदन्त ! असुरकुमारस्यासुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तो वेदनासमुद्घाता श्रतीता? भगवानाह गोतम अनन्त पूर्वमप्यनन्तरास्त द्वावस्यात् प्रतिभयं च वेदनासमुद्घातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यचित् सन्ति कस्यचिन्न सन्ति, यस्य प्रश्नसमय। दुर्ध्वमसुरकुमारत्वेऽपि वर्त्तमानस्वभाषी वेदनासमुद्घातो नापि तत उद्वृत्य भूयोऽ प्यसुरकुमारत्वं प्राप्स्यति तस्य न सन्ति यस्तु सकृत् प्राप्स्यति तस्य जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः संख्येया असंख्यया अनन्ता वा संस्थेयान् वारान् उत्पत्स्यमानस्य संख्येयाः, असंख्येयान् वारान् असंख्येयाः अनन्तान् वारान् अनन्ताः पयं चतुर्विशतिम नागकुमारत्वादिषु स्वस्थानेष्वसुरकुमारस्य निरन्तरं तावमगर तथा बाद एवं नागकुमार वि' इत्यादि, तदेवमसुरकुमाराणां वेदनासमुद्धातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमा एमित्यादि उपदर्शितभिलापेन यथा चतुर्विंशतिद्दक्रमेण असुरो वैमानिकपर्यवसानेषु भविता नागकुमा रादयोऽवशेषेषु समस्तेषु स्वस्थानपरस्थानेषु भणितच्या याद्वैमानिकस्य वैमानिकत्वे, एवं चैतानि नैरयिकचतुर्विंशसिकसूत्रादीनि वैमानिकपतुर्विंशतिदायक सूत्रपर्यवसा नानि चतिः सुषाणि भवन्ति चतुर्विंशत्य चतुर्दशतिसूदनासमानस्यतिः । (2) सम्प्रतिचतुथैव च विंशतिडक सूत्रः कषायसमुद्धातं चिचिन्तयिषुरिदमाह : 3 " एगमेगस यं भंते! नेरइयस्स नेरइयते केवइया क सायसमुग्धाया अतीता १, गोयमा ! अांता, केवड्या पुरेक्खडा १, गोयमा ! कस्सर अस्थि कस्मइ नत्थि जस्सत्थि एरियाते० जाव अर्थता। एगमेगस्स मेंते ! नरइयस्स असुरकुमारले केपइया कसायसमुपाया अनीता गोयमा ! भयंता, केवइया पुरखडा ! मनमा कस्स अन्थि करसह नरिथ, जम्स ग्रन्थि सियाम अता प० जाय For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy