SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ (४३४) समिया अभिधानराजेन्द्रः। ममुग्धाय साम्य-न। सर्वत्र समरूपतायाम् , अाचा०१श्रु०८०८० समुक्करिसण-समुत्कर्षण-न० । उत्सेके, सूत्र० १ श्रु० २ स(श)मि(ता)का-स्त्री० । उत्तमस्येन स्थिरप्रकृत्या समवती | अ०२ उ० । प्रा० म० । उत्कृष्टताविधाने, स्था० ३ ठा० १ स्वप्रभा कोपौत्सुक्यादिभावान् शमयत्युपानेयवचनतयेति | उ०। मनने, व्य०४ उ० । स्था। शमिका । शमिता वा। सर्वेषामिन्द्राणामभ्यम्सरपर्यदि,भ०३ समुक्त्तिण-समुत्कीर्तन-न० । समुबारणे, अनु०। प्रा० श०१० उ०। चू० । संशब्दने, विशे०। समियाचार-सम्यगाचार-पुं० । सम्यग्-स्वशास्त्रविहितानु- समुक्खित्त-समुत्क्षिप्त-त्रि० । निसर्गाथै समुरिक्षते,व्याप्ते,विष्ठानादविपरीत प्राचार:-अनुष्ठानं येषां ते सम्यगाचाराः। पा०१ ध्रु०३१०। सदाचारेषु साधुषु, सूत्र०२ श्रु०५०। समुक्खिया-समुक्षिका-स्त्री०। प्रातहाङ्गणे जलच्छटकदासमिताचार-पुं० सम्यग् वा इतो व्यवस्थितः प्राचारो येषां यिकायाम् ,मा०१५०८१०। ते समिताचाराः । सदाचारेषु भिसुषु, सूत्र०२ १०५० समुग्ग-समुद्-पुं० । पात्रविशष,जी०३ प्रति०२ उ०। पक्षिसमियापरियाय-शमितापर्याय-पुं० । शमिता शमोऽस्यास्ती- विशेषे. जी० ३ प्रति०४ १०। ति शमी, तद्भावः शमिता, पर्यायः-प्रवज्या शमितया पर्यायः समुग्गनिमग्गगूढजाणु-समुद्गनिमग्नगूढजानु-त्रि०। समुद्गप्रवज्याऽस्येति बहुव्रीहिः । तथाविध सुश्रमणे,प्राचा०१श्रु०। स्येव समुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्ट गूढे मांसलसम्यकपर्याय-पुं० । सम्यक् पर्यायोऽस्येति सम्यकपर्यायः । स्वादनुद्धते जानुनी अष्ठीवन्तौ येषां ते तथा । समुद्कपक्षिण इव निगूढजानुनि पुरुषादी, जी० ३ प्रति०४ अधिक। साधुपर्यायवति साधौ , श्राचा० १ श्रु० । समिला-समिला- स्त्री० । शकटोपकरणभेद,श्रा० म० १०॥ समुग्गपक्खि-समद्पक्षिण-पुं०। समुद्रकवत्पक्षी येषां ते ससमिसंगलिया-शमीसङ्गलिका-स्त्री० । शमी वृक्षविशषस्त मुद्कपक्षिणः । समासान्त इन्प्रत्ययः। पक्षिभेदे, स्था०४. ठा० ४ उ० । प्रज्ञा० । सूत्र । जी० । “से किं तं समुग्गपक्खी ?, स्य सङ्गलिका-फलिका । शमीवृक्षफलिकायाम् , अरणु । समुग्गपक्खी एगागारा पएणत्ता,तेणं णऽस्थि इहं बाहिरएसु समिहा-समिधा-स्त्री०। काष्ठखण्ड,पिं० । काठिकायाम् , भ० दीवसमुदसु भवंति । सेत्तं समुग्गपक्खी।"जीटी०१ प्रतिक ११ श० उ० । इन्धनभूते काष्ठे, अन्त०१ श्रु.१ वर्ग अ० श्राचा० । नि० । आ०म०। समुग्गय-समुद्क--न० । अभिन्नावस्थे कार्यासीफले, शा० १ श्रु०१७ अ०। समुद्गक इव समुद्गकाः। सूतिकागृहे, जीव समी-शमी-स्त्री० । वृक्षविशेष, अणु। ३प्रति०४ अधि०। जं० । रा० । तैलाद्याधारविशष, उक्त समीकत--समीकृत-त्रि० । सम्यग् व्यवस्थापिते, सुदेयत्वेन च जीवाभिगममूलटीकायाम्-तैलसमुद्रको सुगन्धितैलाव्यवस्थापित, सूत्र. १ श्रु०३ अ०२ उ०॥ धारी । रा। समीकरण-समीकरण-न० । समानतानयन, विश०। समुग्घाय-समुद्धात--पुं०। चेदनादिभिः सह एकीभावेन प्रासमीखल्लय--शमीखल्लक-न । शमीसम्बन्धिनि पत्रपुटे, वृ० बल्यतया निर्जरण , प्रज्ञा० । १ उ० ३ प्रक०। घियषसूचनासमीर--समीर-पुं०। वायो, को। . (१) गतिपरिणामविशेषः संग्रहरिणगाथया चिन्त्यते। समीरण-समीरण-न० । सम्यगीरणं समीरणम् । प्रेरणे,आ (२) संग्रहणिगाथोक्लमर्थ स्पष्टयन् प्रथमतः समुद्धातसं ख्याविषयं प्रश्नसूत्रम् । चा० १७०८ ०८ उ० । (३) चतुर्विशतिदण्डकमधिकृत्य एकैकस्य जीवस्य कति समीरिय-समीरित-त्रि० । प्रेरिते, प्राचा०१श्रु०८१०८ वेदनादयः समुद्घाता अतीताः कति भाविन इति उ०। पापन कर्मणा चोदित, सूत्र० १ श्रु०५ अ०२ उ०। चिन्तनम् । समीव--समीप-पुं० । सन्निधाने, पो० १६ चिव० । (४) नैयिकादेः प्रत्येकसमुदायरूपेण समुद्धातचिन्तनम् । समीहा-समीहा-स्त्री० । सम्यगुद्यमे, सूत्र०१ श्रु०८०। (५। चतुर्विंशतिदण्डकसूत्रैः कषायसमुद्घातं चिन्तयति । समीहिय-सभीहित-त्रि० । इष्ट, सूत्र०१ श्रु० १४ १० । मी (६) मारणान्तिकसमुद्घातचिन्तनम् । (७) नैरयिकाणां वेदनासमुद्घातचिन्तनम् । मांसिते, व्य० ३ उ०। (८) समुद्घातानां परस्परमल्पबहुत्वम् । समुइ-समुद्-पुं० । स्वभावे, व्य०७ उ०। (६) कषायसमुद्घातगता विशेषवक्तव्यता। समुई-देशी-अभ्यासकरण, वृ० १ उ०२ प्रक० । (१०) कोधादिसमुद्घातैः शषसमुद्घातैश्च समवहतासमुइय-समुदित-त्रि० । समुदायाङ्गताप्राप्त, विश। नामसमवहतानां च परस्परमल्पबहुत्वचिन्तनम् । (११) यस्मिन् समुद्घाते वर्तमाना यावत् क्षेत्रं समुसमुइयसत्ति-समुदितशक्ति-स्त्री० । अनन्तरकारणमध्ये वि द्घातवशता यैः पुद्गलैाप्नोति तन्निरूपणम् । द्यमानायां द्वितीयायां सामान्यशक्ती,द्रव्या०१ अध्या०(समु- (१२) वैक्रियसमुद्घातविषयचिन्तनम् । दितशक्तिः 'सत्ति' शब्देऽस्मिन्नेभागे गता।) । (१३) समुद्धातद्वारविस्तरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy